Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
१४४
अध्यात्मोपनिषत्
अधिकार श्लो . क्र. ऐदम्पर्यगतं यच्च,
...... प्रथम...... ......६७ ऐन्द्रवृन्दनतं नत्वा, .................. ......प्रथम............... १
कथं विप्रतिषिद्धानां,
.प्रथम.. कर्मणां निरवद्यानां, .....
........प्रथम... कर्मोपाधिकृतान् भावान् ....
द्वितीय, .......................२९ कलितविविधबाहा, .........................द्वितीय............... कायिकाद्यपि कुर्वीत, ........... प्रथम.............
............२२ कुमारी न यथा वेत्ति,
द्वितीय............. केषां न कल्पनादी,
........................द्विताय...
...द्वितीय......... क्रिया-ज्ञान-संयोग-विश्रान्त-..............तृतीय ......... .............४३ क्रियाविरहितं हन्त, ...
तृतीय..............
......
.
गंगाजले यो न जही..... गलन्नयकृतभ्रान्ति-.... .........................प्रथम..................... गुणवद्-बहुमानादे -.. गुणवृद्धयै ततः कुर्यात्,............... तृतीय ............. गुणस्थानानि यावन्ति, .................द्वितीय ...............
........प्रथम.....
.....१६
चर्मचक्ष तः सर्वे,. चारिसञ्जीविनी-चार-................... प्रथम................ चित्रमेकमनेकं च, ......
प्रथम......................... चिन्मात्रलक्षणेनान्य-....................द्वितीय...............
...४७
जग्वाल नान्तःश्वशुरा-.... जातिव्यक्त्यात्मकं वस्तु... ...................प्रथम......................४९ जीवस्य तण्डुलस्येव, .....
तृताय........................
२१
तण्डुलस्य यथा वर्म, .............. ..... तृतीय .... ......... तत्त्वतो ब्रह्मणः शास्त्रं, .................प्रथम...............

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178