Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
( चतुर्थःसाम्ययोगशुद्धिनामाधिकारः ) ज्ञाननामकक्रियानामकघोटकद्वययुक्तसाम्यरथाधिरूढःशिवमार्गगामी भवति-( उपजातिः) ज्ञानक्रियाऽश्वद्वययुक्तसाम्य-रथाधिरूढः शिवमार्गगामी। न ग्रामपू:कण्टकजारतीनां जनोऽनुपानत्क इवार्त्तिमेति? ॥१॥
ज्ञानं च क्रिया च ज्ञानक्रिये, ते एवाश्वद्वयं घोटक-द्वितयं तेन युक्तो यः साम्यनामको रथस्तत्राधिरूढः-आसीनः साम्ययोगी, शिवमार्गगामीसम्यग्दर्शनज्ञान-चारित्रात्मकमोक्षमार्ग प्रति गमनशीलो भवति, इव-यथा जनोमनुष्यः, अनुपानत्क:पादत्राणरहितः, 'ग्रामपू:कण्टकजारतीनां नाऽर्तिमेति ?' ग्रामनगरगतकण्टक:जन्यानामरतीनां-स्वस्थतारहितानां व्याकुलतानामर्ति-पीडामेति नेति ? अर्थादार्तिमेत्येव अनुपानत्कः, तथाऽविघ्नेनससुखं ज्ञानक्रियासहितसमतारथारूढ : साम्ययोगी शिवमार्गगामी सन् शिवंगमी भवतीति ॥ १ ॥
लोकोत्तरं साम्यमुपैति योगी - आत्मप्रवृत्तावतिजागरूकः, परप्रवृत्तौ बधिरान्धमूकः । सदा चिदानन्दपदोपयोगी, लोकोत्तरं साम्यमुपैति योगी।२।
'लोकोत्तरं साम्यमुपैति योगी' ज्ञानक्रियायोगी, अपूर्वमद्भुतं साम्यंसमभावं प्राप्नोति कीदृशो योगी ? इत्याह 'आत्मप्रवृत्तावतिजागरूकः'

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178