Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 166
________________ चतुर्थःसाम्ययोगशुद्धिनामाधिकारः विमलचन्द्र-विश्वेशचैत्यद्वयमनोहरे। समाप्ताऽत्र मयाऽऽदृता, बादनवाडिसत्पुरे॥ ५॥ सिद्धि-नेत्राऽभ्रहस्ताख्ये वर्षे वैक्रमके शुभे। महाप्रकृति कर्मायु:-क्रमकारण-योगतः॥ ६॥ धर्मदिवाकराचार्य-भुवनतिलकाऽभिधः। दावणगिरिसदेंगे दिव्यज्योति दिवं गतः॥ ७॥ स्वर्गमन-समाचारो, बेरमो स्थिरताकृताम्। अस्माकं दुखदः प्राप्तो गुरोरत्र समागतः॥ ८॥ कृत्वा मनसि संकल्पं टीकाद्वयं तु संस्कृते। चक्रे तदा वचोदानं, रचनीयं मयेति तत्॥ ९॥ अध्यात्मसारसद्ग्रन्थे टीका प्राक्प्रकृता मया। अध्यात्मोपनिषद्ग्रन्थे द्वितीया च कृताऽमला॥ १०॥ अद्यानन्दोदधि ज॑ज्ञे, टीकाद्वयसमाप्तितः। देवगुरु-महिम्नाऽथ, भद्रंकरस्य मानसे ॥ ११॥ भुवनतिलकाचार्ये-श-पट्टभृत्सुसूरिणा। भद्रंकरेण संदृब्धा टीका जयतु नित्यशः॥ १२ ॥ इति श्री पण्डितनयविजयगणि-शिष्य-पण्डितपद्मविजयगणिसहोदरोपाध्याय श्री यशोविजगणि-विरचितेऽध्यात्मोपनिषत्प्रकरणे साम्ययोगशुद्धिनामा चतुर्थोऽधिकार:समाप्तः। आचार्य श्रीमद्विजयलब्धिसूरीश्वरपट्टधरविजयभुवनतिलकसूरीश्वरपट्टधरविजयभद्रंकर सूरिणाऽध्यात्मोपनिषत्प्रकरणे रचितायां भुवनतिलकाख्यायां टीकायां साम्ययोगशुद्धिनामा चतुर्थोऽधिकारः समाप्तः॥ (अस्मिन् ग्रंथे जिनाज्ञादि विरुद्धं स्यात् तन् मिथ्या मे दुष्कृतं भूयाद्।) समाप्तम्

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178