Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
११८
अध्यात्मोपनिषत् रथो गच्छति, ज्ञानं च सत्पुरुषक्रमश्च =ज्ञानसत्पुरुषक्रमौ, ज्ञानपरमपुरुषविहिताचरितक्रियारूपाचारौ ज्ञानेन सहैव सत्पुरुषक्रियारूपाचारः, अभ्यसनीयः-पुनःपुन:कार्यः सत्पुरुषाचारेण सहैव ज्ञानं सममभ्यसनीयं यावन सममभ्यस्तौ ज्ञानसत्पुरुषक्रियाचाररूपक्रमौ, 'तावन्नैतयोरेकोऽपि पुरुषस्येह सिध्यति-तावदेतयो निसत्पुरुषक्रमयो मध्यादेकोऽपि सत्पुरुषक्रमरूपक्रियारूपोऽप्यथवा ज्ञानरूप एकोऽपि योगः, इहजन्मन्यस्मिन्न सिध्यति-साध्यसिद्धिरेकाऽपि न भवति प्रत्युताऽतो भ्रष्ट स्ततो भ्रष्ट इत्यवदशायां गच्छति साधुरिति ॥ ३५ ॥
ज्ञानकर्मणी परस्परव्याप्ते सहैव गच्छतः सहैव तिष्ठतश्चयथा छाद्मस्थिके ज्ञान-कर्मणी सह गत्वरे। क्षायिके अपि विज्ञेये, तथैव मतिशालिभिः॥३६॥ यथेत्युदाहरणे 'छाद्मस्थिके' सति घातिकर्मणि क्षयोपशमजनिते क्षायोपशमिके ज्ञानं च कर्म च ज्ञानकर्मणी उभे छद्मस्थावस्था-गमनाऽनन्तरं ज्ञानकर्मणी 'सह गत्वरे सहैव ज्ञानं च कर्म चोभे गमन शीले तथैव-तेन प्रकारेण' 'क्षायिके अपि' घातिकर्मक्षयाद्यनन्तरं ज्ञानकर्मणी-केवलज्ञानं च योगनिरोधरूपा क्रिया च सहैव केवलज्ञानेन सहैव योगनिरोधक्रिया, योगनिरोधक्रियया सह केवल ज्ञानं च सिद्धिगतौसिद्धैः सह शाश्वतस्थिति गत्वा-प्राप्य तिष्ठतः, इति मतिशालिभि:-बुद्धिशालिभिर्विज्ञेये इति क्षायिकज्ञानक्रिययोः सह स्थानित्व-स्वभावः-परस्परसङ्गतत्त्व-व्याप्तिस्वभावःततः क्षायोपशमिकक्षायिकदशाभेदेऽप्येक (सहव्याप्ति) प्रकृतिके ज्ञानकर्मणी स्तः, क्षायोपशमिकयो र्गमनमपि सहैव क्षायिकयोः स्थितिरपि ज्ञानकर्मणोः सहैवेति, ज्ञानं मुक्त्वा न क्रिया, च क्रियां मुक्त्वा न ज्ञानं च कदाचिदपि क्षायोपशमिके स्यातामथवा क्षायिके स्यातां सहैव गच्छतःसहैव तिष्ठत इति बोध्यम्॥ ३६॥

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178