Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
तृतीय क्रियायोगाशुद्धिनामकऽधिकार
पूर्वोक्तविषयं विशदयतिसम्प्राप्त-केवलज्ञाना अपि यज्जिनपुङ्गवाः। क्रियां योगनिरोधाख्यां कृत्वा सिद्धयन्ति नाऽन्यथा।३७।
'सम्प्राप्तकेवलज्ञानाअपि यज्जिन-पुङ्गवाः= 'यस्मात्कारणात्, सामान्यजिनादिषु मुख्या जिनपुङ्गवा जिनेश्वराः, अप्रतिपातित्वेनाऽनन्तत्वेन 'सं' सम्यक्तया प्राप्तं-आत्मसात्कृतं केवलज्ञानं येषां ते, सम्प्राप्तकेवलज्ञाना जिनेश्वरा अपि (अन्येषां तु का वात॑त्यपिना द्योत्यते) योगनिरोधाऽऽख्यां क्रियां कृत्वा सिद्ध्यन्ति नाऽन्यथा' मनोवच:काययोगात्मकनिरोधात्मिकां क्रियामन्तमुहूर्त्तकालं पर्यन्तं कृत्वाऽ योगिकेवली भूत्वा सिद्धा भवन्ति 'नाऽन्यथा' योगनिरोधाख्यां क्रियामकृत्वा न सिद्धिगतौ गच्छन्ति (योगनिरोधनामकान्तिम-क्रियायाः प्रक्रियाऽन्यत्रान्वेषणीयैव) ॥ ३७॥
ये ज्ञानक्रियोभयतो भ्रष्टास्ते नास्तिका एवतेन ये क्रियया मुक्ता, ज्ञानमात्राऽभिमानिनः। ते भ्रष्टा ज्ञानकर्मभ्यां, नास्तिका नात्र संशयः॥ ३८॥ 'तेन' हेतुना ये आत्मानः, क्रियया-स्वस्वधर्मशासनविहितकर्मणा रहिताः-क्रियाऽभावनिश्चयवन्तः, 'ज्ञानमात्राभिमानिनः, ज्ञानमेव' सारमित्यभिमानिनः-ज्ञानलवदुर्विदग्धाः वयमेव सर्वज्ञा इति मिथ्याभिमानिन:वस्तुतोऽज्ञानभावनिश्चयवन्तः, ते-आत्मानः, भ्रष्टा ज्ञानकर्मभ्यां ज्ञानतोऽपि भ्रष्टाः कर्मतोऽपि भ्रष्टा उभयतोऽपि भ्रष्टाः, भ्रष्टज्ञाना भ्रष्टकर्माणश्च नीरतीरभ्रष्टहस्तिवदतो भ्रष्टास्ततो भ्रष्टा भवन्ति, अत एव।
नास्तिका-नास्ति ज्ञानं, नास्ति क्रिया, न स्तो ज्ञानकर्मणी, साध्यसिद्धावादात्मपरमात्मपरलोकपुण्यपापसद्गतिदुर्गति-शिवगत्यादिविषयकास्तिक्यरहिताः, नास्तिका एव नात्र संशय इति ॥ ३८॥

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178