Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 28
________________ प्रथम शास्त्रयोगशुद्धि-अधिकारः 'ऐन्द्रवृन्दनत' मित्यनेन 'नमोत्थुण' मित्यादिस्तोत्रप्रबन्धेन देवधुरन्धरसुन्दरपुरन्दरैः पूजापरैश्चतुष्षष्ट्या सर्वपुरन्दरपुङ्गवैर्भक्तिभरनिर्भरेण हृदयेन नतं-नमनविषयीकृतम्, अर्थात् पूजातिशयोऽभिव्यक्तो भवतीति, अत्राद्यं 'ऐं' इति बीजपदं भारत्या आवेद्यते तथा स्वकीया ग्रन्था यावन्तस्तत्र प्रथमं पदं स्वोपज्ञग्रन्थसूचकमिति यथा ग्रन्थान्ते पूज्य श्री हरिभद्रसूरीश्वराणां विरहपदं च जयश्रीपदं श्री मुनिसुन्दरसूरीश्वराणां ग्रन्थे दृश्यते तथाऽत्रापि ज्ञेयमिति । अथ विशेषणानां कार्यकारणभावो विज्ञाप्यते (१) स्वयम्भुवमिति - तीर्थङ्करात्मनां परोपदेशं विना तथाभव्यत्वादिसामग्रीपरिपाकसहकृतवरबोधित आरभ्य सकलयावत्स्वगुणाऽऽविर्भावभवनात्-स्वयं भवनादर्थाद् वीतरागत्वनिष्ठतादात्म्यसम्बन्धाऽवच्छिन्नकार्यताऽवच्छिन्नकार्यतानिरुपितस्वयंभूतिनिष्ठतादात्म्यसम्बन्धाऽवच्छिन्नकारणताऽवच्छिन्नकारणत्वं स्वयंभूत्वे वर्त्तते, वीतरागत्वस्वयंभूत्वयोः कार्यकारणभाव: (२) 'ऐन्द्रवृन्दनत' मिति वीतरागत्वभावार्हत्त्वयोः कार्यकारणभावो ज्ञेयोऽर्थाद्वीतरागत्वहेतुकसकलेन्द्रवृन्दनतिविशिष्ट भावाऽर्हत्त्वमस्ति, तथा च तीर्थकराऽऽत्मसु विना स्वयंभूत्वं न वीतरागत्वं, स्वयंभूत्वाऽविनाभाविवीतरागत्वं वर्त्तते, विना वीतरागत्वं न सर्वेन्द्रवृन्दनताऽर्हत्त्वं वर्त्तते वीतरागत्वाऽविनाभाविसकलेन्द्रवृन्दनतिविशिष्टभावार्हत्त्वमिति त्रिभिर्विशेषणैः कार्यकारणभावप्रदर्शनद्वारा वैशिष्ट्यं जिनेश्वरेष्वभिव्यक्तं भवतीति । एवमैन्द्रवृन्दनतं-वीतरागं-स्वयम्भुवं, ऋषभादिकमर्हन्तं नत्वा-विनयतो मनसा वचसा वपुषा नमस्कृत्याऽर्थाद् भावाऽर्हन्नमस्काररूपं भावमङ्गलं विधाय ‘क्त्वाप्रत्ययस्योत्तरक्रियासापेक्षत्वात्, कथ्यते अध्यात्मोपनिषन्नामा ग्रंथोऽस्माभि र्विधीयते' अध्यात्मविषयक-निगूढाऽन्तिमरहस्यरूपोपनिषद्

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178