Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
प्रथम शास्त्रयोगशुद्धि-अधिकारः भासरूपसर्वाद्वैतदर्शनशास्त्रं, साङ्ख्यदर्शनशास्त्रं च, व्यवहारनयाभासरूपचार्वाकदर्शनशास्त्रम्, ऋजुसूत्रनयाभासरूपबौद्धदर्शनशास्त्रम्, शब्दनयाभासरूपशब्दब्रह्मवादिनः शास्त्रम्, समभिरूढनयाभास-एवंभूतनयाभास द्रव्यास्तिकनयाभास-पर्यायार्थिकनयाभासअर्थनयाभास-शब्दनयाभासअर्पितनयाभासअनर्पितनयाभास-व्यवहारनयाभास-निश्चयनयाभासज्ञाननयाभासक्रियानयाभासादय एते दुर्नयसंज्ञिताः, तत्प्रतिपादकशास्त्रं च तापशुद्धं नार्थात् दुर्नयमताभिनिविष्टबुद्धिभिस्तीर्थान्तरीयैस्तद्धर्मिगतधर्मान्तरनिराकरणाऽभिप्रायेणैव सावधारणं तत् प्रयुज्यते, यथा नित्यमेव वस्तु, अनित्यमेव वेत्यादि, तदा तादृशपदार्थाप्रसिद्ध निरालम्बनत्वादलीकतां प्राप्नुवत्केन वार्येत, तस्मानयप्रमाणाऽभिज्ञः स्याद्वादी सकलादेशविकलादेशावधिकृत्य यद् ब्रूते तत्तत्सत्यं, दुर्नयमतावलम्बिनो यद्यदाचक्षते तत्तदलीक़मिति भावः ॥ ५३॥
नित्यैकान्तमतस्य निराकरणम् - नित्यैकान्ते न हिंसादि, तत्पर्यायाऽपरिक्षयात्। मनःसंयोगनाशादौ, व्यापारानुपलम्भतः॥ ५४॥
सांख्या एवं मन्यन्ते हि आत्मा नित्य एवे ‘ति नित्यैकान्ते-द्रव्यपर्यायोभयरूपेण सर्वथाऽऽत्मन एकान्तनित्यत्वे न हिंसादि तत्पर्यायाऽपरिक्षयात्' सांख्यमते हिंसादि (आदिनाऽहिंसादि) न घटते यतः तस्यात्मनः मनुष्यादिपर्यायाणामपरिक्षयात्-अविनाशात् -नित्यत्वात् (अप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वं) नित्यत्वमिति अर्थात् मनुष्यादिशरीरगतप्राणानां नाशो हिंसोच्यते तदत्र न घटते, सांख्यः प्राह:-'मनः संयोगनाशादौ' आत्मनो नित्यत्वेऽपि विवक्षित-हिंसादि न घटते तथापि अस्मन्मते परिभाषितहिंसादि घटते तथाहि-लोके व्यक्तेर्मरणमुच्यते तदात्मव्यक्तेर्यश्चरमात्ममन:संयोगोऽथवा चरमेन्द्रियमन:संयोगोऽस्ति तस्य

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178