Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
६५
द्वितीय ज्ञानयोगशुद्धिनामा द्वितियोऽधिकारः
सर्वं परवशं दुःखं तल्लक्षणयोगात् सर्वमात्मवशं सुखमत एव हेतोः, एतदुक्तं मुनिना समासेन-संक्षेपेणलक्षणं-स्वरूपं सुखदुःखयोरिति, पुण्यापेक्षमपि सुखं परवशं स्थितं पुण्यस्य परत्वात्, ध्यानजं तात्त्विकं सुखमपरायत्तत्वात्, कर्म-वियोगमात्रजत्वादिति ॥ १२ ॥
ज्ञानमग्नताजन्यं सुखमनुपमम् - ज्ञानमग्नस्य यच्छर्म, तद्वक्तुं नैव पार्यते । नोपमेयं प्रियाश्लेषै- पि तच्चन्दनद्रवैः ॥ १३ ॥
'ज्ञानमग्नस्ये 'ति आत्मज्ञानमग्नतावतः पुरूषस्य, 'यच्छर्म' यत्सुखं समुद्भवति तद्वाचामगोचरः, शब्दातीतं वर्तते 'तत्सुखं' प्रियायाः-प्रियतमाया आश्लेषैः-आलिङ्गनै:सह नोपमीयते, तथा चन्दनविलेपनेनापि सह नोपमीयतेऽर्थात् सर्वोपमातीतमद्वैतं शर्म ज्ञानमग्नस्य वर्त्तते इति ॥ १३ ॥
कीदृशः साधोः पर्यायवृद्धितः प्रशमसुखवृद्धिः?तेजोलेश्याविवृद्धिर्या,( साधोः) पर्यायक्रमवृद्धितः।
भाषिता भगवत्यादौ, सेत्थंभूतस्य युज्यते ॥ १४ ॥ - संसारनैर्गुण्यजवैराग्यवान् भूत्वा प्रव्रजितोऽभूत्, यहिने साधुर्जातस्तहिनादारभ्य चारित्रजगति प्रथम-प्रवेशेनापूर्वानन्दः प्रतिदिनं प्रवर्धमानो दिव्यानन्दमपि लङ्घमानो द्वादशमासिकसंयमपर्याये त्वनुत्तरविमानवासिनस्तेजोलेश्या (आन्तरसुखं चित्तसुखं सुखासिका) याऽऽसीत्, ततोऽतिशायिनी सा तेजोलेश्या इत्थंभूतस्य-ज्ञानदर्शनचारित्रादियोगे रममाणस्य, आत्मज्ञाने मग्नस्य, पौद्गलिकविषयविषेष्वप्रलग्नस्यपरभावपर्यायगतकर्तृत्वबुद्धिरहितस्य-निरञ्जनस्य साधो भवतीति भगवतीप्रभृतिसूत्रे तेजोलेश्याविवृद्धिर्भाषिता भगवता महावीरेणेति ।

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178