Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
८४
अध्यात्मोपनिषत् यत्र ध्यानेन ध्यातृध्येययोरभेदः क्रियते, त्रितयाभेदानन्दोऽनिर्वचनीयोऽस्ति, स्वल्पकालीनभावनाज्ञानजन्याभेदाद्भुतमहानन्दसमवधानकाले, बाह्यावश्यकादिक्रियाविरहेऽपि कर्मभि न लिप्यते महात्मेति (प्रथमाऽपिना मदाभावे भावनाज्ञान-सम्पत्तौ क्रियावानपि न लिप्यते द्वितीयाऽपिना मदसत्तायां भावनाज्ञानाभावे निष्क्रियोऽपि लिप्यत एव ॥ ३९ ॥
आत्मगतसमलत्वनिर्मलत्वरूपं द्वैतं यदा गतं तदा किं ?समलं निर्मलं चेद-मिति द्वैतं यदा गतम् । अद्वैतं निर्मलं ब्रह्म, तदैकमवशिष्यते॥ ४० ॥ 'यदा चेदं समलं निर्मलं द्वैतं गतम्' इदं ब्रह्मायमात्मा, 'समलं'=अनादितः प्रवाहतो यथायोग्यं ज्ञानावरणीयादि-कर्मतः खनिस्थसमलसुवर्णवद् समलं क्षायोपशमादिभावतः चैतन्यादिभावतो निर्मलं, अथवा संग्रहनयाद्यपेक्षया मध्यस्थाष्टरुचकप्रदेशत:सर्वदा निर्मलं-अपेक्षया समलत्वसहितनिर्मलमत एव समलं निर्मलं द्वैतं-द्वित्वभावः भेदबुद्धि (द्विधा इतं द्वीतं तस्य भावो द्वैत) र्यदा-भावनाज्ञानान्वितानुभवज्ञानेन यस्मिन् काले गतं-ब्रह्मतो निर्गतं समाधितोऽभेदरूपसमापत्तिद्वारा, 'तदाऽद्वैतं निर्मलं ब्रह्मैकमवशिष्यते' यत्कालावच्छेदेन समलनिर्मलभेदभावरूपं द्वैतं विनष्टं ब्रह्मणि, तदा-तत्कालावच्छेदेन पूर्णाप्रमत्तदशायामेकंएकत्वावच्छिन्नं, अद्वैतं द्वन्द्वातीतं द्वित्वाभावापूर्वमद्भुतं निर्मलंमलमात्राभाववत्, ब्रह्मैकमवशिष्टं भवति ॥ ४० ॥
अत्र ब्रह्म किंरूपमस्ति ? तत्र का मज्जन्ति ?महासामान्यरूपेऽस्मिन्, मजन्ति नयजा भिदाः । समुद्र इव कल्लोलाः, पवनोन्माथ-निर्मिताः ॥ ४१ ॥

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178