Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
७०
अध्यात्मोपनिषत्
शुद्धात्मद्रव्यलक्षणम्
अर्पदस्य पदं नास्ती - त्युपक्रम्याऽऽगमे ततः । उपाधिमात्रव्यावृत्त्या, प्रोक्तं शुद्धात्मलक्षणम् ॥ १९ ॥
ततः- परसंश्लिष्टशुद्धात्मद्रव्यलक्षणाभावात् अपदस्य - अनामिनः(पदागम्यस्य - शब्दातीतस्य) अनामिनोनामविशेषः कथं मध्यमावैखरीवाण्या वचनोल्लेख:कार्यते आत्मनः, पदनाम (वाचकशब्दो) नास्तिनविद्यते, इत्युपक्रम्याऽऽरभ्यागमे - जिनागमे 'उपाधिमात्रव्यावृत्त्या' प्रोक्तं शुद्धात्मलक्षणम्-पररूपद्रव्यभावकर्ममात्रोपाधि(परसन्निधि- परारोपरीत्यास्थितस्यान्यरूपप्राकट्य - उपनाम - परविशेषणादिरूपोपाधि) मात्रस्यव्यावृत्त्या - आत्यन्तिकाभावेन सर्वथा निरूपाधिकत्वं शुद्धस्यात्मनो लक्षणं स्वरूपं प्रोक्तं-प्रकर्षेण कथितमेवेति ॥ १९ ॥
एतदर्थं वेदोऽप्यनुभाषते -
यतो वाचो निवर्त्तन्ते अ ( ह्य) प्राप्य मनसा सह । इति श्रुतिरपि व्यक्त - मेतदर्थानुभाषिणी ॥ २० ॥
यतो - यस्माद् ब्रह्मणः (परमात्मन आत्मनो ) प्रत्यक्षं, अप्राप्यअलब्ध्वा मनसा सह वाचो निवर्त्तन्ते प्रतिनिवृत्ता भवन्त्यर्थाद् वाङ्मनसयोरगोचरः परमात्मा वा शुद्धात्मेति, श्रुतिर्वेदवाक्यमपि, स्पष्टं 'शुद्धात्मा, वाङ्मनसयोरगोचरः' इत्येतस्यार्थस्यानुभाषिणी - अनुवादिनीसंवादिनी, अस्मदर्थसमानसमञ्जसार्थसंगतिमती श्रुतिर्बोध्येति ॥ २० ॥
१. - ' अपयस्स पयं नत्थि' न विद्यते पदम् अवस्थाविशेषो यस्य सोऽपदः तस्य पद्यते गम्यते येनार्थस्तत् पदम्-अभिधानं तच्च नास्ति न विद्यते, वाच्यविशेषाभावात्, तथाहि योऽभिधीयते स शब्दरूपगन्धरसस्पर्शाऽन्यतरविशेषेणाऽभिधीयते, तस्य च तदभाव इति ( आचा. लोक.अ. ५. उदे.६)
२. - तैतिरीयोपनिषद् २-४. )

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178