SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ७० अध्यात्मोपनिषत् शुद्धात्मद्रव्यलक्षणम् अर्पदस्य पदं नास्ती - त्युपक्रम्याऽऽगमे ततः । उपाधिमात्रव्यावृत्त्या, प्रोक्तं शुद्धात्मलक्षणम् ॥ १९ ॥ ततः- परसंश्लिष्टशुद्धात्मद्रव्यलक्षणाभावात् अपदस्य - अनामिनः(पदागम्यस्य - शब्दातीतस्य) अनामिनोनामविशेषः कथं मध्यमावैखरीवाण्या वचनोल्लेख:कार्यते आत्मनः, पदनाम (वाचकशब्दो) नास्तिनविद्यते, इत्युपक्रम्याऽऽरभ्यागमे - जिनागमे 'उपाधिमात्रव्यावृत्त्या' प्रोक्तं शुद्धात्मलक्षणम्-पररूपद्रव्यभावकर्ममात्रोपाधि(परसन्निधि- परारोपरीत्यास्थितस्यान्यरूपप्राकट्य - उपनाम - परविशेषणादिरूपोपाधि) मात्रस्यव्यावृत्त्या - आत्यन्तिकाभावेन सर्वथा निरूपाधिकत्वं शुद्धस्यात्मनो लक्षणं स्वरूपं प्रोक्तं-प्रकर्षेण कथितमेवेति ॥ १९ ॥ एतदर्थं वेदोऽप्यनुभाषते - यतो वाचो निवर्त्तन्ते अ ( ह्य) प्राप्य मनसा सह । इति श्रुतिरपि व्यक्त - मेतदर्थानुभाषिणी ॥ २० ॥ यतो - यस्माद् ब्रह्मणः (परमात्मन आत्मनो ) प्रत्यक्षं, अप्राप्यअलब्ध्वा मनसा सह वाचो निवर्त्तन्ते प्रतिनिवृत्ता भवन्त्यर्थाद् वाङ्मनसयोरगोचरः परमात्मा वा शुद्धात्मेति, श्रुतिर्वेदवाक्यमपि, स्पष्टं 'शुद्धात्मा, वाङ्मनसयोरगोचरः' इत्येतस्यार्थस्यानुभाषिणी - अनुवादिनीसंवादिनी, अस्मदर्थसमानसमञ्जसार्थसंगतिमती श्रुतिर्बोध्येति ॥ २० ॥ १. - ' अपयस्स पयं नत्थि' न विद्यते पदम् अवस्थाविशेषो यस्य सोऽपदः तस्य पद्यते गम्यते येनार्थस्तत् पदम्-अभिधानं तच्च नास्ति न विद्यते, वाच्यविशेषाभावात्, तथाहि योऽभिधीयते स शब्दरूपगन्धरसस्पर्शाऽन्यतरविशेषेणाऽभिधीयते, तस्य च तदभाव इति ( आचा. लोक.अ. ५. उदे.६) २. - तैतिरीयोपनिषद् २-४. )
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy