Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
द्वितीय ज्ञानयोगशुद्धिनामा द्वितियो ऽधिकारः
८१
'कज्जलवेश्मनि संसारे निवसन् स्वार्थसज्जो निखिलो लोको लिप्यते'- भित्तिद्वारतोरणकपाटवेदिकापक्ष द्वारान्तर्द्वारबहिर्द्वारादिसर्वत:कज्जलमयगृहरूपे जन्मादिदशारूपसर्वोपाधिमये संसारे 'निवसन्’-नितरां वासं कुर्वन्, 'निखिलो लोकः' - समस्तजीवलोकः, ‘स्वार्थ-सज्जः सन् लिप्यते ' - स्वस्य ये इन्द्रियार्था: मनोहरशब्दरूपरसगन्धस्पर्शादिविषयरूपा अर्थाः तेषु अथवा संसारसुखतत्साधनरूपकामार्थरूपस्वार्थ-स्वेच्छा विषयभूतवस्तुसमुदायरूपार्थे सज्ज :- प्रगुणः - सङ्गाभिष्वङ्गवान्-सन्नद्धो भवति, स्वार्थसज्जतायां सत्यां समस्तलोकः कर्मनामकपुद्गलैर्लिप्तो भवति, अर्थात् स्वार्थसिद्धयै विवेकभ्रष्ट उचितानुचितं नहि विचारयन् पापक्रियानुचितक्रिया - विपरीतानिष्टानुबन्धिनीं क्रियां कुर्वन्, पौद्गलिकानिष्टाष्टकर्मभिर्बद्धो भवति परन्तु परमज्ञानप्रकाशसिद्धिसम्पन्नो ज्ञानरसायनसिद्धिसंयुक्तः कर्मकज्जलेनैव 'न लिप्यते ' = लिप्तो - बद्धो न भवतीति ॥३५॥
आत्मा, पुद्गलभावरूपजगतः कर्त्ताऽस्ति वा न वा? - नाहं पुद्गलभावानां कर्त्ता कारयिताऽपि च । नाऽनुमन्ताऽपि चेत्यात्म-ज्ञानवान् लिप्यते कथं ? ॥३६॥
'नाहं' अहंप्रत्ययगम्यः प्रथमपुरुषत्वेन प्रसिद्ध आत्मा पुद्गलभावानां कर्मादिभिन्नभिन्नजातीयपौद्गलिकसृष्टेः सर्जनात्मकजन्मादिकसुखदुःखादिदृश्यमानाविर्भावपरिणाम - विचित्रदशादि व्यङ्ग्यविषयभावानां स्वातन्त्र्यरूपकर्तृत्वलक्षणरहितत्वेन नाहं कर्त्ता, 'नाहं कारयिताऽपि च ' न अहमात्मा, कुर्वन्तं प्रयुञ्जे इति कारयामीति कारयिता, अर्थात् पुद्गलभावान् कुर्वन्तमन्यं न प्रयुञ्जे प्रेरयामि - प्रयोजयामीति कारयिता - प्रेरक : प्रयोजको वेति नाहं पुद्गलभावानामनुमन्ताऽपि च = अहमात्मा, पुद्गलसुन्दरपरिणामभावान् कुर्वन्तमन्यं नाऽनुमन्ये- अनुमोदक :- प्रशंसक : - उत्तेजक : सहायको न भवामीत्यात्मकात्मविषयक-भेदकज्ञानवान्-पुद्गलगुणस्वरूपत आत्म

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178