Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 85
________________ ६० अध्यात्मोपनिषत् लक्षकत्वात्-परिचायकत्वादात्मनः शास्त्रेणात्मदर्शनं न भवति, परन्तु स्वात्मदर्शनं परमेष्टमतः कथ्यते तेनात्मदर्शनाऽऽका-क्षी ज्ञानेनाऽन्तर्मुखो भवेत् आत्मप्रत्यक्षस्याऽऽकाक्षावान् पुरुषः तेनज्ञानेन अनुभवात्मकात्मदर्शकज्ञानेनाऽन्तर्मुखः, आत्मागुणस्वभावान्तर्दृष्टि-प्रधानो भवेत् अन्तरात्मा भवेत्, बहिरात्मदशां परित्यजेच्च 'द्रष्टु १गात्मता मुक्ति दृश्यैकात्म्यं भवभ्रम: दृग्(दृश्यतेऽनया दृग्) दृष्टिदर्शनं, (ज्ञानाभिन्नं)आत्मा-स्वभावो यस्य स गात्मा तस्य भावः-दृगात्मता, अन्तरात्मदशाभावजन्य आत्मगपरमात्मदशानुभवः द्रष्टरूपात्मविषयक(ज्ञानाभिन्न) दर्शनस्वभाववत्ता स्वयमहं स्वं पश्यामीति विशिष्टज्ञानेनाऽनुभावो जायतेऽतो द्रष्टरूपाऽऽत्मविषयकदर्शनस्वभावो मुक्तिरुच्यते, द्रष्टुरात्मनो-द्रष्ट्रात्मभिन्नसर्वपौद्गलिकपदार्थरूपदृश्येन सहैक आत्मा-स्वभावो यस्य स दृश्यैकात्मा, तस्य भाव ऐकात्म्यं बहिरात्मदशाभावः- भौतिकदृश्यपरपदार्थमतैकस्वभावः- ममतास्वभावरूपविभावः 'अहं परपदाथै :सहैकात्म्यं करोमीत्यनुभक्न, आत्मनः पर-पदार्थ-दृश्यगतैकात्मतैव भवभ्रमः' जन्ममरणादिभवरूपसंसारे भ्रमणमेवार्थात् ‘आत्मनाऽऽत्मा द्रष्टव्यः' स्वयं स्वं पश्यतु मा परदृश्येन सहैकात्म्यं करोतु जन इत्युपदेशोऽवगन्तव्य इति ॥ ५ ॥ आत्मविषयकज्ञाने मग्नस्य पुद्गललीलायां नाऽनुरागःआत्मज्ञाने मुनिर्मग्नः, सर्व पुद्गलविभ्रमम् । महेन्द्रजालवद्वेत्ति, नैव तत्राऽनुरज्यते ॥ ६ ॥ चिदान्दमूर्तिरूपात्मविषयकज्ञाने 'मग्नो मुनिः' समाहितमना लग्नचित्तो मुनिःसर्वं पुद्गलविभ्रमं महेन्द्रजालवद् वेत्ति' पुद्गलस्य विभ्रमं रूपिविश्वसम्बन्धि-कल्पितललितलीला-बाह्यच्छायाशोभाऽऽडम्बरविशिष्टभ्रान्तिरूपं सकलं भौतिकरमणीय-विभ्रमं, 'महेन्द्रजालवत्'=मंत्रतंत्रद्रव्यहस्तप्रयोगादिनाऽसंभवद्वस्तुप्रदर्शनवत्-विस्मापकजालमिव,

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178