Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 63
________________ अध्यात्मोपनिषत् भगवतः शिष्यो जातः, एवं शेषा दशाऽपि विद्वांसो भिन्नभिन्ननयाऽपेक्षया वेदस्य समीचीनार्थं दर्शयित्वा प्रतिबोधितास्तेऽपि शिष्या जाता, गणधरपदवीभाजः संजाताः, जैनदर्शनेऽद्यापि गणधरवादः प्रतिष्ठितः प्रसिद्धश्चातः समीक्षणीयःसर्वैरिति विज्ञपयाम्यहम् ॥ ५१॥ अथ लोकायतिकानां व्यवहारदुर्नयावलम्बिना सकलतान्त्रिकबाह्यानां किं सम्मत्याऽसम्मत्या वेति तेषामवगणनामेवाऽऽविष्कुर्वते विमतिः सम्मतिर्वाऽपि, चार्वाकस्य न मृग्यते। परलोकात्ममोक्षेषु, यस्य मुह्यति शेमुषी ॥५२॥ चार्वाकस्य-नास्तिकस्य, विमति-विरूद्धप्रतिपत्तिः, सम्मतिः सम्यक्प्रतिपत्तिा , न मृग्यते-न विचार्यते, कुतः? यस्य चार्वाकस्य शेमुषी-बुद्धिः, 'परलोकात्ममोक्षेषु' परलोके जीवे मोक्षे च, मुह्यति-मूढा स्याद् यदाऽऽबालगोपालप्रसिद्ध जीवाद्यपि न जानाति, तस्य का विमतिः ? सम्मतिर्वेत्यर्थः, ततः एवमेव सिद्धं सर्वमतसम्मतमनेकान्तं। यत एव चानेकान्तात्मकं वस्तूपपत्तिक्षममिति । येषां परलोकात्ममोक्षेष्वेव मोह:तैःसह विचारान्तरविमतिसम्मती अपर्यालोचितमूलारोपणकप्रासादकल्पनसंकल्पकल्पे इति भावः॥ ५२॥ तापशुद्धाऽशुद्धशास्त्रयोर्निरूपणम् - तेनाऽनेकान्त सूत्रं यद्, यद्वा सूत्रं नयात्मकम्। तदेव तापशुद्धं स्याद्, न तु दुर्नय-संज्ञितम्॥ ५३॥ तेन-सार्वतन्त्रिकस्याद्वादसिद्धान्तहेतुना, प्रमाणरूपानेकान्तमयशास्त्ररूपसूत्रं (दिग्दर्शकत्वेन) यद् अथवा प्रमाणकारकनयमयशास्त्रसूत्रं यद्, तदेव शास्त्रपरीक्षकतापशुद्धिपरीक्षायामुत्तीर्णमेव, 'न तु दुर्नयसंज्ञितं' परन्तु नयाभाससंज्ञासमन्वितं शास्त्रं तापशुद्धं न, नयाभासरूपदुर्नयशास्त्रं नैगमाभासरूपवैशेषिकनैयायिकयोः शास्त्रम्, संग्रहनयाभासावान्तरभूतपरसंग्रहा

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178