Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 42
________________ प्रथम शास्त्रयोगशुद्धि-अधिकारः पुनः कषदृष्टांतघटनावर्णनम् - सिद्धान्तेषु यथा ध्याना ध्ययनादिविधिव्रजाः । हिंसादीनां निषेधाश्च भूयांसो मोक्षगोचराः ॥ १९ ॥ १७ - सिद्धान्तेषु - शास्त्रेषु यथा ध्यानाध्ययनादिरूपविधिसमूहाः, हिंसादीनां निषेधाः मोक्षं प्रति साधकरूपध्यानादिविधिसमुदायाः, बाधकरूपहिंसादीनां निषेधाः, अत एव कथ्यन्ते 'भूयांसो मोक्षगोचरा: ' बहव: साधकरूपविधिव्रजाः, बहवो बाधकनिषेधव्रजाः, मोक्षो गोचरो विषयो येषां विधीनां निषेधानां ते मोक्षगोचरा:- एकाधिकारा विधिनिषेधाः शुद्धा एवेति ॥ १९॥ कषशुद्धं यन्न भवति तद् दर्श्यतेअर्थकामविमिश्रं यद्, यच्च क्लृप्तकथाऽऽविलम् । आनुषङ्गिक - मोक्षार्थं, यन्न तत् कषशुद्धिमत् ॥ २० ॥ यद् शास्त्रं, अर्थेन च कामेन चार्थकामाभ्यां विमिश्रं - करम्बितं, च यत्-शास्त्रं क्लृप्ता-कल्पनान्तर कपोलकल्पनातः कल्पिता रचिता या कथा, तथा आविलं-मलिनं, यत् शास्त्रं, आनुषङ्गिकः गौण: =प्रासङ्गिक:मोक्षस्यार्थः- विषयो यस्मिन् तदानुषङ्गिक- मोक्षार्थं तत्-अर्थकामविमिश्रं - क्लृप्तकथाविलं- आनुषङ्गिकमोक्षार्थं शास्त्रं कषपरीक्षायां शुद्धं न कथ्यतेऽपितु यत्-मोक्षार्थकविधिसमुदायनिषेध-समुदायात्मकवाक्यबहुत्वावच्छिन्नं शास्त्रं कषपरीक्षायां शुद्धिमत् कथ्यते ॥ २० ॥ द्वितीया शास्त्रस्य च्छेदपरीक्षा विधीनां च निषेधानां, योगक्षेमकरी क्रिया । वर्ण्यते यत्र सर्वत्र, तच्छास्त्रं छेद -शुद्धिमत् ॥ २१ ॥

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178