Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
३४
अध्यात्मोपनिषत् वैमुख्यमाख्याति, तन्मते हि प्रकृतिरेका महदाद्यात्मिका अनेकाऽऽकारा अभ्युपगम्यते ततः साङ्ख्यो-ऽप्यनेकान्तमतसम्मुख एव.
तत्र सत्त्वरजस्तमोरूपगुणत्रयस्यार्थः सत्त्वगुणेन वदननयनादिप्रसन्नता, प्रसादकार्य - लिङ्गं स्यात्, रजोगुणेन तोषः स चाऽनन्दपर्यायः ‘तल्लिङ्गानि स्फूर्त्यादीनि,' तमोगुणेन च दैन्यं जन्यते वंदनविच्छायतानेत्रसंकोचादिव्यङ्ग्यं दैन्यं, आदिशब्देनाध्यात्मिकाधिदैवताधिभौतिकं दुःखमाक्षिप्यते.
(विरुद्धैः सत्त्वाद्यैः - सत्त्वरजस्तमोभिः प्रीत्यप्रीतिविषादात्मकतया लाघवोपष्टम्मगौरवधर्मतया विलक्षण स्वभावैः- गुणै गुम्फितं-तत्साम्याऽवस्थात्वमापन्नं, प्रधानमङ्गीकुर्वन् साङ्ख्यो यद्यनेकान्तं प्रतिक्षिपेत्तदा न संख्यावतां परीक्षकाणां मुख्यः, तत्प्रतिक्षेपे स्वाभिमतप्रधानस्यैव विलयेन स्वाधिरूढशाखाच्छेदनकौशलशालित्वात्तस्य सङख्यावतामिति निर्धारणे षष्ठी! यदि तु संख्यावतां मध्ये मुख्यस्तदाऽनेकान्तं न प्रतिक्षिपेदेव।) महोपा. यशो वि. गणी. ॥ ४५ ॥
अनेकान्ते बौद्ध-संमतिमाविष्करोतिविज्ञानस्यैकमाकारं, नानाऽऽकारकरम्बितम्। इच्छंस्तथागतः प्राज्ञो, नानेकान्तं प्रतिक्षिपेत्॥ ४६॥ विज्ञानस्य-संविद एकमेव स्वरूपं, नानाचित्रपटाद्यनेकाकारमिश्रं समभिलषन्, बौद्धो नाऽनेकान्तं निराकुर्यात्, अत एव प्राज्ञः, "ज्ञानाद्वैतवादिनां हि मते एकमेव चित्रज्ञानं, ग्राहकं तस्य चांशा ग्राह्याः, इत्येकस्यैव ग्राहकत्वं चाऽभ्युपगच्छन्, कथमनेकान्तवादं निराकुर्यात्" यदि प्रकर्षेणाऽज्ञो न स्यात् यत एकत्र चित्रपटीज्ञाने नीलानीलयोः, परस्परविरूद्धयोरप्यविरोधेनोररीकारात्। तस्मात्तथागतैरभ्युपगत एव स्याद्वादः॥. 'विज्ञानस्य' संविदः, एकमाकारं-स्वरूपं, नानाकारकर

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178