SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ २० पृष्ठ नं. .................... १२५ ......१२६ १२७ ......१२८ ...........१२९ विषय प्रीत्यादिभेदैरनुष्ठानं चतुर्विधं गीतं दर्शनान्तरीययोगिभिस्तत्सर्व-मित्थं युज्यते-.... १२१ परमपदप्रयाणे ज्ञानक्रिययोर्युगपत्स्वीकारः-........... ................ १२२ उपसंहारे विशिष्टमहामंगलरूपमुनीन्द्राणां श्लोकद्वयं गीयते-.................. १२३ चतुर्थ:साम्ययोगशुद्धिनामाधिकारः ज्ञाननामकक्रियानामकघोटकद्वययुक्तसाम्यरथा-...... साम्ययोगी परिषहोपसर्गाभ्यां निश्चलो भवति............. कल्याणसिद्धेनं तदा विलम्ब:-.................... समतायाः सुखसागरान्तर्निमग्नता कार्या-. .... १२७ यत्राऽविद्याजन्यभान्तिशान्तिर्भवति तत्र विशिष्ट साम्ये रमणता कार्या........... १२८ शुद्धात्मतत्त्वानुकूलविमर्शजन्यान्यबुद्धिनिवृत्तिस्ततः समत्व-प्रथनम्-..... समत्वं विना सामायिकं कथं न ?-...... कस्मिन् प्रकाशे परमात्मतत्त्वं विद्योतते ? इति प्रश्ने प्रत्याह-... .................... ...... १३० एकविवेकगर्भितविकसितसमताऽऽदरणीया भरतादिभूपेन्द्रवत्-.... भवभीतोऽल्पीयस्यपि कषायाऽग्नौ न विश्वासमुपैति साधुः-.... प्रारब्धजन्यकषाया आभासिका ज्ञानिनामिति मतस्य खण्डनम्-.. साम्यं विना तपः क्रियादिः प्रतिष्ठानिष्ठाफलक:-...... विशिष्टसाधुनाऽप्यलभ्यगुणलाभः साम्यसमाधिनिष्ठया भवति-......... .......१३३ कोपहर्षप्रसंगे साम्यवतो दमदन्तभदन्तस्य स्तुति:- ............... .....१३४ नमिनामकराजर्षिणा साम्येन दिगन्तविश्रान्तं यशोऽर्जितम् . .... तिलपीलकयन्त्रनिष्पीडिता अपि स्कन्धकसूरिशिष्याः साम्येन मुक्तिं जग्मुः-..... १३५ समतासमाधेर्मेतार्यमुने-लोकोत्तरचारित्रस्य वर्णनम्-........ ......१३६ पश्य ! पश्य ! कृष्णवासुदेवानुजस्य गजसुकुमालस्य समतासुधासागरं...... १३६ अनिकापुत्रस्य साम्येन दिव्योपसर्गसहनम्-...... क्षणमात्रमपि साम्यावलम्बनं घोरातिघोरपापानामुद्धारकं-............ ........ १३८ प्रथमतीर्थपतेर्माता मरुदेवा शिवं गता तत्र समताया अपारमहिमा- ............. साम्ययोगशुद्धिनामकचतुर्थाधिकारस्योपसंहारः प्रशस्ति ......१३१ .......१३१ ......१३२ ............१३३ .......१३४ .......१३७
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy