________________
विषय
१९
भविष्य - तीष्टत्वेनेति ? प्रश्नः -.
क्रिया विना ज्ञानं सर्व, न सार्थकं स्वेष्टस्थानदम्
पावसरं यथाऽधिकारं यशास्थानं ज्ञानपूर्णानामपि क्रियाया
अपेक्षा अपूर्णज्ञानानां तु का वार्त्ता ?
बाह्य भावरूपा क्रियाऽस्तीति वादं प्रतिवादःभावस्य योगक्षेमकरी सत्क्रिया कार्यैव-..
क्षायोपशमिकभावे क्रियमाणक्रिया पतितस्य पुनरुद्धारिणी
गुणानां वृद्ध्यर्थं स्थिरतासिद्ध्यर्थं वा क्रिया कार्याअज्ञान- नाशकं ज्ञानमात्रं न, क्रियाऽपि ।
पूर्वोक्तवस्तुस्वीकारेऽपि ज्ञानिनोऽपि क्रियोपयुज्यते-.
दर्शनभेदे शब्दभेदे सत्यपि कर्मण: पर्याया एते-.
ज्ञानिनोऽदृष्टं नास्तीति मतं दोषावहं-.
प्रतिवादी प्राह-..
अत्र वादिना नैयायिकानां सिद्धान्तं प्रमाणत्वेन पुरस्कृत्य स्वमतं साध्यते. नैयायिकाभिमतनिरुपादानकार्यस्थितिः सहेतुकत्वेनेष्टा
कथं न गुरुश्चिरं जीव्येत ? इत्यापादनं- .
स्वभावतो निरुपादानज्ञानिशरीरस्थितिरिति मतं न सुन्दरम् - कस्यचिन्निरंकुशस्य वेदान्तिनश्चेदं मतं चिन्त्यम्-.
ज्ञानेन नाश्यं किं कर्म ? ज्ञानाऽनाश्यं किं कर्म ?ज्ञानिनो ज्ञानानाश्य- क्रियानाश्यकर्म क्षयार्थं क्रिया-. सर्वकर्मक्षये ज्ञानकर्मव्याप्तिप्रयुक्तज्ञानकर्मसमुदायः-. ज्ञानकर्मणी परस्परव्याप्ते सहैव गच्छतः सहैव तिष्ठतश्चपूर्वोक्तविषयं विशदयति- ..
पृष्ठ नं.
ये ज्ञानक्रियोभयतो भ्रष्टास्ते नास्तिका एव-. दम्भेन पूर्णज्ञाननिर्दोषताऽडम्बरेण नास्तिकै र्जगद् वञ्चयतेज्ञानस्य परिपाकजन्यक्रियाऽसङ्गक्रिया भवति
१०५
१०६.
१०६
१०७
१०८
१०९
११०
१११
१११
११२
११३
११४
११४
११४
११५
११५
११५
११६
११६
११७
११८
११९
११९
१२०
१२०