Book Title: Acharya Rajshekhar krut Kavyamimansa ka Aalochanatmaka Adhyayan
Author(s): Kiran Srivastav
Publisher: Ilahabad University
View full book text
________________
[182]
बसन्त, सहकारमञ्जरी तथा कोयलकण्ठ का सानिध्य :
तया व्याहतसंदेशा सा बभी निभृता प्रिये चूतयष्टिरिवाभ्याशे मधौ परभृतोन्मुखी (6-2)
नाग, सर्प का ऐक्य :
गामधास्यत्कथं नागो मृणालमृदुभिः फणैः।
आरसातलमूलात्त्वमवालम्बिष्यथा न चेत् । (6-68)
शिवचन्द्र की बालता :
दिवापि निष्ठ्यूतमरीचिमरीचिभासा बाल्यादनाविष्कृतलाञ्छनेन।
चन्द्रेण नित्यं प्रतिभिन्नमौलेश्चूडामणे: किं ग्रहणं हरस्य (7-35)
टीका – (बाल्यादल्पतनुत्वात् ) :
शिवचन्द्र की बालता उसके अल्पतन के कारण कभी वृद्धि प्राप्त न होने वाले शरीर के कारण
ही मानी गई होगी।
मलय में चन्दन :
तस्यजातु मलयस्थलीरते धूतचन्दनलतः प्रियक्ल्मम्।
आचचाम सलवङ्गकेसरश्चाटुकार इव दक्षिणानिल: (8-25)
चक्रवाकवियोग :
दृष्टतामरसकेसरस्रजो: क्रन्दतोर्विपरिवृत्तकण्ठयोः निघ्नेयोः सरसि चक्रवाकयोरल्पमन्तर - मनल्पताम् गतम्। (8-32)
पश्य पक्वफलिनीफलत्विपा विम्बलाञ्छितवियत्सरोऽम्भसा विप्रकष्टविवरं हिमांशना
चक्रवाकमिथुनम् विडम्ब्यते । (8--61)