Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri, Manikyasuri
Publisher: Harshpushpamrut Jain Granthmala
Catalog link: https://jainqq.org/explore/034248/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ / / kobAtIrthamaMDana zrI mahAvIrasvAmine namaH / / / / anaMtalabdhinidhAna zrI gautamasvAmine namaH / / / / gaNadhara bhagavaMta zrI sudharmAsvAmine namaH / / / yoganiSTha AcArya zrImad buddhisAgarasUrIzvarebhyo namaH / / / / cAritracUDAmaNi AcArya zrImad kailAsasAgarasUrIzvarebhyo namaH / / AcArya zrI kailAsasAgarasUri jJAnamaMdira (jaina va prAcyavidyA zodhasaMsthAna evaM graMthAlaya) punitapreraNA va AzIrvAda rASTrasaMta zrutoddhAraka AcAryadeva zrImat padmasAgarasUrIzvarajI ma. sA. jaina mudrita graMtha skeniMga prakalpa graMthAMka:1361 bana ArAdhanA mahAvIra amRtaM tu vidyA tu zrI mahAvIra jaina ArAdhanA kendra zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-zrI mahAvIra jaina ArAdhanA kendra AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-382007 (gujarAta) (079)23276252,23276204 pheksa : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org AcAryazrI kailAsasAgarasUri jJAnamaMdira zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira traNa baMgalA, Tolakanagara haoNTala herITez2a kI galI meM pAlaDI, ahamadAbAda - 380007 (079) 26582355 Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - zrI harSapuSpAmRta jaina granthamAlA-granthAGka-106 zrI mahAvIrajinendrAya namaH - pUjyAcAryadevazrI vijayakarpU rAmRtasUribhyo namaH zrIrudrapallIyagacchIyAcArya zrI vardhamAna mUriviracitaH OM svpnprdiipH|| pUjyAcAryadeva zrI mANikyasUrIzvara viracitazca OM zAkunasAroddhAraH // SHOTS" sampAdakaH saMzodhakazcatapomUrtipUjyAcAryadeva zrovijayakarpU rasUrIzvara paTTadhara-hAlAradezoddhAraka pUjyAcAryadeva zrI vijayAmRtasUrIzvara paTTadharaH pU. A. zrI vijayajinendrasarivaraH :"ereS jAmanagara 45 digvijaya ploTastha zrI hAlArI vIzA posavAla tapAgaccha upAzraya dharmasthAnaka TrasTa ityanena pradattasAhAyyena prakAzikAzrI harSapuSpAmRta jaina granthamAlA lAkhAbAvala-zAMtipurI ( saurASTra) Fireseree xsex. For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SOOOOOOOHere ... ....... .............. zrI harSapuSpAmRta jaina granthamAlA-granthAGka-106 zrI mahAvIra jinendrAya namaH pUjyAcAryadevazrI vijayakarpU rAmRtasUribhyo namaH zrIrudrapallIyagacchIyAcArya zrI vardhamAnamUriviracitaH + svapnapradIpaH // pUjyAcAryadeva zrI mANikyasUrIzvara viracitazca __ zAkunasAroddhAraH // sampAdaka: saMzodhakazcatapomUrtipUjyAcAryadeva zrovijayakarpUrasUrIzvara paTTadhara-hAlAra dezoddhAraka pUjyAcAryadeva __ zrI vijayAmRtasUrIzvara paTTadharaH pU. A. zrI vijayajinendramUrivaraH jAmanagara 45 digvijaya ploTastha zrI hAlArI vIzA prosavAla tapAgaccha upAzraya dharmasthAnaka TrasTa __ityanena pradattasAhAyyena prakAzikAzrI harSapuSpAmRta jaina granthamAlA lAkhAbAvala-zAMtipurI ( saurASTra) For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prakAzikAzrI harSapuSpAmRta jaina granthamAlA lAkhAbAvala-zAntipurI ( saurASTra) vIra saM0 2508 vi0 saM0 2038 san 1982 prathamAvRtti prati-550 prAbhAra A prakAzana mATe prAcIna sAhityanA uddhAra mATenI udAra bhAvanAthI prerAine zrI hAlArI vIzA osavAla tapagaccha upAzraya prane dharmasthAnaka TrasTa-jAmanagara (45 digvijaya ploTa) taraphathI jJAna khAtethI sahakAra malatAM temanA taraphathI A grantha pragaTa karela che. temanI zAstroddhAranI bhAvanAnI anumodanA karIe chiie| li0 zAka mArakeTa sAme jAmanagara (saurASTra) mahetA maganalAla catrabhuja nama mudraka For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ********** ra prAstAvika * Xxxkkkkk** jaina zAsanamAM kalpasUtra dara varSe vaMcAya che temAM bhagavAnanA cyavana samaye mAtAne AvelA cauda svapnanu varNana che. prabhUnA pitA paNa svapnanA phala jANavA pAThakone bolAve che bhane aSTAMga nimittanA kuzala pAThako phala kahe cha / A svapnazAstra aMge aneka grantho che. zrI jinavallabhasUrijI ma. e 1167 mAM svapnASTakavicAra, zrI sarvadevasUrijI mahArAje 1287 mAM svapnasaptatikA (TIkA), zrI jinapatisUrijI ma. nA ziSya zrI jinapAla upAdhyAyajI ma. e 1294 mAM svapnavicAramAdhyAdi racyA (jai. sA. i.) svapnazAstra zrI durlabharAjanA putra jaina gRhastha zrI jagaddeve (1220) ane svapna pradIpa yA svapnavicAra zrI vardhamAnasUrijI ma. e racela che. (jai. saM. sA i.) A pustakamAM svapna pradIpa jenu bIju nAma svAtmAvabodhajasvapnavicAra che te levAmAM Avyuche, jemAM 5 udyota che, ane zrI kalpasUtramA 72 svapnAno ullekha te vigere AmAM jaNAvyA ch| kartA rudrapallIyagacchIyAcAryadeva che. teo kyAre thayA ane A grantha kyAre racyo te jANI shkaayunthii| For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A pustakamAM Apela bIjo grantha zAkunasAroddhAra che. jeno zAkuna zAstra tarIke paNa ullekha thayo che. A granthanA kartA A. zrI mANikyasUrIjI ma. che. temane vi. saM. 1238 mAM A grantha racyo che. (jai. saM sA. i.) 11 prakaraNamAM granthano samAveza karyo che A grantha kartA aMge vizeSa mAhitI prApta thai nthii| zakuna viSaya mAM narapati jayacaryA grantha (1232 ) dhArAnAM AmradevanAM putra jaina gRhastha narapatie lakhela che bIjA granthomAM zakunadI pikA, zakunapradIpa ( zrI lAvaNya zarmA ), zakunavicAra, zakuna saptatrizikA, zakuna ratnAvali yAne kathAkoza (zrI abhayadeva ziSya zrI vardhamAna), zakunAvali yAne bIjakaustubha (maharSi gautama ) zakunAvali (zrI hemacandra ) grantho che. (jai. sa. sA. i.) zakunonA prasaMgo aneka vAcavA male che. bharata mahArAjA bAhubalIne jItavA jAya che tyAre aneka apakuzana thayAnuvarNana che. rudrasomAe potAnA putrane dRSTivAda bhaNavA kahya bhane te putra AryarakSita prayANa kare che ikSunA bhArA male che tenA uparathI sADA nava vastunu jJAna nakI kare che. pethaDazAha vidyApura choDI mAMDavagaDha Ave che tyAre nAkA pAse sarpanI pheNa Upara beThI durgA avAja kare che. pethaDazAha te Azcarya joi bhayathI ubhA rahI jAya che. te vakhate jANakAra zAstrajJae kahya vaNik ! tame ajJAna cho. jo bhaya vinA jAta to rAjA thAta have tame nagaramAM jazo to rAjA nahIM paNa rAjA jevA thazo. pethaDazAha mAMDavagaDhamAM gayA ane sAraGgadeva rAjAnA mantrIzvara bnyaa| ___ A rIte svapna ane zakunajJAna upayogI che, parantu te dharmazAstra nathI ane tethI te zAstra dharmapremI zraddhAzIla vivekI jIvo For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mATe hitakArI bane che. ane dharmahIna azraddhAlu ane avivekI jIvo mATe hAno kartA bane che. ane ethoja zAstrakAroe samyagdRSTIe grahaNa karelu sarva zruta samyagzruta ane mithyAdRSTIe grahya sarvazruta mithyAzruta kahya ch| e hetuthI vivekI mATe hitakArI bane te hetuthI pUrvAcAryoe A ke AvA granthonI racanA karo che. ane e hetune vivekI AtmAo saphala banAve ane nizreyanA sAdhaka bane eja zubha abhilaassaa| 2038 pra.-Aso suda 15 jaina upAzraya 2. osavAla kolonI jAmanagara (saurASTra) li0jinendrasUri For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -: viSayakramaH : svamapradIpaH lh udyotaH viSayaH daivatasvapnavicAraH .... dvAsaptati mahAsvapnavicAra: zubhasvapnavicAraH azubhasvapnavicAraH ... zubhAzubhavicAraH sh or ur ar 2 >> tm prakaraNaM lh sh h zAkunasAroddhAraH viSaya diksthAnaprakaraNaM grAmyatittiriprakaraNam .... tittiriprakaraNam durgAprakaraNam laTTAdhirolikAkSutaprakaraNam vRkaprakaraNam rAtreyaprakaraNam hariNaprakaraNam zvAnaceSTAprakaraNam AkasmikayuddhaprakaraNam .... sarvasaMgrahaprakaraNam m m h m m h mh For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // zuddhipatrakam // pRSThaM paMkti vinidizet bukkasAH 2006 km azuddhaM pRSTa vinidizeda vukkasA: dehAdra pakke dehAda * MamM pakve kSveNDa kSveDa staNDulAzca vadantI zreSThA tiSThet pRSThe staNDalAna vandatI 37 zreSTA tiSTet 37/41/43/20/4/4 44/45 18 pRSTe 36/40 20/6 zreSTa: viSTA ucca duccataraM 57 20 vakro 58 13 vakra 58 17 vakraH 61 17 vakra 63 2 ruMja | 41 zreSThaH viSThA uccAducataraM vaktro vaktraM vaktraH vaktra ruja For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // namo suyanANassa / / zrI harSapuSpAmRta jaina granthamAlA (lAkhAbAvala) nI yojanA - prAcIna granthonA uddhAra aMge - zrI zvetAmbara mUrtipUjaka jaina saMgho tathA udAra bhAvikone * namra vinaMti * sujJa mahAzaya, jaNAvatAM Ananda thAya che ke zrI jaina zAsanano AdhAra zratajJAna ane jinabiMba che zrI jina mandiro tathA jirNoddhAra vigere thAya che te jema jarurI che ane te dharma kAryomAM jema rasa levAya che tema zrutajJAnanA uddhAranA kAryamAM paNa rasa levAnI sarve zrI saMgho tathA bhAvikonI AtmakalyANArthe agatyanI pharaja cha / ___ ghaNA prAcIna grantho alabhya banyA che ane ghaNA hajI aprakAzita paNa che. A dizAmAM ame pa. pU. hAlAradezoddhAraka pU. A. zrI vijayaamRtasUrIzvarajI mahArAjanA ziSya pU. AcAryadeva zrI vijayajinendrasUrIzvarajI ma. nA mArgadarzana nIce eka pravRtti karavAnuM nakkI kayu che. atyAra sudhImA 45 Agama sUtro keTalAka AgamonI TIkAo tathA pUrvAcAryonA granthonuM prakAzana kayu cha / A yojanAmAM vAMcI vicArIne ApazrI yogya sahakAra ane mArgadarzana Apazo evI namra vinaMti cha / For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prAcIna grantha prakAzana yojanA (1) A yojanAmA rupayA eka hajAra thI ru0 25000) sudhInA eka-eka granthana prakAzana thaze. nAnI rakamo ekatra karIne moTA grantho mATe upayoga karavA mATe dAtAnI icchA haze to thaze. (2) A yojanA heThala prakAzita thanAra granthanI kiMmata rakhAze nahi, vecANa thaze nahi. (3) A granthanI 500 nakala chapAze jemAMthI 75 nakala pU. AcAryadevo Adi ne, 350 nakala judA-judA saMgho ne, 25 nakala lAbha lenAra dAtA ne, 25 nakala sampAdaka ne, 25 nakala prakAzaka saMsthA ne ApavAmAM Avaze. bheTa mokalavAnA sthalonA varga karIne badhA tejama amuka grantho te te varganA sthAnone mokalAze. hAtha banAvaTanA kAgalamAM paNa lAMbo kAla Take mATe 50 nakala chapAvavAnu rAkhyaM che. (4) je granthanI vadhu nakalo chapAvavAnI jarUra jaNAze te granthanA dAtA ne jaNAvAze ane jo te lAbha leze to tene nahitara bIjAne vadhu nakalono lAbha ApI zakAze. (5) jemane potAnA taraphathI prakAzita thatA granthomAM phoTo ke Tuka jIvana caritra chapAvavaM haze temane te kharca alaga ApavAno thaze. (6) vyavasthA kharca tathA bheTa grantho mokalavAnI vyavasthAno kharca tenI kimata sAthe gaNAze. (7) dAtAe keTalI rakama sudhInA granthano lAbha levo che te jaNAvaq te mujaba grantha nAma nakkI karone jaNAvAze ane temanI anumati Avye grantha te dAtA taraphathI taiyAra thaze. For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ghaNAM saMgho pAse jJAnadravya cha valI ghaNAM bhAvikoe saMgho kADhayA cha, mandira banAvyA che ke pratimAo bharAvI che, utsavaujamaNAM karyA cha-te dareka bhAviko jo eka-eka prAcIna grantha prakAzita karavAna rAkhe to jhAjhA hAtha raliyAmaNA e nyAye thor3I mahenate seMkaDo granthonuM prakAzana thaI jAya. bhaNDAro paNa samRddha thaI jAya. mahenata ame karazuM ane udAratA tame batAvajo. A namra vinaMti dhyAnamA laI Apa ApanI zakti, bhakti, bhAvanA ane ullAsa mujaba A kAryamA sahakAra ApavAnuM nakkI karI nIcenA saranAme jaNAvazo. * prAcIna grantha prakAzana yojanA * c/o mahetA maganalAla catrabhuja zAha mArkeTa sAme, nizAlaphalI jAmanagara (saurASTra) ApanA sadbhAva bharyA patranI rAha jozuM. pUjya AcAryadevAdi pUjyo ne namra vinaMti che ke ApazrI A kAryamAM mArgadarzana tathA kayA kayA granthonI prathama jarUra che tathA kayAM kayAM grantha Apa sampAdana karI ApI zako tema cho-te vigere jaNAvavA kRpA karazojI. For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // ahaMm // tapomRtipUjyAcAryadeva zrIvijaya kagsaribhyo namaH zrIrudrapallImagacchIyAcArya zrIvardhamAna sUriviracitaH || zrIsvaprapadIpaH (svAtmA va bodha jasvapnAdhikAraH) // // atha daivatasvapnavicArarUpa. prathama udyotaH // paramAtmAvabodhajam / parAtmAnaM namaskRtya pUrva zAstrAnurodhena kizcitsvapnaphalaM bruve // 1 // svapnacatuvidhaH prokto devaH svAnubhavaprajaH / dhAtuprakopajazcaiva cintodbhUtazcaturthakaH // 2 // graat aaraart frSphalau dvau divAnizam / AyaH sadA dvitIyastu nizi saukhyasthitasya ca // 3 // devayakSAdayo viprA gAvo rAjA ca liGginaH / pitaro devamUrtizva vAkceSTepAM ca daivatam // 4 // sukhasthasya mahAsvapnaH pUrvakarmAnusArataH / yo bhAvikaH svapnaH sa jJeyaH svAnubhAvajaH // 5 // vAtapittamala zleSma - mUtramAlinyarogajaH duHzayyAdibhavaH svapnaH sa jJeyo doSajo'phalaH // 6 // | For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cintAviyogaduzceSTA-dinakRtyasmRtibhramAt / ko'pi yo jAyate svapno vaMdhyAzcintodbhavaH sa tu // 7 // ekadvitricaturyAma... prAntasvapnaphalaM kramAt / varSASTa vedaikai mAsa-stadine vA dinatraye // 8 // daivatastrividhaH svapno darzanAlApaceSTitaiH / krameNa tritayaM vakSye phalaM vacmi samAsataH / / 6 / / arhabuddhamahAdeva-virazcigaruDadhvajAH / ambikAyakSagandharva-kSetrapAlAdayaH surAH / 10 // zAstroktavidhinA varNa-kalazAyudhavAhanAH / saumyAH sukhAni yacchanti svapne dRSTA na sNshyH||11|| phalazAkhAmRto vaMza-vRddhiM dIghAM mahobatim / cAruvastraM rAjamAnyaM lakSmIpati sabhUSaNAH / / 12 / / puSpAdivRSTiM kurvANA mahotsavakarAH param / dhyAnastimitanevAstu mahAjJAnaprakAzakAH // 13 // ete vikaTarUpAzca duHkhazokapradA nRNAm / hrasvA mAnavighAtAya dInA danyapradAyakAH // 14 // rudanto bahuzokAya nagnA dAridra yahetave / palAyamAnA bhASante .paracakrodbhavaM bhayam // 15 // yuddhAya syuH kampamAnAH kRzA durbhikSakAriNaH / / rogaM malinamUno dAridra yaM bhUSaNojjhitAH // 16 // For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gAyantazca hasantazca nRtyanto mRtyudAyakaH / hastAddhastaM pRSTahastaM yacchanto bhayabhaJjanAH // 17 // snAnAnte patanaparA doSamucchiSTatAM bhayam / kathayanti mahApApaM svAdanto khAdyamuttamAH ||18|| jaya jIva tathA naMda sukhaM tiSTha sthirIbhava / ityAdi vacanaM teSAM sarvavAJchitadAyakam // 16 // pata gaccha mriyasveti vacana duHkhadaM punaH / zumA zubhakarI ceSTA duzceSTaiSA na zobhanA // 20 // teSAM ca pratimAH svrnn-ruupyrtnvinimitaaH| dhAtuzvetAzmamayayazca svapne dRSTAH sukhAvahAH // 21 // asthikASThadRSadanta-lohalepyakSatAzca tAH / bhagnA vyaGgA duHkhakaga granthimatyo na shobhnaaH||22|| svedaniloTharudana-raktodgArasmitAnvitAH / gItanRtyakampayuktA mRtyvApaduHkhadAyakAH // 23 // duHsthAnakasthitAH pUjA kAnti pratimA dhruvam / apUjA bhraSTagehAzca tadbhazaM kathayanti tAH // 24 // pitaro mRtatulyAzca prahRSTAH zvetavAsasaH / sabhUSaNAH zubhAcArAH svapne kuzalakAriNa // 25 / / syuH zrAddhakAkSiNaH kSAmA nagnA vasanakAriNaH / zmazAnavanamadhyasthA yAcante sthAnamAtmanaH // 26 // For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rudantazca viyogAya klezAya malinAmbaraH / / gAyantazca hasantazca kathayanti mahotsavam // 27 // putrapradAH phalakarAH zumadAzca payAkarAH / svapne yadyatprayacchanti tattallAbhaM vinidizet / 28 / / kathayanti ca yadvAkyaM pitarastana cAnyathA / tRSNAturajalAkAGkSA muktakezAH kSayaGkarAH // 26.! muNDitA dIkSitAzcaiva kathayanti kulakSayam / liGginA svasvaveSADhayA niSpApAH zAntamUrtayaH // 30 // zubhaceSTAH zubhAkArAH zubhaM yacchanti dehinAm / munayo gautamAyA ye te dRSTAH satphalapradAH // 31 // punaH punaH svapnadRSTAH svasvadevaprasAdadAH / RrAstaddevakopAya zAmA dAridra yamacakAH / 32 / / anyAnyaveSAH prabhraSTA gItanRtyammitAnvitAH / durbhASaNAca duHzIlA na zubhAH kApi liGginaH // 33 // dvijAstu liGgivad jJeyAH subhASA veSazAlinaH / muNDitatvaM jaTAlatvaM tvazubhaM ca vizeSataH // 34 / / gAvaH vIraM sAntyastu savatsAzcAtizobhanAH / ArogyaM kulavRddhiM ca bhUmilAbhaM vadantyamU: / / 3 / / dInAH kRzA bhagnazmA rudantaH kulanAzadAH / kausumbhaveSA maraNaM kathayanti gavAM gaNAH // 36 // For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir S bhikSArthinaH puNyajJAbhaM pUrNapAtrA mahAzriyam / AzImukhA vaMzavRddhiM kathayantyeva liGginaH || 37 | mRtA dhRtavraNAzvinAH palAyanaparAyaNAH / pradizanti vai gAvo dezakSayakulakSayo ||38|| nRpaH siMhAsanAsIna ---- zchatravastropazobhitaH / sabhUSaNo hayArUDho rathebhanaravAhanaH // 36 // suvAk zastrakarazcaiva svapne dRSTo mahArthadaH / pUrvoktAdviparItastu duHkhazokaprado nRNAm ||40 // daNDabhRnmaraNaM datte dAridrayaM pAdacAragaH / nRpaH yasya samAsena sthApanaM kurute mudA // 41 // svapne tasya vinirdezyaM rAjyaM vA svargameva ca / devAH pravajitA viprA gAvaH pitara eva vA // 42 // nRpAH svapne vadantyatra yattatsatyaM na saMzayaH / malamUtravAtapitta - zleSma rogaprakopataH // 43 // eteSAM darzanaM bhASA niSphalAcintanAdapi / ityetadaivataM svapnaM dvijaliGgyAdibhedataH / ||44|| iti rudrapallIyagacche zrIvardhamAnasUrikRte svapnapradIpesvAtmAvabodhajasvapnAdhikAre devatasvapnavicArarUpaH prathama udyotaH ||1|| For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org siMharatnoghagirayo purISasamatsyAzca 6 Acharya Shri Kailassagarsuri Gyanmandir // atha dvAsaptatimahAsvapna vicAro dvitIyodyotaH // dhAtuprakopajaH svapna - cintAsvapnazca niSphalaH / vyAkhyAnametayorloke niSphalatvAnna kathyate || 1 || AtmAvabodhajaH svapnaH kramAdvayAkriyate'dhunA / svadehapara dehAdi - ceSTAbhiH so'pyanekadhA // 2 // dvAsaptatimahAsvapnA vyatiriktAzca dehataH / teSAM triMzacchubhaphalAH zeSA duSTaphalAH punaH // 3 // an buddho hariH zambhu brahmA guhyavinAyakau / lakSmIgaurI nRpo hastI gaupaH zazibhAskarau ||4|| vimAna gehajvalanAH sragambudhisarovarAH T dhvajaH pUrNaghaTastathA / / 5 / / 1 kalpadru saphaladrumAH iti triMzacchubhAH svapnA dRSTAH satphaladAyakAH ||6|| sarve dRSTA rAjyakarA UnA bhUridhanapradAH / ekaM dvayaM trayaM cApi dRSTavaMzAnusArataH // 7 // rAjamAnyadhanaprApti - vidyAlAbhakaraM param / eSAJcaiva karAroho dhanaputrAdilAbhadaH epAmArohaNaM caiva svasvarAjyapadapradam 1 eSAM svadehe vizanaM rAjyabhogapradAyakam // 6 // ||8 // For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir eSAM dehe pravezastu zokaduHkhAdikArakaH / strINAM garbhasamAveza eteSvanyatamasya ca ||10|| pravezo jaThare tasyAH putrasya padamuttamam / caturdazAnAmetebhyaH svapne mukhapravezataH // 11 // strINAmarhacakriNozca janmasArasya sUcakam / saptAnAM vAsudevasya caturNA sAtvikasya ca // 12 // dvayomahAnare drasye--kasya syAnmaNDalezituH / nRNAM rAjyapradA jJeyA alpAlpadhanadAyakAH // 13 // ete triMzanmahAsvapnA vyatiriktAzca dehtH| zubhAH zubhaphalAH zreSThAH prANinAM harSadAyakAH ||14|| dvicatvAriMzadadhunA duHsvapnA dehavarjitAH / mahApApA mahAghorA duHkhadA zokadA nRNAm // 15 // gandharvA rAkSasA bhUtAH pizAcAzcApi vukasAH / mahiSA hi plavaGgAzca kaNTakadrunadIgaNaH // 16 / / kharjazmazAnadAserAH kharamArjArakukkurAH / dAridra thakUpasaGgIta-nIcabrAhmaNabhUtayaH // 17 // asthicchaditamAkustrI--carmaraktAzmavAmanAH / kalaho vikRtA dRSTi: zoSazcApi mAmbhasAm // 18 // bhUkampagraharAgau ca nirghAto bhaGga eva ca / pRthivImajanaM caiva tArANAM patanaM tathA // 16 // For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caMdrasUryAdivisphoTo mahAvAyurmahAtapaH / durvAkyAni dvicatvAriM--zadu svapnAH prakIrtitAH // 20 // darzanaM sparzanaM caiSAM pravezArohasaGgamAH / AgamaH zravaNaM caiva khadehe vizanaM tathA // 21 // deze grAme sthitizvaiSAM mahAkaSTapradAyinI / mahArogamahAduHkha--mahApApakarA amI // 22 // strINAM vaidhavyajanakA nRpANAM rAjyabhaGgadAH / dezasya nAzakartAge munerdharmakSayaGkarAH // 23 // anyeSAM patanAyaiva dehAdra vaMzAtpadAdapi / mRtyave kApi jAyante pradhvaMsAya nirantaram // 24 // iti dvAsaptatisvapnA nijadehAdvahirgatAH / vyAkhyAtaM phalameteSAM pUrvazAstrAnusArataH // 25 // narA vihaGgAstiyaco vastUnyanyAni yAni ca / svapne zubhAni bhadrAya viparItAni cAnyathA // 26 // iti rudrapallIyamacche zrIvardhamAnasUrikRte svapnapradIpe svAtmAvabodhajasvapnAdhikAre dvAsapta timahAsvapnavicAro dvitIyodyotaH samAptaH // 2 // For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // atha zubhasvapnavicArastRtIyodyotaH / / ye svadehabahirbhatA-ste'tra svapnA nidrshitaaH| svadehaparadehAbhyAM darzyante saGgatAH pare // 1 // pUrva zubhAH pradayante-'pyazubhAstadanantaram / / svapnAnantarakatavyaM vakSyAmazca tataH param . // 2 // gajArohe prabhutvaM syA--ddhamoM govRSarohaNe / gavA rohe mahIprAptiH zailArohe mahonnatiH // 3 // kulavRddhidumAgehe prAsAdArohaNe dhanam / prabhutvaM turagArohe zvetaM zreSThaM pare param // 4 // haMsArohe mahAkIrtiH siMhArohe mahAvalam / dhanaM syAtpuruSArohe beDArohe'pyarogatAm // 5 // mantritvaM vAhanArohe padmArohe zriyAM tatiH / pAlyArohe svAmisevA mahilArohaNe zubham // 6 // svasya svasyaiva hi phalaM parasya paradarzane / dravyalAbhe paraM dravyaM phalalAme sutodgamaH // 7 // turaGgalAme svAmitvaM gajalAme ca rAjyatA / zrIlAme ca mahAlakSmI-golAbhe bhUmimatA // 8 // pratApo vahnilAme tu dIpalAme cidaatmtaa| dharmaH syAd vRSalAbhe tu pakSilAme subhogatA / / / For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 draviNaM mAMsalAme tu pramodo madyalAbhataH / ghRtamInAdilAme tu bhaved gRhamahotsavaH // 10 // upAnahI pAdukAnAM chatravAhanayorapi khaDgasya lAbhe nirdezyaM nizcayAt svajanaM nRNAm // 11 // kurkuTIvaDavAkrauJcI -- mahiSINAM ca lAbhataH / pakSiNAnAM ca jAyeta strIlAbho nAtra saMzayaH // 12 // zasyalAbhe vivAhaH syAt prItistambUlalAmataH / vastralAbhe ca sanmAnaM padaM dugdhasya lAbhataH // 13 // maJjiSThAdidravyalAbhe svajanaiH prItiruttamA / zRGgAracAparAdInAM lAbhe siMhAsanasya ca // 14 // saubhAgyamAyurArogyaM rAjyaM caiva vinirdizet / siddhiH syAnmantralAbhe tu dhAnya lAbhe dhanaM ghanam ||15|| mahattvaM ratnalAbhe tu prabhutA naralAbhataH / ityAdizubhavastUnAM lAbhaH sarvasukhAvahaH // 16 // kSIrAnabhojane vidyA yazastu dadhibhojane / paJcagavyAzane kalyaM sarpiSo bhojane jayaH // 17 // naramAMsAzane lakSmI -- nRpatvaM nRziro'zane / zeSamAMsAzane dravya - mAme pakke sukhaM punaH // 18 // tilamApakhalAn muktvA zeSAnnasyAzane dhanam / madyapAne mahAlAbho jalapAne'pyarogatA // 16 // For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 11 Acharya Shri Kailassagarsuri Gyanmandir // 22 // / zubham // 23 // I phalAdikhAdane nRNA - macintitadhanAgamaH / nRkhAdane mahIzastraM puNyaM syAddhimakhAdane // 20 // pInazvetAhatibhRto nAryA AliGganaM zubham / suhRdAliGganaM zreSTaM nRpAliGganamiSTadam // 21 // AliGganaM jIvatAM ca taistaiH prItikaraM param / lepazcandanaviNmUtra -- dagnAmadhikalAbhadaH agamyAgamanaM zlAdhyaM vinA zukavirecanaiH malinAsvarataM vidyAt sarva strIsurataM cumbanAliGganarata - stanamardana karma --stanamardana karma yat tannRrNA zubhadaM strIbhi- yadi kSarati no balam // 24 // devIprasAdajanakaM lakSmIvRddhisukhapradam 1 bIjabhrazaM vinA nArI - sparzanAliGganAdikam // 25 // dehe nArIpravezastu mahAzrIrAjyadAyakaH / puSpavRSTiH puSpalAbhaH svarNavastrAdivarpaNam // 26 // tatra dehe svadehe ca sukhavRddhikaraM param / dehasya jvalane saukhyaM zayyAdijvalane tathA gRhasya jvalane lakSmI-gramadAhe taTIzitA / jvalane sarvadezasya mahArAjyaM vinirdizeta // 28 // vastrANi cAlayannRNAmRNa mukti vinirdizet / hastayoH cAlane bhogAn pAdazauce ca pUjyatAm // 26 // // 27 // For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 parastrINAM ca sambhoge teSAM lakSmIvikarSaNam / mahiSyazvIgA bhoge dhruvamArogyatA dizet // 30 // nAbhau vallIdrumAdInAM prarohe rAjyamuttamam / antrANAM veSTanaM daMge tadIzatvaprakAzakam // 31 // sarpadaMzAkare lAbhaH sAhasro dazame dine / zvetasarpasya bhRGgasya bhramaryA vRzcikasya ca // 32 // jalaukaso gajAdhvaMsaH sa mahAlAbhahetave / rajjUbhinigaDaibandho vivAhaH sutakArakaH // 33 // maraNaM svAyuSo vRddhaya mahAsanmAnalAbhadam / zUlAroho rAjyadAyI carmaprAvaraNAddhanam // 34 // zAstrapATho vivekAya bhakSyapAkazca lAbhadaH / ghate vAde raNe caiva jayo vijayate dhruvam // 35 // rAjyaM ca ziraso bhedA-tsaptadhAtuvadhAt tridhA / gozRGgatArAsUryendu-zratakIlAlapAnataH // 36 // nAbhejalodbhavAccaiva dhvajAliGganatastathA / siMhasapavyAghraghAtA-maNipAtre ca bhojanAt / / 37 / / giridrumonmUlanAcca rAjyameva vinirdizet / svAGgakartanataH saukhyaM darpaNasyApi lAbhataH // 38 // mudrAvINAsrajo lAbhAt pRSThamAnI samAgamam / pAtAta pratolIdurgAde-nibhayatvaM ciraM bhavet // 3 // For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kUpAdilaGghanAlAbhaH ko'pyacintyaH prajAyate / tArAsUryendusaMsparze mahattvaM mahadAdizet // 4 // yaduktameSAM madhye tu jAgare duHkhasaMzrayam / tacchubhaM zeSamazubhaM svapne proktaM vicakSaNaiH // 41 // zubhamapyazubhaM yacca svapne kathitamusamaiH / tattathA zeSamAdiSTaM niMdyaM nidyaM zubhaM zubham // 42 // iti rudrapallIyagacche zrIvardhamAnasUrikRte svapnapradope svAtmAvabodhajasvapnAdhikAre zubhasvapnavicAra stRtIya udyotaH samAptaH / / 3 / / / / atha azubhasvapnavicArazcaturtha udyotaH / / atha duHsvapnajaphalaM yathAzAstraM prakAzyate / rogacintAyabhAvena jAyate tasya nizcayaH // 1 // saGgIte nizcayAcchoko hAsye vailakSyamaJjasA / nRtye kulasya pIDA ca rogaH syAdehabhUSaNe // 2 // raktagandhaH sragAsaGge maraNaM vA mahAgadaH / mAgarbhapraveze tu saGkaTa mahadAdizet // 3 // nakhakezazmazruvRddhau RNarogau na saMzayaH / yAvanna muNDanasvapnaH punareva hi jAyate // 4 // nAbheranyatra durvAdra-prarohe na zubhaM kacit / pakSinIDo nije dehe dhruvaM dAridrayakArakaH // 5 // For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prAsAdagRhavRkSAdri-bhRgupAtAtkula kssyH| yazodhanakSayaM vinyA-detebhyo'pyavarohataH // 6 // saGklezaH syAd ghRtapAse saGkaTaM jalamajane / jalasnAne muNDane ca hAnireva sunizcitA // 7 // tailAbhyaGge mahArogo, durbuddhistailapAnataH / pASANakSIrakaTuka-tilabhakSaNato mRtiH // 8 // aGgArAsthiguDAnAM ca bhakSaNe syAdaridratA / mAlinyaM maline vastre nagne vai duHkhitA dhruvam // 6 // piSTapavAdikaleMpai-duSkarmakaraNaM bhavet / parasya zaraNaprAptau nirdeSTavyaM mahAbhayam // 10 // dahane mUtraNe chadauM rogotpattilaghIyasI / ziracchede padabhrazo pAhucchede'pyavIryatA // 11 // zastrasya dehavizane vijJeyaM vairiNazchalam / dehe vA vyasane vApi chatre vA vAhane'pi vA // 12 // kajjalAdipralepena mahAmAlinyamAdizeta / chatrabhaGge bhUmikampe nirghAte grahaNe'pi ca // 13 // digdAhe svapnasambhUte pRthivyAM syAdupadravaH / durbhikSamanujvalane vipadvAhanabhaGgataH // 14 // kRSNaM kRSNaparIvAraM lohadaNDadharaM naram / yadA svapne nirIkSeta mRtyurmAsastribhistathA // 15 // For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir svapne muNDitamabhyaktaM ktigandhaM sragambaram / yadA svapnaM nirIkSeta mRtyurmAsai stribhistadA // 16 // svapne svaM bhakSayamANaM shv-gRdhrkaaknishaacraiH| uhyamANaM kharoSTrAdhe-ryadA pazyettadA mRtiH // 17 // chadimUtraM purISaM vA suvarNarajatAni vA / svapne pazyedyadi tadA mAsAnava jIvati // 18 // zastraghAte vraNotpatti--dausthyaM vastre paTacare / mRtima tAliGgane ca duHkhaM duvRSadarzane // 16 // kavacAdiparIdhAne vikArI raktasambhavaH / kuzendhanAdisamprAptau roge mRtyuH svavezmani // 20 // sarpavRzcikakhajUraiH praviSTaH kasya nAzike / dhruvaM bhavettayozchedo bandhanaM sarpaveSTanaiH // 21 // stambhabhaGge mukhyamRtyu-gRhapAte kulakSayaH / mahApRSTau mahAtApo dahane himapAtanam // 22 // mahAnadyAdipUre ca paracakre nijaM bhayam / girige paracakra' tu vRkSazoSe'pyavarSaNam // 23 // aGgArasarpapASANa-rajoraktAdivRSTitaH / tatra deze vijAnIyAd durbhikSaM rAjaviDmvaram // 24 // azubhaiH zakunaiH sarvai svapne dRSTai mahIspRzAm / yatpratyakSaiH phalaM zAstre tadeva phalamAdizet // 25 // For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir duHkhaM videzagamane rAjadaNDe daridratA / nIcakarmAdikaraNe kizcid duHkhaM svakarmajam // 26 // valmIkArohaNekSveNDabhayaM niyatamAdizet / raktasya patane hAniH zrInAzo malavAntitaH / / 27 / / bhakSye zvAne(zani) zRgAle ca vAnase vAnare'pi ca / svapne zayyAM samAyAte rogo mRtyuzca saMkaTam // 28 // rakSovatAlabhRteSu dezayyAgateSu ca / ApanmaraNamAdezyaM chidra sUryabhUvomRtiH // 26 / / netrazravaNayo ze manomohA prajAyate / vivarAdipravezazca nidhilAmojjhito'zubhaH // 30 // mudrAvajitatAmrAyaH-sIsavaMgAdilAbhataH vyayasAyasya naiSphalyaM svapne kathitamuttamai // 31 // rogotpattau manoduHkhaM nakhanAze daridratA / zirovastrAdipatane bhavedariparAbhava: // 32 // athAnyadhAtanAspApaM kAryabhaGgaH svapAtanAt / dehe zalyapraveze tu zulaM nADIvraNaM dizet // 33 // kaulInaM niSphale caurya rogo'pyaGgArabhakSaNe / mRtakAdisamAkarSe bhavedmaNAdighAtanam // 34 // kASThamAre samAnIte gRhadAho na saMzayaH / ityAdyazubhadAH svapnA vibudhaiH parikIrtitAH // 3 // For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 17 zakunAni samastAni svapne dRSTAni mAnavaiH / zubhAni syuH sukhadAni duHkhadAnyazubhAni tu // 36 // vAcAmagocaraM yatsyA-dacintyaM yanmanorathaiH / pUrvapUrva bhavAbhyastaM dRzyate svapnagaM hi yat // 37 / / cintAprakopAdyabhAve yatsvapnaM dRzyate nraiH| tatsarva saphalaM buddhyA vyAkhyeyaM zAstradhImatA // 38 // aparaH svapnavicAraH kathaM zAstre nibaddhathate / yAvAna pUrva vinirdiSTa-stAvAnavodito mayA // 3 // zeSaM zakunayacchAstra-buddhimAdAya buddhimAn / vyAkarotu yathAbuddhi yathocityAcchubhAzubham / / 40 // iti rudrapallIyagacche zrIvardhamAnasUrikRte svapnapradIpesvAtmAvabodhajasvapnAdhikAre'zubhasvapnavicAra catutha udyotaH samAya: / / 4 / / // atha zubhAzubhavicAraH paJcama udyotaH // svapnAnantarakartavyaM kathayAmi yathAvidhi / kiM kartavyaM zubhe svapne viruddha kriyate ca kim // 1 // prakopacintAnimuktaH svapnaM dRSTvA zubhaM naraH / prabuddho yastu jIveti jaya nandetivAGmukhaH // 2 // For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 sukhAsananiviSTaH san svapnasmaraNatatparaH / nijeSTadevatAmantra--stotranAmagrahAnvitA // 3 // namo'stu te jagannAthe jagatsvAmini cAmbike / prayaccha prArthayAmi tvAM svapnasyAmuSya me phalam // 4 // iti vANI vadana vAraM-- vAraM zubhakathAparaH / nayedvibhAvarI zeSAM yAvatsUryodayo bhavet // 5 // malamUtre hyanutsRjya duHzravAcchAditazvazaH / mUrkhANAM kRpaNAnAM ca strIjitAnAM ca paapinaam| 6 // durbhASiNAM dveSiNAM ca khalAnAM gurunindinAm / mukhAnyapazyanteSAM vajetsvapnamanusmaran // 7 // rAjAnaM svAminaM vApi maMtriNaM buddhizAlinaM / guru vipraM liGginaM ca brajet svapnArthavAdhinam // 8 // phalaM puSpaM tathA dravyaM tasyogAyanatAM nayet / taM praNamya mahAbhaktyA svapnaM tasyAgrato vadeta // 6 // tanmukhAttatphalaM zrutvA jaya jIvetivAgnaraH / punaH praNamya satkAraM tasya kuryAdvizeSataH // 10 // strINAM ca mRDhabuddhInAM bAlAnAM pApinAM puraH / zubhaM svapnaM na cAkhyeyaM na zrAvyaM tanmukhAt phalam // 11 // tathA vilokya duHsvapnaM punaH zayanamAcaret / amaGgalaM pratihataM vAcame vadettataH // 12 // For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16 AkhyeyaM naiva kasyApi malaM mUtraM samutsRjet / snAnaM dAnaM japaM homaM vizeSeNa samAcaret // 13 // upavAsaM taddine tu kRtvA svapnArthavedinaH / praNamya tanmukhAt zravyaM svapnazAstraM samastakam || 14 // etenaiva vidhAnena duHsvapnaH pralayaM vrajet / zubhaH svapnodvitIyasyAM rajanyAM jAyate dhruvam // 15 // iti rudrapallIyagacche AcAryazrI vardhamAnasUrikRte svapnapradIpe svAtmAvabodhajasvapnAdhikAre zubhAzubhasvapnavicAre paMcamodyota samAptaH // 5 // // iti zrIsvapnapradIpaH samAptaH // For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // aham // hAlAradezoddhAraka pUjyAcAryadeva zrIvijayAmRtasaribhyo namaH pUjyAcAryadeva zrI mANikyasUrivaraviracitaH // shriishaakunsaaroddhaarH|| // atha prathamaM diksthAnaprakaraNam // upAsmahe paraM jyoti-dhotitAntaravigraham / yadudyotAjagatkRtsnaM pratyakSamiva vIkSyate // 1 // yasyAH prasAdAdanyo'pi nIrakSIravivekavAn / haMsonnatAM tamohaMtrI stuve bhAgavatI giram // 2 // bAJchitAnAM pradAnatvAdgurUn kalpatarUniva / zAkunAkhyaM mahAjJAnaM kizcidvanmi samAsataH / / 3 / / keSAMciddarzanaM zreSThaM gamanaM kotanaM svaraH / zakunAnAM tathA ceSTA-bhedA evamanekadhA / / 4 // trividhaH zakunaH proktaH kSetriko jaadhikstthaa| AkasmikastRtIyazca vidhA zAMtAdibhedataH // 5 // zAMte zAntaM bhaye dIptaM mitraM mizreSu karmasu / zakunaM phaladaM taca vyatyaye vyatyayo bhavet / / 6 // For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 21 Acharya Shri Kailassagarsuri Gyanmandir zAntaM dharmAdikRtyaM syAt paracakrAdibhItijam / dIptaM vANijyakarmAdi mizraM punarudAhRtam // 7 // IzAnendrI hutAzAkhyA dagdhajvalitadhUpitAH / evaM krameNa vijJeyA dizo dIptA manISibhiH // 8 // pUrvAgneyI kAlakASTA vahnidakSiNanaiRtAH / yAmyA naiRtyavAruNyaH kravyAdvaruNavAyavaH // 6 // vAruNavAyu kauberI - vAyUdIcI zivAlayAH 1 kauberIzAnapUrvAzA yAmaikaikaM kheH puraH // 10 // evaM dagdhA dizo jJeyAH zeSAH zAntAH zubhe zubhAH / vizeSeNa nigadyante tadbhedAH zakunArNavAt // 11 // || tribhirvizeSakaM / dagdhA prajvalitA dhUmrA mizrA nArI sakardamAH / bhasmAGgAravatI jJeyA digIzAnyAditaH kramAt // 12 // raviH zraryAta yAmAzAM tadA tatpUrvato dizaH / dagdhAdyA rAtrapAzcAtya - yAmArdhAdgaNayecca tAH // 13 // udayAsto sthiraM mUla-masthiraM sUrya saMkramAt / nivAso dakSiNAnAma - pramANaM naiRtaM viduH || 14 || samIraNAkhyaM kharaka uttarA dhruvamucyate / zeSAH prasiddhanAmAna - zrAgneyIzAnapazcimAH // 15 // yugmaM / For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sthirANAM na zubho mRle caJcalAnAM punaH punaH / unmUlyante baddhamaulA rAjavahnibhayAdibhiH // 16 / / gRhNantyunmUlitA mUtaM mRlocchazakuneritAm / nivAsajaM tu zakunaM zubhasyoddhvaM zubhAya tat / ' 17 // azubhoddhamabhavyaM syAt sarvatraivaM vicAraNA / naSTaprAptijhaTityeva vizeSo'yaM nivAsajaH // 18 // zubho zubhe dakSiNasyA-mazubheSvazubhaH punaH / yadi madhye na rogI syA-cchakuno rogimRtyudaH // 16 // pramANaM niHpramANAnAM pramANaH kurutetarAm / dhruve dhruvA adhruvAH syu-nizcalAzcapalAH punaH // 20 // sarva tAtkAlika kArya-mAdazAhAtprasiddhayati / bhagnaM tadUrva kaSTena sAdhyaM mAsAdanantaram // 21 // nizcaye naiva tajAtaM dhru ve kArya na bhajyate / yaniSpannaM kRtaM karma tattathaiva zubhAzubham / / 22 // // tribhirvizeSakaM // guvilasya pramUDhasya pariNAmo na budhyate / gacchato vyagracittasya kAryasya phalamApnuyAt // 23 // kArya kRtvA nivRttasya susthitasya dhru vodaye / vinazyatyatha no cedvA tatpazcAtsukhadaM na hi // 24 // For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hInaM hInataraM kArya jAyate na hi bhajyate / kharake kharataraM hi syAt svasthAnAM bhayadAnataH // 25 // utkhakikAnAM kharakaH sthAnado vaa'hraagme| aprayAte gRhaM caure lopnaM mArge'pi labhyate // 26 // pazcimAyAM vilambena sarvakAryeSu siddhayaH / varSArtha zakunastasyAM jAgatyAM vRSTikAraNam / / 27 / / dakSiNA pazcimA zAntA sadA dIptA tu pAvakI / IzAnI zAntadIptA tu mArave zAkune matA // 28 // tayordIpto'pi no duSTaH sarvathA kintu madhyamaH / dIptadIpsatase vahnau zAntadIptastu zAmbhave // 26 // vidyotsavagRhArambha-prapAdevagRhAdiSu / . vratodhApanadIkSAdau zAnta dhamryeSu karmasu // 30 // lAbhe sandehadolAsthe paracakAgame bhaye / yuddhe bandhe nave roge dIptamevAvalokayet // 31 // potAroho bhUpasevA kRSirdezAntare gatiH / ityAdimizrakAryANi mizre siddhAnta nizcitam // 32 // dhra vasya kharakasyApi madhye syAtpazcacArakaH / prabhAte zakune jAte sandhyArvAglabhyate phalam // 33 // sandhyAyAM zakune jAte AprabhAtAtphalaM bhavet / varSaNApi na yatkArya siddhaM taddinasiddhidam // 34 // For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 24 varSeNApi na yadbhagnaM manyate tatkSaNAdapi / evaM vinaSTo jAyeta niSpanno'rtho vinazyati // 35 // kAryAya gacchatAM yasmai pazcAre zakuno bhavet / tatkArya sarvathA bhagnaM devairapi na middhayati / / 36 / / sarvathA na vinazyet dhra ve kArye phalaM nanu / paJcArake tu zakune sarvathA bhagnameva tat // 37 // brahmamadhyandine dIptaM tacchakuno'pi tatphalaH / rasAtalaM tu sandhyAyAM vadanti kecidapyadaH // 38 // zubho'zubho vA zUnyAGge paTiSTo'pi vRthA bhavet / apaTiSTo'pi jIvAGge zubhAzubhavidhau paTuH // 63 / / alpe'lpaM mahati prAjyaM zakune prApyate phalam / Adau madhye'vasAne ca kAryANAM sa vilokyate / / 40 // nivizyA dakSiNe bhAge saMmukhAH zakunAH shubhaaH| viparItAzca vAmAne pravAse phalakAkSibhiH // 41 / / zubhaH prAgazubhaH pazcA-dazubhaH prAk tataH zubhaH / pAzcAtyaH phalado'vazyaM zakunaH sarvakarmasu // 42 // nAryAkhyA dakSiNAH zreSThAH shivaadurgaavivrjitaaH| narAhvayAH zubhA vAmA vRddhatittiramantarA // 43 // grAme vanyo bhayaM datte grAmyo vanye tvnrthdH| rAtrizcaro divA vandhyo-'hazcaro viphalo nizi / 44 // For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prANAyAmASTakaM kuryA-dAdye dviguNitaM dvaye / tRtIye zakunAbhAve tadine zakunaM na hi // 45 / / zakunobalI krozAntaH krozAGgha tu niSphalA / na jAtaH sarvathA yastu sa syAtproSitamRtyave // 46 // zakunaH zakunaM datvA dIptAM yadi dizaM vrajet / tadA tasyaiva pazcatvaM tatphalaM pathikasya na / / 47 / samakAlaM sajAtIyA vAmadakSiNarAviNaH / zakunAstoraNAkhyAste siddhiM kuyu gamAgame // 48 // Asanne phalamAsannaM dAje dUragaM phalam / mizraM mizre tu zakune phalamAhurmanISiNaH // 46 // gRhamittivapravAghyA-dyantare zakuno bhavet / dRzyate cedardhaphala-madRSTamaphalaM viduH // 50 // rugAtaH kSudhito bhIto bananIDAdisaGgavAn / no grAyaH zakunaH sImA-zailAdyantaritaH zizuH // 51 // spaSTaceSTaH paTuH zvA'pi nirbhIko nikttsthitH| sarvArthasiddhaye grAhyaH zakuna: spaSTadarzanaH // 52 // ityAcAryazrImANikyasUri viracite zAkunasAroddhAre digrasthAnaprakaraNaM prathamam / / 1 / / For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // zraya dvitIyaM grAmyatittiripakaraNam / / manovAyoganukUlye grAmye ca zakune zubhe / yAtrA kAryA vadAmyAdau grAmyAnAraNyakAMstathA // 53 // navyaM siMhAsanaM yAtuH sammukhaM kAryasiddhaye / jINaM tadalpalAbhAya tripAdo macikAdhamA // 54 // bhRGgArayugalaM yAtrA-kAle'mimukhamuttamam / tadeva niSphalaM bhagna--mujhaMgAya payobhRtam // 5 // phalapuSpAjyasaGkINaM vizeSaphaladAyakam / dadhipAnIyasaMpUrNa zreyase kuGkumodakaiH // 56 // pUritaM kaTake yAtu--takadvayavasAyinaH / lAbhaM vizeSavRddhiM ca raktacandanasaMkulam // 5 // sukhakRcandanavyApta--mRddhivRddhikaraM punaH / mizraM mizraphalaM putra-lAbhadaM kevalaM bhavet // 8 // caturbhiH kalApakaM // aJjanamaJjanapAtre zubhaM no kapairAdiSu / maSI hAnikarI haste vikratustvanyathA zubhA // 5 // acitritA citritApi khaTvA kalyANasampade / maJcakaH sindurIsyUto'zubhaH zIrSe vizeSataH // 6 // For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir khaTvAGgAnyapalIhIzAH sammukhAni phalaM kramAt / ziro'rticaraNavyAdhi-tudapIDApradAni tu // 61 // saMmukhA mRttikA gaurA zubhadA kRSNamRttikA / tucchalAmA karkarAThyA rajaH sarvatra garhitam // 2 // sarva sajIkRtaM zastraM zreSThaM zaunikartikA / kezakartanamukhyAni nApitAstrANi varjayet // 63 // zAkapAtraM zubhaM sarva-mAkaliMgavarjitam / ghRtaM dRSTaM zrutaM zreSTa tailaM dvadhApi kutsitam // 6 // saMpUrNaphaladaM matsya-dvayaM rahava uttamAH / ekastucchaphalaH zulka-matsyo viphaladarzanaH // 6 // dIpo'bhimukhaH prathama-rAtrau vAMchitadAyakaH / nizAzeSe punastucchoM-ganArthe dIpikA zubhA // 66 // dArubhAge'narthadAyI dIpte'pyAdro na zobhanaH / dugdhaM sarvAdharma vINA taMtrikA ca zubhA bhavet // 67 // zadrahaste'rdhaphaladA viprahaste tu zobhanA / mlecchahastagatA vINA viphalAkarNitA zubhA // 6 // saMmukhInaM zubhaM vAdyaM milAtoyaM tu varjitam / turya punaH zrutaM dRSTaM zubhAzubhaphalodayam // 66 // sUryavaMzyAni kamalA-nyekadvitribahUni vA / dine kuzalakArINi nizAyAmaphalAni tu // 7 // For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28 divase ca somavaMzyA- nyardhe na nizi sarvataH / mUDhakaH zakaTA rUDho'bhimukho bhogavittadaH // 71 // Adarzo'bhimukhaH zreSTho vaktraM tatra vilokyate / necate yadi tatrAsyaM mRtighAtAdibhIstadA // 72 // saMmukhA rocanA bhavyA latAM viSalatAM vinA | puSpajAtiH samagrApi raktapuSpaM vinA zubhA // 73 // vizeSAdagrathitaM puSpaM sakAmArthadaM pathi / RareerdvayaM bhavyaM paTye kopari lAbhadA // 74 // saiva cintApradA madhye ekaM vastramazobhanam / bahUni bahulAbhAya tacca sammaditaM zubham // 75 // tadevAzobhanaM dhautaM pratyakSodvegahetave / tUlikAbhimukhA zreSThA sA nindyA nindyahastagA // 76 // karNAdibhUSaNaM strINAM devAbharaNamuttamam / pradhAnadhAtu niSpana tucchaM kAca vinirmitam // 77 // pittalatraputAmrAdi-nirmitaM na hitaM bhavet / sodvegalAbhadaM tAmrA - bharaNaM kaizcitkIryate // 78 // ghaTito vApyaghaTitaH zubho dhAtuH zubhapradaH / hAni kutkutsito dhAtu-lahaM sarvAdhamaM dvidhA // 76 // zubhadhAtubhavA deva mUrtirbhavyA parA na hi / panmRtirapi zreSThA pUja: halpaphalA parA // 80 // -- For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 26 striyo hastagataM vandhaM chagaNaM dhenuja punaH / nRzIrSe vaMzapAtrasthaM tucchaM mAhiSamarttidam 181 // dhvajA sadaNDA rucirA kRSNanIlAmbarodbhavA / abhavyA kathitA kaizcit praveze gamane'pi sA // 2 // kumArI kRtazRGgArA zubhA rodanavajitA / muktakezau narau nArI nagnAbhyaktA ca ninditA // 3 // atha kumAryo dve tisro baDhayo vA khelanAdikAH / vidadhAnAH zubhAzceSTAH zubhAH syuvyatyaye'nyathA // 7 // kulastrI sarvathA zreSThA sazRGgArA samat kA / duzvAriNI prasiddhA ca sagarbhA niMditAGganA // 8 // dadhnA susambhRtaM bhANDaM zubhaM jJeyaM ca sarvadA / hastAddhastaM vicaTitaM candanaM cittanandanam // 86 // tadeva devatAdehA-duttIrNamaphalaM punaH / dUrvAGkurANi zasyAni mUlorakhAtAni no punH||87|| mastake zakaTe vApi haritaM zubhadaM nRNAm / tadeva niSphalaM zuSkaM mRtyave khaladarzanam // 8 // kuJjaraH sammukho bhavyaH paraM matto niraGkuzaH / anartha kurute ghoraM kAryabhaGgAya jAyate // 86 // vanahastI prtigj-traasito'bhimukho'shubhH| lIlAvihArI zubhado haya AkarNitaH zubhaH / / 10 // For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 30 // 63 // dRSTo vizeSalAbhAya saparyANaH padAptaye / viphalo ghoTakastrasto nindyazvArUDhapANDavaH // 6 // catasvAmiko'zvaH syAzcittacintitasiddhaye / farai suratakrIDA dRSTAdau bhogalabdhaye // 62 // dampatyoH surataM dRSTa rAjyAdipadalAbhadam / tadeva viphalaM prAnte gatabIjaM dvayorapi sadyaH prasUtA surabhI savatsA kAmadhenuvat / hInAGgAlpaphalA sApi vRSa ekaH sadA zubhaH // 64 // kiM punA razminA baddhau vRSau dvau sammukhau yadi / tayomadhye mayedeko yadyagre zubhadau tadA 11211 tau samau tucchalAbhAyA - thaiko'gre pRSThagaH puraH I razmihasto naro madhye bhaGktvA kArya tu siddhidau // 66 // glAnArthe mRtyudaM mAMsaM razmivaddho vRSo yathA 1 zabdamAdyaH paro'pyeSa gRhyate yamakiGkaraiH // 67 // sammukha siddhaye madya - vArUNI kintu hastagA / unmattasya vikalasya sApi tucchaphalodayA // 68 // sarveSAM vanyajIvAnAM mAMsaM kAryakaraM matam I tucchaM zazakamasiM ca sarpamAMsaM ca duHkhadam ||6|| mAMsaM jalajajIvAnAM kurucilla vinA zubham / ajAmAMsaM sadA zreSTaM khurazIrSa vahiH kRtam // 100 // For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 31 cAmare zrIkarI chatraM vareNyAni pravAsinaH / bhagnadaNDAnyaniSTAni svAmizIsthitAni ca // 1 // akSatA yavagodhUmA-staNDalAca yugandharI / dhAnyAni kAryakArINi mudgA mASAzca niMditAH // 2 // tilA dravyApahArAya vallADhakyo'timadhyamAH / kAmukhyaM tuSAnnaM ca tucchalAbhAya sammukham // 3 // piSTAnnamazubhaM sarva bhraSTaM dhAnyaM na siddhaye / / siddhamannaM sarvasiddhathai kathitaM . kaSTahetave // 4 // zIrSasthaH zakaTastho'pi kAryabhaGgAya kaNTakaH / zADvalaH so'pi lAbhAya kecidevaM vidubudhaaH||5|| zruto dRSTo'tha bhUpAlo-'narthasAtha nikRntati / so'pyazvahata ekAkI pratyutAnarthadAyakaH // 6 // sarvaH ko'pyAtmavidveSI viruddho brAhmaNaH punH|| kRtabhojyo'tha gRhIta-nirvApaH zubhado bhavet // 7 // nAnyathA sammukhAyAtaM kArayenmantra pAvanam / brAhmaNAH pAThito mantraM duritaM hanti yAyinAm // 8 // darzanaM zvetabhikSaNAM sarvottamaphalapradam / kiMpunaH mUrisaMyuktaM rAjayogo'yamuttamaH // 6 // na kevalaM mayaivoktaM zrIvyAsenApi bhASitama / zakunArNave'pi nirNItaM zubhaM nirgranthadarzanam // 10 // For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 32 zramaNasturago rAjA mayUraH kuJjaro vRSaH / prasthAne vA praveze vA sarvasiddhikaraH smRtaH // 11 // bhaTTaH kalyANamukho vedamukho brAhmaNastathA (zastaH) / zvetAmbaraH sabhito rAjyAya vadanti zakunajJAH // 12 // zakuna saptatyAM bhAratoktaMrathamAruta pArtha gANDIvastraM kare kuru / nirjitAM medinIM manye nirgrantho yadi sammukhaH ||13|| atha zakunArNavokaM - padminIrAjahaMsAca nirgranthAzca tapodhanAH / yaM dezamanusarpanti tatra deze zivaM vadet // 14 // bhaTTArakajaTicintA-yako'zasyastu sarvathA / ekastapodhano bhasmoddhUlitAGgo'tiduHkhadaH || 15 // bahavo bahvanarthAya dRSTAH svapne'pi ninditAH / tapasvinI strI triphalA rogiNo mRtyudA hi sA // 16 // bhRtabhikSApAtrapANiH sarvo'pi darzanIyakaH / sammukhaH kAryakartA ca rikto'nathaiparamparAm || 17 / yAtrAkAle praveze ca ya Atmano hitAvahaH / naro va kAminI vApi lAbhatejaHsukhapradau // 18 // dRSTaH zruto'thavA zatruH kAryaM hanti na kevalam / kiM svanarthAya mahate vezyAstrI maGgalapradA ||16|| For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vivAhe sthAvarArthe ca santAnArthe zubhA na sA / putrapautrAdisantAna-vRddhaya kAryatrayaM na hi // 20 // viphalA sA vayo'jItA vRddhaya vardhApanaM matam / phalAni phaladANi drAkSAmrAdIni yAyinAm // 21 // AmAni ca varANi syuH kaSTAya madhyamAni tu / pakkAni phalajAtistu zeSAlpAlpaphalA matA // 22 / / kAryanAzaM vinaSTA sA-pyAmlA duHkhAya kevalam / gaditA riktabhANDaM tu kurute na phaloiyam // 23 // nIrasya ghaTa ekaH syA-tsampUrNa: pUrNalAbhadaH / ardhapUrNo'rdhalAbhAya vighaTaM kAmitArthadam // 24 // narazIsthitaM tacca sarvasiddhinibandhanam vyaGgaM tadalpalAbhAya riktaM bhagnaM hitaM na tat // 25 // dvighaTaM naiva vandyaM syAt kramAn gatvA vizeSataH / tAvadbhidivasAsa-stadgehe zokasambhavaH // 26 // anataH saGgulaM sthAlaM bhAgyahInAH pravAsinaH / na pazyanti striyo haste yathAndhA vastu saJcayam // 27 // saphalaM putralAbhAya durvAzrIkhaNDasaMyuktam / sAdhakaM sarvakAryANAM pAtramakSatasakulam // 28 // sAnarthalAbhadaM tacca vyaGgyastrIpANipaGkaje / zubhaH syAdazubhaH kizcit pariNetu varo vrajan // 26 // For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 34 pariNIto varaH so'pi savadhUkastu sammukhaH / bhAgyodayena mahatA bhavetkasyApi yAyinaH // 30 // yAnakAle svadehAcce-dvaNAdvA kaNTakAdinA / raktazrAvo mavedyasya raktahAniH prajAyate // 31 // sabhAryaH sasutaH prAyaH sammukhaH zubhado naraH / mRtamAryo duHkhadAtA vandhyAstrI karmaniSphalam // 32 // rajasvalA pakSaSaTakaM svajanAntanu paukasi / / citte zaGkAM dadAtyeva kAryAsaddhirna dRzyate // 33 // karotyanAdaraM kArya sadaurbhAgyApi ninditA / mRtasutA kAryamAdau saphalaM viphalaM tathA // 34 // malinA sammukhA yoSA kurvatI vastuvikrayam / tadA tAsAM dvidhA bhedaH kathitaH zakunAgame // 35 // lavaNaM maricAdyarthI labhyate iti jalpatI / / abhavyA jIrakaM hiGagu - dhUpakuGkumadhAnyakam // 36 / / zAkaM haridrAkAcAdi-bhUSaNaM labhyate iti / vandatI sA zubhA khyAtA gamanAgamane'pi ca // 37 // lavaNaM labhyate kizci--dvadantI sA zubhAM viduH / pratyakSaM lavaNaM yAte bhasma ganthamiva tyajet // 38 // zubhAya mahilArtheSu tathA vigatakacukA / rAjakArya maMgalAya vRSTayartha svalpavRSTaye // 36 // For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nIlakRSNAmbaradharo naraH strIvanamiddhaye / meghavRSTinimittaM tu kurute meghavarSaNam // 40 / / paTTasUtraM zubhaM kRSNa-mapyanyanninyate'sitam / bhaNDavijJAnakuzalA strI naro vA vigahitau // 41 // pittAdito vikalAGga-viTau yaane'tininditaaH| badhira sammukho jAto jalpitaH kurute phalam // 42 // mukaH kArya vAcyamAne-~-'pazabdAya bhavedalam / pANipAdazravonAzA-bhraSTA gatinivArakAH // 43 // yAnakAle hyagaDhaka--gajAjJAkalahAdikam / astu dUre kAryasiddhi--bandhanAdi prayacchati // 44 // gatimaGgoGgasAdazca skhalanaM pANipAdayoH / dvAraghAtAdivastrANAM laganaM na hi sundaram // 45 // gRhANa dhUlibhasmAdI--tyAdivAkyaM niSedhakam / priyaM vadacchubhaM DimbhaM vivastraM vimukhaM na hi / / 46 // vivAde gacchatAM drammA--nAdAyAgaccha vegataH / kSemaM karoti zabdo'yaM paraM kizcidbhayAvaham // 47 // sammAnI ca manthAnaH kASTaM krkcmsthilaa| viSaM lohaM sitArA ca sammukhAni zubhAni na // 48 // lohakArAyudhaM sarva sammukhaM ninditaM sadA / atha kazcidvadatyeta- -dAdAya vrajataH zubham // 46 // For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org pAdAtA rAjJastra santi kArya patati carcAryA 36 Acharya Shri Kailassagarsuri Gyanmandir 1 galadghaTIko'bhimukho gantrikaM puruSAkRSTaM // 50 // 1 ekaM cakraM bhrAmyamANaM zakaTasya vizeSataH yadi sammukhamabhyeti tatphalaM kathyate'grataH // 51 // svAmibhistaskarai ribhyeM- vidhRtya galakandale 1 guptau nikSipyate baddhvA mahAkaSTena mucyate // 52 // yugmaM // mantramekaM vRSAkRSTaM kurute duHkhasaJcayam I sammukho mahiSArUDhaH kRtAnta iva mUrtimAn // 53 // kharArUDho jalotsAraM kurute vA vigopanam / rAsabho'tha dhRtaH karNe pUrvoditaphalapradaH // 54 // pravAsarahitasyApi mahodvegakaraH kharaH 1 zakunenAnena puna - - he vyAvRtya gamyate / / 55 / / phalaM dvividhamuSTrasya sa ArUDhanaro'phalaH 1 rajjvA baddhastathAkRSTo mahAkaSTaM prayacchati // 56 // bahUSTAH samavAyena sammukhA dezaviDvaram / kurvate pathikakSemaM pravAso dviguNo bhavet // 57 // uSTro vastubharAkrAntaH sammukhaH kurutetarAm / kArya samAptiparyantaM dehadravyakSayaGkaraH mRtibandhavadhAdikRt sodvegaM bhUrilAbhadam // 58 // uSTrAsanadarzanAt / niyogivyavasAyinoH // 56 // For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 37 1 uSTradvayaM gale baddha-- mekasmiMthaTitaH param yadyAkarsati pIDA syAt pathikAGge'tidussahA // 60 // yadA yoktragaDaDulakaM bhUmisthaH kheTako vrajet / jJeyaM jJeyaM pravAsinA // 61 // tadeva yoktragantrakam / sarvakarmasu zobhanA // 62 // parahastagataM kAryamiti praveze sarva saukhyAya mahiSI sadyo vijAtA paraM vivAhakArye ca paDDukena sahAzubhA / zreSTA sarpADDikA sApi dhanamAnAdibhogadA // 63 // mahiSI ced gRhadvAre tiSTet paDDukasaMyutA / mRticaugadibhayadA sApi vRddhaye sapaDikA // 64 // mahiSI cehatumatI mahipatrAsitA satI / sammukhA bhayadA yAne praveze'pi na siddhidA // 65 // garbhabhRtyai nIyamAnA mahiSI dhenurkhatI / sammukhAdvividhaM tAmA - magrataH kathyate phalam // 66 // sukhena yadi saMyogaM labhante tatsukhena hi / kAryasiddhirna cedipset pumAn yadi catuSpadaH // 67 // RtubhogaM tadA kArya - siddhiH kaSTena bhUyasA / sarvathAtha na vAcchet kAryanAzastu sarvathA // 68 // yugmaM // AkRSTo mahiSo vAmaH sammukho mRtyurUpavat / sa eva pRSThe lagnena mAhiSikeNa niSphalaH // 66 // For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 38 ArUDhamAhiSakeNa mRtyu datte pravAsinaH / pAnIyabhRtatadaGgaH sammukhaH kAryasiddhaye // 70 // sammukhAzca tathA rUta-karSAmorNA vigarhitAH / DimbhotsaGgA zubhA nArI vizeSAnandanAnvitA // 71 // narayAnaM sukhaM datte skandhArUDhanaro naraH / vRSArUDhaH karotyartha nArI vAdhikalAbhadA // 72 / / gAruDikaH sasarpazce-dviruddhaH sarpavarjitaH / zubhAzubhaM phalaM dadyAt sadA ninyastu paNDakaH // 73 // pANigRhIta vRzcikaH krayANa kavisAdhane lAbhado rAjakAryeSu paraM zatrurudIyate // 74 / / dravyeNa kAryasiddhiH syAt pravezodvAhakarmaNi / / datte upapattidopaM kSetra vrajata ItibhiH // 75 // gacchatAM ceca kaTake sammukho dhRtavRzcikaH / jaitrapatraM sa kurute datta mAnadhanAdikam // 76 // vaidyAdInAM rogiNo'rthe vRzcikopadravo yadi / dopodbhavA tasyA pIDA doSazAntau sa jIvati / / 77 // dIpotsave daivavazA-di laggeta vRzcikaH / tadvarSa tasya sodvegaM dhanamAnAdihAnidam // 78 // vRzciko vastumadhye vA kurvatAM vastuvikrayam / / mahAghatAM tadA tasya vastunaH kathayatyadaH // 76 // For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir devatAsarasyAnta-vRzciko yadi sanmukhaH / naivedyaM dIyatAM dIna-yAcakebhyo yathAsthitam // 80 // guviNyAH putrikAjanma na parasyA narAptaye / narasya mahilAlAbhaM pIDA vRzcikadaMzajA // 1 // // aSTabhiH kulakaM // arodanaH zakaH zreSTaH pravAse cintitAptaye / praveze na zubhaH so'pi dIgharogamRtipradaH // 2 // santatyathaM sammukhaH syAt pradIpaH putraM datte dIpikA putrikAzca / vA hIno rogadastailahIno-'lpAyuH syAtsarvakAryeSu caivam / 83 yadi dolAyate dIpo dRSTamAtraH pravAsinAm / jAyate punarAvRtti-rathAgnizakunaM ve // 4 // rogiNo vyatikare'gnirabhavyaH zAstrApAThaniyatasya zubhAya / kSetrarakSakatapodhanapiNDa-dAruhastadahano maraNAya // 85 // praveze'bhimukho vahniH sadhUmo grAmaviDvaram / pradhAnanarakaSTaJco-dvegAya svagRhAGgaNe // 86 // gRhAnissaratA svIya-bhAryAhaste bhavedyadi / / vivAdAya caturghaTaya AdyAH zIte zumo mataH // 7 // yAzastAdRzo vahni-mRdbhANDe mRtibhIpradaH / dhUpAGgAra sanaivedyaH zreSTaH kaizcittaducyate // 8 // For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zarAvasaMsthito vahniH yadi sanmukhamAgataH / bajettadA mriyetAzu mucyeta ca viparyaye // 4 // uparyAcchAdito vahniH sarvakAryeSvanarthadaH / / kSetrakRtye gacchato'ti-durbhikSAya dvidhApi saH // 10 // andho bhavedapyadhamaH pumAzce-dAkarSako nAryatha kAryahantrI / viparyaye vyatyaya eka eva zreSTaH striyaH strImahate bhayAya // 6 // gaditAH zakunA grAmyAH sammukhAH ke'pi sNmukhodbhuutaaH| savyApamavyagavA vAneyA atha vivakSyante // 92 // ityAcAryazrImANikyasUriviracite zAkunasAroddhAre grAmyatittiriprakaraNaM dvitIyaM samAptam // 2 // atha tittiriHyAtrAyAM tittigrvAima-svaraH kSemAya dakSiNaH / lAbhadaH kanyakArthe tu dakSiNo varalabdhaye // 1 // vAmaH pUrva dakSiNa: syAttato'pi pshcaadvaamcintitaarthprdaataa| lAbhasyArthe dakSiNe durgarAjyA vAme vAmo'pyAgame zreSThakArI // 2 // grAme pure vA dizi dIptakAyAM sthAnasthitAnAmaruNodaye cet / udvegadAyI nizi sarvedica karoti zUnyaM dhvanirAkhukasya // 3 // vAruNyAM dhvanito'ste tu tittirizcaurabhItidaH / sabhaye bhItihantA ca dhruve madhyAndine dhvaniH // 4 // For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhATIbhiye sa IzAne sarvadikSu na zobhanaH / sthAnasthitasyaikakAlaM sarvadA sarvathA tyajet // 5 // gRhItaparavittasya vAmaH kSemAya dakSiNaH / . vAharAmelakaH pRSTe praveze dakSiNo'zubhaH // 6 // prAme pravizatAmaste sandhyAyaryA caurabhItidaH / kSetra SaNmAsaparyantaM grAme ca vatsarAvadhi // 7 // pravezasImAyAtrAyAM sarveSu phalamIdRzam / / rAgiNo'rthe rogaghAtI vAmaH zAntadizi sthitaH // 8 // dakSiNo dizi dIptAyAM dIrgharogAya sammataH / mudhA zUnye praveze tu zUnyastho rogighAtakaH // // ityAcArya zrImANikyasUriviracite zAkunasAroddhAre tRtIyaM tittiriprakaraNaM samAptaM // 3 // atha durgA bhasmaindhoGgAraviSTAzma-vilAsthikaNTakAkulam / citAzavAdivikRta-miti sthAnaM jugupsitam // 1 // durgAgati zunazceSTAM naiva ye bhairavAravam / jAnanti zakunajJAste kathyante kaSibhiH katham // 2 // durgA pravAsinaH vAmA zumA dakSiNagAminI / tathAvidhA dvitIyApi rAjyA dipadalAbhadA // 3 // For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 42 vAmAdau dakSiNA pazcAt sA prAnte'narthadAyinI / dakSiNAdau tato vAmA bhayadAnte'rthasiddhaye // 4 // zreyase toraNArAvA kanyAdAnAya gacchatAm / pUrva vAmA dakSiNAnte paralAbhAya sammatA // 5 // vyatyayAtpariNItaca TAla(vAha)yitvA varaM param / sA vakti padalAbhArtha vA moccaM gacchatI zubhA // 6 // nIcairyAntI svaraM kRtvA na bhavyA nIcalAbhadA / jAnvadho gacchatI nIcA socagA bhAlamAnataH // 7 // gacchantI tvaritaM tUrNa pUrNa kuryAca sA phalam / uttamA uccagamanA vyatyaye vyatyayAtphalam // 8 // ucca duccataraM yAntI sAtmano na phalodayA / AtmocAnAM phalaM tasyAH kevalaM kuzalAya sA // 3 // praveze sUryazmisthA vAme strIpakSahAnidA / dakSiNe narapakSe tu praveze dakSiNA zubhA // 10 // vAmodvegakarI proktA yAtrAyAM jalavezmagA / vRttiprAsAdavRkSAdi-madhyagA sA punaH zubhA // 11 // niSphalAnyatra zakuni-bhUmirAvAnyalabdhaye / / nikhAtakAryAdanyatra kUpAdikhanane zubhA // 12 // sarvakAryeSu hadatI (1) duSTA bhItasya sA zubhA / vRSTayartha hadatI saiva durgA durbhikSakAriNI // 13 // For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yadyagragAminI yAti durgA pravAsinA saha / agre lAbhaM samAkhyAti mahAntaM khagasaMyutA // 14 // AgatyarthaprArthitA dakSiNAGge vAme vAGge nIDakaMsA vishntii| yAnAvRttiH syAdatho putrahetoH pRSTe durgAgre khagaH putradAyI // 15 // durgAgre pRSTataH pakSI kanyAjanma tadA vadet / vAmasvarA dakSiNagA sakhagA rogazAntaye // 16 // niHsvanasthAnakAduccaM caTantI rogavRddhaye / nIcagA rogahantrI syA-dvAmagA jIrNarogiNaH // 17 // vAmA dakSiNagA tArA vitAga tadviparyaye / / rAjakArya gatA tArA khagena sahitA zubhA // 18 // vAmagA dakSiNArAvA rAjyArthe zakunine sA / vizantI koSTakaM vATa-ke rAjagrahakAriNI // 16 // sakhagA sA khagaM tyaktvA yAtyanyatra padAptaye / nArthalAbhaH khago'nyatra yAti cedaribhItaye // 20 / / tau dvAvapyanyAnyadizaM gatau rAjyavirodhako / ripUcchedavinaSTArthe zubhA dIsA bhayAdike // 21 // // tribhirvizeSakaM / / tArA yAnti lAmadAsA sabhakSyA kASTAdyAsyA hAnidA vAmagA ca / lAbhaM dadyAnAjaye'gre khagazcet pRSTe devI tAragA jaitradAyI / 22 / For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44 agre devI khagaH pRSTe tAragau sandhikAriNau / vitAragau ghAtakarau vAma zabdaM vidhAya tau // 23 // catuSpadadhvajacchatro-parizabdA jayAvahA / catuSpadakacAkarSa kurvantI hAnikAriNI // 24 // pararASTraM mAMsavaktA hastagaM vakti caNDikA / / vastraNamukhI ghAte palAn bandhayate yudhi // 25 // sthAnasthitAnAM sUryAste prAcyA kuryAdumA dhanim / nRpaprasAdaM kurute zAnte'tithyAgamAya ca // 26 // dIpte tu dhvanitA durgA sA kizciduktahAnaye / udaye'ste vA dakSiNasyAM grAmAtsA kSemalAbhadA // 27 // zubhA sadaiva kauveryA-madhruvAn sthApayatyalam / zaivAgneyyoH sadA bhItyai vAyavyAM duHkhinaH zubhA // 28 // sukhinazcAzumA kiJcit pANDavI dhvanitA satI / / brahmasthAne ca madhyAhna kalighAtagrahAdikRt // 31 // gehAntardhvanitA bhItyai paTTa tu svAmimRtyave / / zayyAyAM mahilAkaSTaM durgAyAH kurute khaH // 30 // pAlane bAlakaSTAya gRhamadhye vijAyate / zUnyakRdbhavanadvAre samakSyA dhvanitAbhadA // 31 // For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yatra tatra sthitApyanya-trAsAcchabdaparAyaNA / zubhazubhA vA viphalA phaladA sA svabhAvajA // 32 // ityAcAryazrImANikyasUriviracite zAkunasAroddhAre durgAprakaraNaM caturtha samAptaM // 4 // atha lahAdilaTTA dakSiNagamanA yAtrAyAM vAmagA praveze ca / sammukhamAyAntyagre gatasya saukhyAdidAtrI sA // 33 // pRSTata AgacchantI pRSTe saukhyaM karotyubhayabhAge / laTTAdvayaM yadi kali vivAhayAtre tadA neSTe // 34 / / gRhabhUmirna grAhyA na vyavahAraH zubho'nayoyuddham / duSTaM darzanamiSTaM vivAhakAryeSu laTTAyAH // 35 // svapne'pi putralAbhaM hayalAmaM khaJjanau tathA dRSTau / laTTA pravezakAle dakSiNagA tatphalaM vacmi // 36 / / vivAhArthe vadhUklezaM vayasyadhaiM krayANakAn / vyavasAye na lAbhaH syAd grAme grAmAntaraM punH|| 37 // kSetrikaM rAjake bhAge kSetrapravezasImani / grAhayati punaH svAmi-milane dakSiNA zubhA // 38 // trAsitA pakSiNAnyena trAsamAyAti yAyinaH / phala-tRNavastrapuSpa-mukhI tadvastuvRddhikRt // 39 / / pUrvasmin divase kSetre dRSTA laTTA phalAnanA / kSetraM praviSTA phaladA pracurAM kurute kRSim // 40 // For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 46 sai kSetrAdviniryAto - padravAya samUSakA dRSTA mUSakazaGkAyai laDDA kRSiprayojane 11 82 11 laTTAdvayasya zakune yAte yA pazcimA phalaM tasyAH / I // / 44 / / I atha cellA dvitayaM samakAlaM bhAgyalAbhaH syAt // 42 // dRSTA sabhASA cellaTTA sastrIkasya sutapradA / varArthino varaprAptyai riporlAbho niyoginaH // 43 // dRSTA vAyasa saMyuktA zatrucaurabhayaGkarI laTTAcASAvatho dRSTau vAyasadvayamadhyagau kecidanye vinAzyante yApinacaura mela ke vAyasairyadi tAveva hanyete pazyato'zubham // 45 // nIlena caTakenApi trAsyamAnA svakIvidA | dopaM datte cASayuddhaM svIyajJAtivizeSadam // 46 // viruddhaM ceSTitaM yadya - tatsarvaM cApalaTTayoH / darzanena tayoreva hanyate cAtha pallikA // / 47 / / pravAse pallikA dRSTA hayAdivAhanopari / tadvAhana vinAzAyA ---tapatre chatrabhaGgadA // 48 // strIlAbhAya stAsaktA yuddhyamAnA ghirolikA | dRSTA yuddhaM samAkhyAti svabhAvAdarzanaM na tu // 46 // prayANake svadehordhvaM mUtraM viSTAM ca kurvatI / rogaM datte dakSiNAMge caTantI pallikA zubhA // 50 // For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 47 vAme caTantI bhaktAnta--viSaprAyabhayAya sA / vastrAsthitA vahnibhIti kurute gRhagodhikA // 51 // sthAnasthasya sutAjanma zayyAyAM putrajanmadA / sakuTImadhyagA pAra--dArikadUSaNAya sA // 52 // caTitA mastake yasya ciraM tiSThati pallikA / nirvANaM tasya caTita--mAtrottIrNApi kaSTadA // 53 // yasya sthAnopaviSTasya caraNaM vA tadaMgulim / dazatyatyaMtakaSTAya svaraceSTAtha kathyate // 54 // pallikAyA gRhadvAre svaro'tithisamAgamam / kuste svasthacittasya pRSThe cauradaraM svaraH // 55 // gRhadevAlaye pallI dhvanitA vyaMtarAdikAm / doSazakAM samAkhyAti dhanake'gnibhItaye // 56 // brahmaNi suptasya yadA rauti suvIrasya vIrabhayahantrI / nRpatiprasAdavardhA--panikAM zAntasya sadA vakti / / 57 // pallIdvayaM trayaM vA dizi janapadaviDavaraM raTatkurute / dizipradhAnanarakaSTa--kArakaM vidizi tucchaphalam // 58 // dugdhasthAlyuparisthA ghirolikA catuSpadasya rogAya / dhvanitA cutasya zakunaM yAtrAyAM sarvaprApyazubham // 59 / / pUrva zakunaM bhavyaM jutamatha pUrva kSutastato bhavyaM / dvividhamapi na pramANaM kSutameva paraM pramANaM tu // 6 // For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 48 Acharya Shri Kailassagarsuri Gyanmandir vAmavibhAge saphalaM na dakSiNe pRSThataH zubhaM tacca / kSutamagre'gre kaSTaM kecidvAme zubhaM nAhuH // 61 // paunaHpunikaM vyartha haThahAsyabhayAdibhiviMDAlasya / punaH cutam / jAyate // 65 // sthAnasthasya ca mRtyu - karaM pazukSutaM kaSTadaM nityam // 62 // vastuvikraya kartavye kSutaM vikrayakArakam I lAbhadaM vastuno prAhe taca syAddhayavasAyinAm || 63 // naSTAnveSe gacchatAM ca tacca naSTAptaye bhavet / navyavastraparidhAne tatprApti kurute bhojyahomadharmapUjAM kuzalAnte punaH savizeSataraM kAryaM punarvyAvRtya kSutaM pretakriyAnte ca punaH pretakriyAkaram / annataramRtusnAnAt striyaH kanyA prasUyate // 66 // RtusnAnasya sambhogA -- dantaraM putrajanmane balinaM ripumAkhyAti cutaM ripuvinigrahe // 67 // zatrusthAnasthitasyAya haste caTati rogiNaH / kArye vaidyAkAraNAya gacchatAM rogimRtyudAm // 68 // vaidyasyAgacchato rogaM tuto hanti caNAdapi / gokSutaH sarvakAryeSu sarvadaiva na zobhanaH // 66 // vyApArasyA gRhItasya kSutaM vyApAravRddhaye datte niyogino lekhye kuryAca harakaM punaH / / 1100 11 For Private and Personal Use Only / / 64 / / Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 46 Acharya Shri Kailassagarsuri Gyanmandir I / / 74 / / 1 devakaSTAya viditaM malasnAtasya cettutam / kasyApyudakadAnAya bhojyAdau dRSTidoSakRt // 71 // jitazatroH zatrubhItyai zatrubhItyAgatasya ca / uccAlya gehAgamane punaruccAlanAya tat // 72 // vyavahArArthaM dadato dravyanAzAya sakSataH 1 karpaNAnveSaNe yAtuH kSutaM jaladavRSTaye jaladavRSTaye // 73 // vRSTayA lokanazakune kSutaM jaladasUcakama vyApArakArye vyApAre nivArayati hAnita: hepAdibhUSaNe navye ghaTite bhUSaNAsaye preSyAtithIn vyAghuTataH prAghuNAgataye kSutam // 75 // tadeva dizi dIpsAyAM preSitAnAM tadA pathi prAghUrNAnAM caurabhItyai zAntAyAmaparAgamaH zubhAdanantaraM zreSTa - mazubhAdantaraM kSutam azubhaM sarvakAryeSu nigadyante vRkA atha // 77 // ityAcArya zrImANikyasUriviracite zAkunasAroddhAre laTTAdhirolikAkSutaprakaraNaM paMcamaM samAptam // zrIrastu // 5 // yAtrAyAmuttaran vAma - zraurabhItikaro vRkaH 1 dakSiNe kaSTakRt sArthe strI yadi syAttadarttaye // 1 // varasya pariNItasya savadhUkasya gacchataH uttaranti yadi vRkA nikaTe / // 76 // | pitRvezmanaH // 2 // For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pitRmAvRvinAzAya samIpe zvazuraukasaH / vadhUzvazvoH putrapitro-rekavAsanivArakAH // 3 // yugmaM / / kSetra yAtuH kRSikasya vinA vRSTi ruje vRkAH / kSetramadhye viluThanto durminAnarthasUcakAH // 4 // yadyagre meghavRSTizce-jjAtA bhavati vAmagAH / tadA kRSivalivaI-vRddhidAH kaSu kasya te // 5 // dakSiNAge uttarantaH pUrNa kRtvA kRSi vRkAH / / vinAzayanti tAM pazcA-caurarAjamayAdinA // 6 // darzane tu yadA vRSTe rauti dIrghasvaro vRkaH / tadA yagnibhayaM jJeyaM pRSThe'pi pRSThazokadaH // 7 // pUrva gRhIte vyApAre grAme vA gacchato vRkSaH / pramANapadavIM vAme prApayatyuttaran bhRzam // 8 // uttaran dakSiNe grAmaM vyApAraM vA vicAlake / vinAzayati svasthAne kRtakRtyasya gacchataH // 6 // sadravyasya dravyanAzaM nidravyasyArthalAbhadaH / / caurasya svAmino vArthaH parArthagrahaNAya cet // 10 // gacchato vAmamuttIrya sukhAnveSI phalapradaH / bhavedbakANAM zakuno dIpte sarvatra zobhanaH // 11 // tribhirvizeSakaM / / For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 51 Acharya Shri Kailassagarsuri Gyanmandir bhUmiM yadA vilikhati ghAtAn kArayate yudhi / dIrghapAtsammukhIbhUyo - pavizarisandhaye // 12 // Agame uttaran vAme dIrghasArthe pRthakpRthak / phalaM datte'gre sthitasya dehadravyavyayAdikam // 13 // pRSThe sthitasya strIpakSe tRtIyasya sutArttikRt / tadUrdhvaM bahusArthe syA -- caurAttivyAvibhItidaH // 14 // yugmaM // etatphalaM nirgame'pi svAminazca niyoginaH / dezasImni praveze ca vAmAge uttaran vRkaH // 15 // tatra deze paracakra - bhItaye dakSiNAGgagaH / vinAzayati taM deza--manAvRSTayA vRkasya saH // 16 // yugmaM // sarvakAryANi bhakSyAsyaH pakSayorubhayorapi / bhaveccetsAdhayatyeva Tr zakunastvayam // 17 // ityAcArya zrI mANikyasUriviracite zAkunasAroddhAre vRkaprakaraNaM SaSThaM samAptam // zrIrastu ||6| yAtrAyAM gacchatAM vAma dhvanitAH pheravaH zubhAH / niSedhayanti te eva gamanaM dakSiNAkhAH // 1 // udgaNite yadA grAme gacchartA dakSiNasvarAH 1 bhRgAlAstaM punarprApaM kathayanti karasthitam // 2 // For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 52 sthAnasthAnAM caturditu samakAlavirAviNaH / veSTa bhIti samAkhyAnti sarvathaivAzubhA dine // 3 // madhyarAtri yAvadaste. ghamaNau cotsarAsu ca / udvegAya madhyarAtrA-- te zubhakAriNaH // 4 // madhyarAtrAduparyoM-dayaM yAvanna zobhanAH / IzAnandrayodakSiNasyAM sadaiva jambukAH zubhAH // 5 // kauberyAmapi sandhyAyAM zubhAH syuratha jambukAH / / yAtrAyAM vrajatAM vAma--svarA zreSThA zRgAlikA // 6 // taskarANAM nRpANAM ca vizeSAddakSiNA na tu / gacchato devayAtrAyAM dIptadiksthApi sA zubhA // 7 // rAjadvAre dIptavAma-gatApi zubhadAyinI / bahusvarA sA viphalA zuklapakSe zizUjjhitA // 8 // zubhA dakSiNazabdApi punAmAd gRhAgame / svadeze gacchato labdha--vyApArasya na sA zubhA // // zAntA dakSiNarAvApi rAjakAryAya kItitA / vinAzayati dIptA sA rAjakArya niyoginam // 10 // sthAnasthAnAM zivA madhya--rAbAdadharva mahAbhiye / uttarezAnayoH sUryo--daye IzAnapUrvayoH // 11 // sUryodayAdyAmamekaM pUrvAgneyyodvitIyake / yAmyAgneyyostRtIye tu yAme neRtayAmyayoH // 12 // For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturthe naiRtApAcyo--rastAdyAvanmahAnizAm / apAcyAnilakauberI--vazubhA dhvanitA zivA / / 13 / / tribhirvizeSakaM // atIvasaukhyazubhadA yAmyAM nizyaruNodaye / pUrvasyAM tatpurAdhyakSa--mitaraM kurute zivA // 14 // aste zivA pazcimAyAM paracakrabhayAya sA / zumA kuberadizyaste grAmAntaH zUnyakAriNI // 15 // azvamadhye kRtaravA zivA yuddhaprapaJcakRt / / atha ghUkasvaro vAmo yAtrAyAM gacchataH zubhA // 16 // dakSiNo mRtaye kiMcid duSTaM darzanamasya hi / yAtrAkAle praveze ca sarvathA sarvadA tyajet // 17 // sandhyAkAle praveze bhU-myupaviSTaH kRtasvaraH / dRSTo rogaprado ghUkaH so'pyArttAnAM bhayApahaH // 18 // gRhopari gRhadvAre nAma gRhNAti yasya vA / mriyate yasya gehAnta--ne zreSThaH sa dvayorapi // 16 // yAtrAkAle raTan ghUko hayAdivAhanopari / tadvAhanavinAzAya dRSTo ghUko'phalo divA // 20 // uparistho rAtriravo ghUghUzandaM karoti yadbhavane / niyataM tasyAdhipatiM SaNmAsArvAg vinAzayati // 21 // For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir grAme yasmin bahavo ghUkA vicaranti tatra nijacakam / kathayanti divA dRSTAH kRtasvarA vAmamRtaye tau // 22 // bhairavA dakSiNArAvA zubhA vAmaravA zivA / prazasyA viparItA ca kaSTodvegau dadAti sA // 23 // sarvathA jambUkI tyAjyo-bhayathA kaizciducyate / etannaiva zubhA vAmA zazako'pIdRzo mataH // 24 // bhairavA vAmazabdAdau dakSiNA syAttato yadi / kaSTaM vidhAya mayaM taM nirvANe kAryakArakA // 25 // kauzike dakSiNe bhUtvA pazcAdvAmasvaro yadi / atIvakaSTaM datvA sa nirvANe kaSTavighnahA // 26 // piGgalApherujambUkyo vRko ghUko'hni zanditAH / nizi tittirizabdAzca jagadudvAsahetavaH // 27 / / ityAcAryazrImANikyasUriviracite zAkunasAroddhAre rAtreyaprakaraNaM saptamaM samAptaM // zrIrastu // 7 // atha hariNaHbhAgyena bhUyasA gaurA hariNA yAnti dakSiNAm / viSamA yAnti vAmAGge sakRSNAste'pi shobhnaaH||1|| uttIrya dakSiNe Adau pazcAdvAme'tininditAH / kaizcitkRSNo mRgazcaiva kaizcitsarvo'pi nAdRtaH // 2 // For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yUthAdeko vAmagazcenmRgaH syA-cchnyAmAzAM sArthamadhyAtsa yeSAm teSAmantaM lAbhahantA pareSAM jIvAGge vA dakSiNo'rtha dadAti / 3 / / vAme gatvA niviSTazve-dvegArtikRtsavAguraH / bandhanAdimayaM datvA pazcAnmocayate mRgaH // 4 // uttIrya saMmukhIbhUya tiSThatyatIvasundaram / mRtrayatyatha cedrakuH svapakSe lAbhadaH smRtaH // 5 // udakakriyo vipakSe kArayatyeka eNakaH / purISakRyadottIya vipakSe kaSTadAyakaH // 6 // lAbhadaH svIyapakSe ce-duttIrya pravizatpayaH / netrarogAya yadyeko vAmago mRgamadhyataH // 7 // khanatyuttIya cedbhumi nidhAnakSitilabdhaye / svapakSe parapakSe tuH kSetrapAtAdibhItaye // 8 // uttIrya pRSThato yAti veSTanaM vA karoti cet / / svasthasya veSTanaprApti samayasya bhayaM haret // 6 // hariNAnAmuttaratA yadi dvayaM valati mArgato'rdhAccet / kAryArthino'rdhaphaladaM sarveSvapi kAryapAtreSu // 10 // naMtaM zRGga viSANeno-~-vegaM kuyu pravAsinaH / surataM cedvidadhate kAryasiddhistadottarA // 11 // yadyuttIryAtmano madhye krIDAM kurvanti ravaH / kanyAtrayasya lAmAdi dadhuH zAntidizaM gatAH // 12 // For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yadyuttarantastrasyante sArameyavRkAdinA kenApi zatruNA kArya niSpannaM tadvinAzyate // 13 // vAsitA ekamekaM ced bhUtvA yAnti dizo dizam / tiSThanto dezabhaGgazca gacchanto'zubhasambhavam // 14 // kuTumbasya virodhenA--nyatrAnyatra bhavedgatiH / rAjagraheNa vA sthAna-vAsaM rakSanti te mRgAH // 15 // ityAcAryazrImANikyasUriviracite zAkunasAroddhAre hariNaprakaraNamaSTamaM samAptam // zrIrastu // 8 // atha zvAnaprakaraNaMzvAnazca vAmagaH zreSThaH sthAneSveteSu ninditaH / jammamANo dhunAnoga-zrutI viluThan gUthakRt // 1 // dvijAtyAdiSu varNeSu zvetavarNAdimaNDalaH / vizeSapUrNaphalado varNAnyatve tu tucchadaH // 2 // zvAnaH pUrva vAmaH pavAddakSiNagatastadA mArge / kSemaM kRtvAnteGgA-tiM vA rAjagrahaM kuryAt // 3 // gacchatA lekhyadAnAya sarvavarNaniyoginAm / kizcidudvegado vAmaH padabhraSTasya so'tihaH // 4 // so'pi dUre bhASamANo rAjagrahakaro mataH / bhavyaH sarvatra bhakSyAsyaH kezAsthyAdimukho'zubhaH // 5 // For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dIrghapAdaH pathi sthitvA roditi zvA pravAsinaH / tatkuTumba rodayate mArga khanati vittadaH // 6 // na vizatyardhamArge ce-ttadA grAmAntare sthitH| bhavati zvA viluThati mArgArdhe dehakaSTadaH // 7 // dakSiNastho vajan mAgeM zubho vAme ca nindinaH / mArgasthaH sammukhau roti tadA svajanamRtyudaH // 8 // vAme strIpakSaghAtyanya-smin svapakSaM tu pRSThataH / karoti vezmanyasukhaM hadamAno'zubhaH sadA // 6 // bhItiM harati bhItamya yadi zvadvaya muttaret / yaH pazcAttasya ceSTAyAH phalaM ca prathamo'phalaH // 10 // zunyA sahottarati cet zvAnaceSTA tathApi hi / viparItA zunIceSTA ratAsakto'tyanarthadaH // 11 // tAdRzo'pi zubho vRSTau mUtrayannapi vRSTaye / sthAnasthitasya yamya zvA dehaM jighrati lAbhadaH // 12 // atIvAtrAzubho jJeya AsanAdau purISakRt / / mRtrayan zAntidigacakraH sa zreSTho dakSiNAMhiNA // 13 // dIptAyAM vAmapadeno-dakadAnAya maNDalaH / viparIte phalaM tasya madhyamaM jAyate punaH // 14 // gRhAntaviruvananya-puruSaM vakti kukkuraH / bAdhavakro gRhapRSThe viruvan kSatrabhItaye // 15 / / For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 58 sUryodaye gRhoddha ce-dagnibhItyai yathAtathA / zRgAlaiH sahito rAtrau ruvan dAruNabhItidaH // 16 // vizannasthimukho gehe svAmiputrAdimRtyave / krIDati sa yena sAdhaM tasya saukhyaM prayacchati // 17 / krayANakordhva mUtrayan bhaSaNo lAbhadAyakaH / yadyadgRhItvA gehAnta-vizetadvastu gRhyate // 18 // gRhItvA gomayaM gehe vizan goharaNAya saH / / AtmAnaM dazanaH khAdana sthAnaM zUnyaM karoti saH // 11 // catuSpathe rAjamArge govatsI kAmayan sa ca / paracakrabhayaM mAsi saptame tatra maNDale // 20 // dakSiNenAMghriNA karNa bilikhan vRddhisUcakaH / / bhaSaNo bilikhaMzcakSuH pratisUH priyasaGgame // 21 // prAmAya vilikhan vakraM skandhaM vilikhana kukkuraH / vRSabhAzvAdilAbhAya pAzva kuTumbavRddhaye // 22 // eneSveva sthAnakeSu vAmapAdena no zubhaH / vAmAGga bilikhan bhUmi khanan vittaM prayacchati // 23 // asthivaja bhakSyavakraH zreSThaH so'tha pure yadi / velAkUle ghanAH zvAno ruvanto vAhanAgatim // 24 / / paracakrAgarti kuyu-ranyatraitatsvaceSThitam / samastaM kArtike mAsi phalamalpaM vidudhAH // 25 // For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 59 yadi zvA palalaM jJAtvA mukhe nIraM vigAhate 1 / 11 2011 I // 26 // sa grAmo vahninA sarvo dahyate kathayatyadaH // 26 // akasmAdyadi khanata zunako dehalItalam nizi kSAtraM pAtayitvA gehaM muSNanti taskarAH tUlikocchIpaike khaTvAM yadi sevati maNDalaH jAra pravezastadgehe jAyate nizi sarvedA // 28 // gRhopariSTAdvarSAsu bhaSaNo ruvan gograham / atha caurAn ghanaM vAri kurute saptarAtrata, nimajyApasUtreTayati dhunatyaGga rujo bhayam / aafe sambhavatyeva yadyarko rakSati svayam // 30 // dakSiNago dhavalaH zvA praveze jAyate yadi jIvitaM tatsamAnaM ko dadyAtpAnthasya nApara: grAmapraveze dazanAn darzayaniti vakti saH pathika tvaM sukhaM bhUri lapsyase dhanasaJcayam // 32 // praveze nirgame vApi makSikAkulasaGkulam / ye pazyantyarthanAzaM te kaSTamAyAsamApnuyuH // 33 // zuno dehaM dhunAnasya gamanaM ye prakurvate / dhanamAnojjhitAH kaSTA -- dgehaM gacchanti te narAH // 34 // vilokya suratAsaktau kharazvAnau prayAnti ye / cittacintAdhiko lAbha - steSAM nizcayato bhavet // 35 // / // 31 // 1 For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nirgamaM kurvatAM nRNAM karoti vA pradakSiNAm / akArye'pi gatAste'gre labhante samaraM narAH // 36 // sammukho yadi nirmIko maNDalo gacchatAM bhavet / sanmAnaM saMpadaM saukhyaM gatastatra sa lapsyate // 37 / / lAtvA puSpaM phalaM mAMsaM pravezaM kurute gRhe / svarNa rUpyaM dhanaM tasya maNDalaH khalu darzayet // 38 // sUryodaye ghanAH zvAno svantya'rdhAnanA ravim / prekSya nazyanti te grAmAH SaNmAsAvadhitaH sphuTam // 36 / / UrdhAsyAste'pi madhyAhna prekSya bhAnu dvijAtiSu / kurvanti rogisaGghAtaM zakuna ritIritam // 40 // sUryAstasamaye te'tha vidhAya prasRtaM mukham / tAraM svanto durmikSaM kurvanti bhAnudarzanAt // 41 // gRhe pravizya cedannaM vikSipan kathayatyadaH / gRhiNI hi dadAtyartha jArasyeti vicAraya // 42 // khanitvopari gehasya purISaM kurute zuni / jArasyAgamanaM vakti pArve dhanikayoSitaH // 33 // prakSAlanaM tu bhANDAnAM pItvA pazcAtpibetpayaH / / SaNmAsArvAg gRhasthasyA-lIkaM caTati tasya hi // 44 // kASTAzmanI dorakaM vA lAtvekaH pravizan gRham / mahAnartho'thavA tasya mriyate ko'pi tadgRhe // 45 / / For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir utsIrSake padaM kRtvA yadi zete zunistadA / AgacchadvallabhaM vakti tadvezmanyacirAdapi // 46 / / gacchato nigrahe zatro-ttiAsyo'bhimukhazca saH / / yadyariH sammukho'bhyetI-ti jJeyaM gacchatA tadA / / 47 / / calatA rogiNo gehe yadi zvAyAti dakSiNaH / sa rogI mucyate rogA-husaukhyaM samaznute // 48 / / naSTasyAnveSaNe yAtAM dakSiNo bhaSaNo vrajet / gRhe sthitinAM tallotraM sameti nijavezmani // 46 | pAnthasya gacchato grAma puMzcihna bhaSaNo nijam / lihannupapattiM vakti bhAge vAme ca dakSiNe // 50 // mRzalokhale sUrpa saNaM paTuM ca kukkuraH / datvocchIrSe svapiti ca jAramAkhyAti tadgRhe // 51 / / nIratIrthe taTasthazce-daGga kampayate zuniH / tatra deze dhanAM megha--vRSTiM vadati bhAvinIm // 52 // candrAkauM prekSya varSAsu rautyUcaMvadano yadi / sasarAtrAdvAri patiSyati vadatyadaH // 53 // prasArya cakramAkAze jumbhI kurvanirIkSyate / jalapAto bhavatyAzu pracurazceSTayAnayA // 54 // raTan bhrAmyaMzca rathyAsu saharSeH prekSya bhAskaram / rAjalokAdgRhyate'rtho vidhRtyeti vicAryatAm // 55 // For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 62 sammArjanIM ca karpAsaM saNakaM marpakaGkatau / gRhItA sammukho'bhyeti tadgRhaM pUryate dhanaiH // 56 // jambhAM datvA nabhaH prekSya muzcatyaNi rauti ca / sthAne tasmimiti jJeyaM vidyutpAto bhaviSyati // 57 // gacchatA dakSiNaH zvAno vAmaH pravizatAM bhavet / / karSakANAM sa AkhyAti kRSikarma vidhatta mA // 58 // vivAhArthe zubhaH zunyA vidhatte prazravaM yadi / Urdhva vivAhitA kanyA sutasaukhyArthabhAgbhavet // 56 / / galaM vaktraM ziraHkarNI netre dakSiNapANinA / / spRzannUcha vivAhArthe zvA datte cintitAdhikam // 60 // vAmAMhiNA vAmabhAgaM vaktraM gharSati cAvanau / kaNDUyate kumAyUDhA sA raNDA jAyate'cirAt // 61 // hRSTAsyaM bhaSaNaM prekSya krIDantaM kAntayA saha / vivAhyate kumArI yA sA saukhyaM labhate tarAm // 2 // atyAturo vyAttavaktraH sammukho'bhyeti kukkuraH / zakunenAnena kanyo-DhA syAd duHkhasya bhAjanam // 63 // pUrvAhna zakunA ye tu te divA phaladAyinaH / aparAhna tu te rAtrau zakunajJA vadantyadaH // 64 // zIrSa dhunAno yadyeti bhaSaNaH pathi vegavAn / pravAsino'gre gatasya kAryasiddhirbhavena hi // 65 // For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhaSaNaH paGkaliptAGgaH sammukho'bhyeti cetpathi / pravAsino ruja prANa-saMzayaM vidadhAtyalam // 66 // viSTAM kRtvA punarbhUmau zunako yadi gharSati / grAmAntarAtsa AyAti pathikaH pAdavarjitaH // 67 // ye yAnti bhaSaNaM prekSya luThantaM bhUmimaNDale / dhanamAnojjhitAM bhikSA te bhrAmyanti gRhe gRhe // 6 // pradakSiNena kareNa zvA pANi gharSati vAmakam / ekacchatraM tadA rAjyaM pathikaH samavApnuyAt // 66 // gacchatA kanyakArthe tu zvAno vAmaH prazasyate / akulInApi ceDhA kanyA sA jAyate satI // 70 // halapravAhaM prathamaM kurvatAM yAti dakSiNaH / AgatApi kRSirge he karSa kairnApi bhujyate // 71 / / yadi vA nijapazcihna pANigrahaNakarmaNi / leDhi gaurI samApyaDhA kalaGkayati sA kulam // 72 // dakSiNena kareNa zvA zIrSa gharSan vadatyadaH / bhANDAgAragajopetA bhUrAyattA pravAsinaH // 73 // ityAcAryazrImANikyasUriviracite zAkunasAroddhAre zvAnaceSTAprakaraNaM navamaM samAptaM // zrIrastu // 6 // For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 64 Akasmikasya yuddhasyA-narthamya ca nigadyate / nimittamAkasmikazca sarvamatra zubhAzubham // 1 // yasya zvAnadvayaM sthAna-sthitasya vahavo'thavA / kurvanti yuddhamIzAne kSatreNa kSatriyaiH saha // 2 // pUrvasyAM dizi yuddhayante paracakrAhavastadA / kAkadvitIyamIzAnyAM pakSAvAsphAlayan yudhi // 3 // anyasyAmapi dIptAyAM dizyAjaye zunA vRtiH / vAgvivAdAya zAntAyAM sthAnasthaphalamIdRzam // 4 // caTakadvayaM ghanA vA yudhyanto'gre patanti nijamadhye / vRddhAvRddhivazyaM vipracayo vA bhavatyAzu // 5 // nipatantyatha dehopari tadA bhavedbhAryayA sahodvegaH pazcimabhAge cedatha riputo bhIti samAkhyAnti // 6 // nIDAdau tu caTakaM yatpurato lAti tasya pIDA syAt / gRhNAtyatha caTakaM ce-jhAryAkaSTaM karotyAzu // 7 / cetkareNopaviSTasya sarvavarNaniyoginaH / sthAnasthitasyAnyatrApi caTako mastake caTet // 8 // vyApAriNastadAnyasyA--gamanaM kathayatyasau / caTakA vastralAbhAya saukhyavyApAravRddhidAH // 8 / yugmaM / / viDAladvayamIzAnyAM sthAnasthasya karoti yat / tattaskArAdiyuddhAyA--gnaye santApahetave / / 10 / / For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuddhayanta otako veSTa---yanti sRSTiM ca veSTanAt / lAbhadA vyatyaye bhIti kuyu bhItasya te'zubhAH // 11 // niyogino'parasyApi svajanAntaH sthitasya cet / viDAlikAmantrayata oturvA dIrgharAvakRt // 12 // zatrodarzanamAkhyAti dIptadizyAtmano'zubham / zAntAyAM zatruvidvaSTi otoSaM ca roditam // 13 ||yug / / dIptAyAM nakharI jIvaH sambhogaH kurute dizi / tasya kizcidvamahAniH zAntAyAmaphalaM punaH // 14 // vRSTaye kintu varSAsu kotU dIptadizi sthitau / dhRtasya kurute viSTA sa vimucyeta bandhanAt // 15 // yamya rogAbhibhUtasya zvAno'kasmAdgRhAGgaNe / gRhoddhvaM vA svaraM dIrgha kurute tasya paJcatAm // 16 // devatAvasare yasya devagehe. gatasya vA / paTI jvalati tasya syA-mahAkaSTaparamparA // 17 // gajakulaM prasthitasya yasyaikodhiratha dvayam / eDIsyAttena no gamyaM vijJaptaM tatra niSphalam // 18 // prabhAtasamaye yasyA-darza dRSTe mukhaprabhA / zyAmA rAjabhayaM vArtA yazumA svasthacetasaH // 16 // yasya rogaM vinApyano--dakamAsvAdavarjitam / karoti vArtApazubhA--mathavA rAjaviDvaram // 20 // For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 66 niyoginaH kSatriyasya ced durgA mastake vizet padapratiSTAvazyaM syAd bhUmilAbhaH kuTumbinaH datte bhAryAmabhAryasya sapatnIdA punaH striyaH kAko janApavAdaM ca zokaM vA mastake striyaH zIrSe narasyopaviSTaH kAko mRtyAdyanarthadaH / tasyaiva maithunaM dRSTraM kaSTakudvatsarAvadhi akasmAttilakaM bAla-mapatyaM kurute yadi / yasya tasya samAkhyAti zokavArtA dinadvayAt // 24 // atha yasya gRhabhittau grahilo bAlazca likhati gerukkayA / mahiSyabhidhAnarUpe kaSTaM tasyApi jAyeta / // 21 // 1 For Private and Personal Use Only / / 22 / / // 23 // / / 25 / / yasya sthAnasthitasyAgre dIptAyAmasthisaJcayam / zunirvimuJcan kaSTAya zAntAyAmarthasampade // 26 // ahirahinA saha yudhyan bhUpasya kaliM karoti dehasya | kaSTasArthA - nahiyuddhaM dRSTamacireNa aparasya // 27 // yuddhaM zatrupakSataH / / 28 / / sarpanakulayo --- labhidaM svAminastvaparasyApi vyavasAya phalapradam tadeva rogiNo rogaM kSudhArttasya kSudhaM tathA bandhanaM taskarasyApi vinihanti kSaNAdapi // 26 // I nakuladvayasya svasthasyAtithisaGgamam / yuddhaM asvasthasya bhayaM dadyAcchranyAyAM dizi niSphalam // 30 // I Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nakulastu dIptAzAto gRhaM pravizan savyayam / kurute bhaSamANaH zvA vizan gehamasadvayayam // 31 // zvanakulau zAntadIptau vizanto viphalau matau / rataM zakunikAyAstu dRSTaM lAbhakaraM nRNAm // 32 // bahiNo yasya gehordhva bhrAmyanti lIlayA khalu / sukhavArtA sadA teSAM kathayantyacirAdapi // 33 // gRhopariSTAnIDaM na zubhaM devagRhopari / svacakrazaGkA dezasya kuryAdduSTo'paro na hi // 34 // vabhittau gRhe grAme zakunikA ghanA yadi / tatra rAjabhayaM kuyu-nivizantyo bhaye'zubhAH // 35 // yasyopaviSTasyAzAyAM zAntAyAM muzvatI palam / tasya lAbhaM dadAtyartha---vyayaM dIptadizi sthitA // 36 // niviSTA dizi zAntAyAM zakunirbhakSatI palam / prAdhUrNakAgamaM kuryA-ddIptAyAM taskarAgamam // 37 // mRtaM muzcati yasyAgre sarpamanyadhanAptaye / / tato rAjopadravaJca kapadaM vRddhihetave // 38 // zIaiM yasyopavizati dakSiNAMze ca vAmake / zAkinIbhayadA bandhu-~-pIDA zvazurakaSTakRt // 36 // catuHpathe kRSNasarpa grAmasya nagarasya vA / zakunI muzcati sthAnaM tadrAjJA daNDayate'cirAt // 40 // For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kRSNAhimocana gehe tatsvAmipuruSArtidam / strIzayyAyAmupavizan satpatnI sa prayacchati // 11 // zayyAvizaMtI sarpiNI svAmino ghAtinI matA / rathoddhvaM bhUpayAtrAdau vimukhA jayadA matA // 42 / / parAjayaM sammukhA sA jayaM chatradhvajopari / / zakuntikopaviSTA-syA-dvividhApi zumA matA // 43 // uddiSTakanyAyAJcAye dRSTAgre vajataH pathi / / zakuntikopaviSTA ca zatrudhAtaM dadAti hi // 44 // bhata vargAntakRtkanyA-dAnAya bajatA punaH / evaM vidhe'pazakune pakSadvitayaghAtinI // 57 // yugmaM // svasthasya bajato grAma--mupaviSTasya vA samit / / udvegAya tayodRSTaM dezAntarAjaye kramAt // 45 // svasthopaviSTasya yadakSidezAd gRhNAti jIvaM zakunI drutaM ca / tasyAzubhaM vAcyamathAstakAle deze svarASTrAdbhayamAmananti // 46 // ityAcAryazrImANikyasUriviracite zAkunasAroddhAre prAkasmikayuddhaprakaraNaM dazamaM samAptam // shriirstu||10|| atha jAhakaHyAtrAyAM jAhaka prekSya na gamyaM niHsvanazrutau / gantavyameva yo nAma zRNoti tasya sundaram // 1 // For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saGghA ditIrthayAtrAyAM gacchato jAhako'prataH / sthito yAti tadA yAtrAM pramANapadavIM nayet // 2 // jAhagRhItasarpa-darzanaM pArzvayoDhayoH / dattodvegaM prayANeSu pazrAtkuryAt sukhaM bahu // 3 // dubhikSAya tathA kSetre gacchatA tasya darzanam / pariNeturgacchatazca vivAhe bhaGgakArakam // 4 // niyogino gRhItavyA--pArasya gacchataH svakam / dezaM tadarzanaM caurAdyupadrutaM sadA bhavet // 5 // atha gRhopakaraNavastUnAM nimittaMdevatAvasarapaTTa--syAkasmAdbhaGgato bhavet / sihAsanasya maMgena sthAnabhraMzo'cirAdapi // 6 // jvalitena dehakaSTaM zayyAjvalanena vllbhaapiiddaa| kausuMbharaktavastra-prajvalane bhatu rogaH syAt // 7 // aMgalagnaparIdhAna--paTIprajvalane mahat kaSTaM syAdapamAnaM ca daurbhAgyaM kaJcuke punaH // 8 // devAnAM yavanikayA dIpitayA cittanAzamApyet / strIvastraprajvalane-kasmAjAyeta gurukaSTam // 6 // gehamadhye vinA vahni nizyudyotaH zubho na hi / svAmyariSTaM devakopo vahIpustakadIpane // 10 // For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zastrajvalane samara--zchatradhvajadIpane ca ghAtakabhIH / devadhvajAzvalAMgUla-jvalane dezasya nAzaH syAt // 11 // bAlasya bAlapotAnAM jvalanaM pUrvato'zubham / dayitvA karotyante taM potaM saukhyadaM pituH // 12 // rAjamArga pratolyAzca calane nRpatiH paraH / paracakrAgamo vA syAd durbhikSaM vA prajAmRtiH // 13 // dIpikApatanaM svAmi--samIpe gacchato'zubham / svAmino'tha vivAhe ca varasya sukhakanna hi // 14 // yAtrAyAmAtmano duSTaM rogiNontavidhAyakam / vyavasAye na lAbhAya dIpikApatanaM bhavet // 15 // pitRzrAddhaM kArayitvA nakhakezAdikartanam / ratAdi kRtvA dyUtaM ca yAtrA sUtakadvaye // 16 // siddhArthAH sammukhAH zreSThA--stattailaM tyajyate punaH / zuSkacchagaNakayogaM lavaNAvakaraM tyaja // 17 // toraNaditaM vAme zubhapradaM sammukhaM ca tadazubham / pRSThaM ca pRSThaghAte paraM na dRzyo ruditakArI // 18 // kezAsthicarmaguDatakravazAtRNAni, kaasguuthtussaashmirujorugaartaaH| aGgArakaparatilantudavaddhadehA zchinnAGgabAgurikalubdhakasarvazAkhAH // 16 / / For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir loSTAraghaTTikagharaTTaviSANitaku zcullIkiliaparivartikazauMDikAzca / sUdhimaNatitayUkhalapiJjanAni, mRdANDikArajakayAcakabhaDakAzca // 20 // lohakAradivAkIrti-mukhyA: pUrvoditA amI / / prayANe sammukhAstyAjyAH sarve'pyantyajajAtijAH / / 21 / / khaTIpuTIsapuTIkAsarAva-yugmaM kapATAni kapadamIkSaH / durvaahsNtiikushrtnnidhaankumbhi-pinnddottmnnoruuvitaandhnyaaH|| setikAzakaropAna-sAbhRtaM vyavahArikaH pratisIrAprabhRtayo-'bhimukhAH sarvasiddhaye // 23 / / dRSTe sarpa viDAle ca gamanaM naiva sundaram / pallIzazakagodhAkhu-zaraTe'pi brajenna hi // 24 // yadyete sammukhA eyu--rdaivAduryAgato vRkAH / arthanAzaM manastApaM mRtiM kuryaH pravAsinaH // 25 // rAsabhAzvataroSTrANAM dhvanitaM vApataH zubham / tarakSadvipizAIlAH zubhA vApavirAviNaH // 26 // rAjakIraSTiTTibhazca vAmarAvau sadAhato / kapiJjalaH kukuTazca zubhau dakSiNabhASiNI // 27 // kAko vAme lapana bhavyo madhuraM vAJchitArthadaH / ajitvA dakSiNAtkaraM dattaM'nartha ghanaM punaH // 28 // For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 72 dakSiNe vAmabhAge vA vanitA kokilA zubhA / zakuntikAgre vAme ca gRhyate yAyibhiH pathi // 26 // nirdhanAnAM dhanaM datte dakSiNo vRddhatittiraH / pRSThapradeze gRdhrastu kAryasArthakage lapan // 30 // rajakI nIlacaTikA dRSTApi kAryanAzinI / pakSayorubhayogrAhya kapimarkaTabUskRtAm // 31 // trATukRtaM vRSabhasyApi zrutaM dRSTaM ca kAmadam / bRhitaM tu gajasyevaM zrutastu mahiSIravaH // 32 // prayANe brAhmaNI vAmA zubhAya zikhitAMDavam / kIrtanaM darzana kekA viSamAH kekino matAH // 33 // zazotvahipotrigodhAH kIrtanAdeva sattamAH / vabhukhaJjanacApAjA-stridhApi zubhakAriNaH // 34 // puSpAkSatAdivinAdhi-gaNaM sampUjayetsadA / gRhItvA nizi gaccheta vAma gozucipauruSau // 35 / / antyajAdimandireSu suspaSTa zRNvato giram / upazrutiriyaM jJeyA sA tathaiva zubhAzubhA // 36 / / rathAGgahaMsarAjakIra-caTakAH sArasAstathA / laTTAcakoracASAzca pakSiNaH khaJjanAdayaH // 37 // dakSiNA gatireteSAM kIrtanaM dRSTidarzanam / svarazca sarvakAryeSu dadAtyavikalaM phalam // 38 // yugmaM // For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 73 bhAradvAjakrauJcacApa-zikhinAM darzanaM zriye / / bhAgyena bhUriNA teSAM labhyate dakSiNA gatiH // 39 // rUpyavartikA dRSTApyu-bhayatra gamanAzubhA / nakhino daMSTrino jIvA vAgamAH zumadAH sadA // 40 // ulUko bhairavA kroSTI tathA vRddhavinAyakaH / eteSAmekamevAGgam praveze gamane'pi ca // 41 // prayANe ye zubhAH proktAH zakunA vAmadakSiNAH / praveze vyatyayAtte ca bhavanti phaladA bhRzam // 42 / / lAbha hAni vidadhati mudaM duHkhamekAntaraudramAyurgha maraNamathavA sarvakAmArtha siddhim / ye saMgrAme vijayamatulaM bhaMgadA ye ca vaktuH // teSAM bhAvaM ka iha zakunAnAM pragalbhaprabhAvaH // 43 // ye janmAdi zubhAzubhaM vivRNute kAlAvadhi prANinAM / yAptaM nikhilaM jagattrayamidaM yebhyo vinA kiJcana / / jJAnaM bhUtabhaviSyamAvi viSayaM vijJAyate na sphuTaM / vizvonmeSakarA jayantu zakunA abhyaaNsbhaasvtprbhaaH||44|| durantadAridrayatamonihantrI jJAnadrupAM kruurjnurdhritrii| manISiNAM kaNThamalaGkarotu zAstrAdhijA zAkunaratnamAlA // 4 // sAraM garIyaH zakunArNavebhyaH pIyUSametadracayAzcakAra / mANikyasUriH suguruprasAdA-dyatpAnataH syaadvibudhprmodH|46 For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 74 gumphe'smin yatkuTaM saJjAtaM buddhivibhavakalyAt / kRtvA mayi prasAdaM tatsarva zodhayantu budhAH // 47 // vasuvihnicaMdra-'nde(1338)suyuje pUrNimAtithau rcitH| zakunAnAmuddhAro-'bhyAsarazAdastu cidrUpaH // 48 // ityAcAryazrImANikyasUriviracite zAkunasAroddhAre sarvasaMgraha prakaraNamekAdazaM samAptam // shriirstu||11|| // iti zrI mANikyasUriviracita OM zrI zAkuna sAroDAraH samAptaH // COOOOOO For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only