________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिन्तावियोगदुश्चेष्टा-दिनकृत्यस्मृतिभ्रमात् । कोऽपि यो जायते स्वप्नो वंध्याश्चिन्तोद्भवः स तु ॥७॥ एकद्वित्रिचतुर्याम... प्रान्तस्वप्नफलं क्रमात् । वर्षाष्ट वेदैकै मास-स्तदिने वा दिनत्रये ॥८॥ दैवतस्त्रिविधः स्वप्नो दर्शनालापचेष्टितैः । क्रमेण त्रितयं वक्ष्ये फलं वच्मि समासतः ।।६।। अर्हबुद्धमहादेव-विरश्चिगरुडध्वजाः । अम्बिकायक्षगन्धर्व-क्षेत्रपालादयः सुराः ।१०॥ शास्त्रोक्तविधिना वर्ण-कलशायुधवाहनाः । सौम्याः सुखानि यच्छन्ति स्वप्ने दृष्टा न संशयः॥११॥ फलशाखामृतो वंश-वृद्धिं दीघां महोबतिम् । चारुवस्त्रं राजमान्यं लक्ष्मीपति सभूषणाः ।।१२।। पुष्पादिवृष्टिं कुर्वाणा महोत्सवकराः परम् । ध्यानस्तिमितनेवास्तु महाज्ञानप्रकाशकाः ॥१३॥ एते विकटरूपाश्च दुःखशोकप्रदा नृणाम् । ह्रस्वा मानविघाताय दीना दन्यप्रदायकाः ॥१४॥ रुदन्तो बहुशोकाय नग्ना दारिद्र यहेतवे । पलायमाना भाषन्ते .परचक्रोद्भवं भयम् ॥१५॥ युद्धाय स्युः कम्पमानाः कृशा दुर्भिक्षकारिणः ।। रोगं मलिनमूनो दारिद्र यं भूषणोज्झिताः ॥१६॥
For Private and Personal Use Only