________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
S
भिक्षार्थिनः पुण्यज्ञाभं पूर्णपात्रा महाश्रियम् । आशीमुखा वंशवृद्धिं कथयन्त्येव लिङ्गिनः || ३७ | मृता धृतव्रणाश्विनाः पलायनपरायणाः । प्रदिशन्ति वै गावो देशक्षयकुलक्षयो ||३८|| नृपः सिंहासनासीन —— श्छत्रवस्त्रोपशोभितः । सभूषणो हयारूढो रथेभनरवाहनः ॥३६॥ सुवाक् शस्त्रकरश्चैव स्वप्ने दृष्टो महार्थदः । पूर्वोक्ताद्विपरीतस्तु दुःखशोकप्रदो नृणाम् ||४० ॥ दण्डभृन्मरणं दत्ते दारिद्रयं पादचारगः । नृपः यस्य समासेन स्थापनं कुरुते मुदा ॥४१॥ स्वप्ने तस्य विनिर्देश्यं राज्यं वा स्वर्गमेव च । देवाः प्रवजिता विप्रा गावः पितर एव वा ॥ ४२ ॥ नृपाः स्वप्ने वदन्त्यत्र यत्तत्सत्यं न संशयः । मलमूत्रवातपित्त - श्लेष्म रोगप्रकोपतः ॥४३॥ एतेषां दर्शनं भाषा निष्फलाचिन्तनादपि । इत्येतदैवतं स्वप्नं द्विजलिङ्ग्यादिभेदतः
।
||४४||
इति रुद्रपल्लीयगच्छे श्रीवर्धमानसूरिकृते स्वप्नप्रदीपेस्वात्मावबोधजस्वप्नाधिकारे देवतस्वप्नविचाररूपः प्रथम उद्योतः ||१||
For Private and Personal Use Only