________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सङ्घा दितीर्थयात्रायां गच्छतो जाहकोऽप्रतः । स्थितो याति तदा यात्रां प्रमाणपदवीं नयेत् ॥२॥ जाहगृहीतसर्प-दर्शनं पार्श्वयोढयोः । दत्तोद्वेगं प्रयाणेषु पश्रात्कुर्यात् सुखं बहु ॥३॥ दुभिक्षाय तथा क्षेत्रे गच्छता तस्य दर्शनम् । परिणेतुर्गच्छतश्च विवाहे भङ्गकारकम् ॥४॥ नियोगिनो गृहीतव्या--पारस्य गच्छतः स्वकम् । देशं तदर्शनं चौराद्युपद्रुतं सदा भवेत् ॥५॥ अथ गृहोपकरणवस्तूनां निमित्तंदेवतावसरपट्ट--स्याकस्माद्भङ्गतो भवेत् । सिहासनस्य मंगेन स्थानभ्रंशोऽचिरादपि ॥६॥ ज्वलितेन देहकष्टं शय्याज्वलनेन वल्लभापीडा। कौसुंभरक्तवस्त्र-प्रज्वलने भतु रोगः स्यात् ॥७॥ अंगलग्नपरीधान--पटीप्रज्वलने महत् कष्टं स्यादपमानं च दौर्भाग्यं कञ्चुके पुनः ॥८॥ देवानां यवनिकया दीपितया चित्तनाशमाप्येत् । स्त्रीवस्त्रप्रज्वलने-कस्माजायेत गुरुकष्टम् ॥६॥ गेहमध्ये विना वह्नि निश्युद्योतः शुभो न हि । स्वाम्यरिष्टं देवकोपो वहीपुस्तकदीपने ॥१०॥
For Private and Personal Use Only