________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शस्त्रज्वलने समर--श्छत्रध्वजदीपने च घातकभीः । देवध्वजाश्वलांगूल-ज्वलने देशस्य नाशः स्यात् ॥ ११ ॥ बालस्य बालपोतानां ज्वलनं पूर्वतोऽशुभम् । दयित्वा करोत्यन्ते तं पोतं सौख्यदं पितुः ॥ १२ ॥ राजमार्ग प्रतोल्याश्च चलने नृपतिः परः । परचक्रागमो वा स्याद् दुर्भिक्षं वा प्रजामृतिः ॥१३॥ दीपिकापतनं स्वामि--समीपे गच्छतोऽशुभम् । स्वामिनोऽथ विवाहे च वरस्य सुखकन्न हि ॥१४॥ यात्रायामात्मनो दुष्टं रोगिणोन्तविधायकम् । व्यवसाये न लाभाय दीपिकापतनं भवेत् ॥१५॥ पितृश्राद्धं कारयित्वा नखकेशादिकर्तनम् । रतादि कृत्वा द्यूतं च यात्रा सूतकद्वये ॥ १६ ॥ सिद्धार्थाः सम्मुखाः श्रेष्ठा--स्तत्तैलं त्यज्यते पुनः । शुष्कच्छगणकयोगं लवणावकरं त्यज ॥१७॥ तोरणदितं वामे शुभप्रदं सम्मुखं च तदशुभम् । पृष्ठं च पृष्ठघाते परं न दृश्यो रुदितकारी ॥१८॥ केशास्थिचर्मगुडतक्रवशातृणानि,
कासगूथतुषाश्मिरुजोरुगार्ताः। अङ्गारकपरतिलन्तुदवद्धदेहा
श्छिन्नाङ्गबागुरिकलुब्धकसर्वशाखाः ॥ १६ ।।
For Private and Personal Use Only