________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४८
Acharya Shri Kailassagarsuri Gyanmandir
वामविभागे सफलं न दक्षिणे पृष्ठतः शुभं तच्च । क्षुतमग्रेऽग्रे कष्टं केचिद्वामे शुभं नाहुः ॥ ६१ ॥ पौनःपुनिकं व्यर्थ हठहास्यभयादिभिविंडालस्य ।
पुनः चुतम् ।
जायते ॥ ६५ ॥
स्थानस्थस्य च मृत्यु – करं पशुक्षुतं कष्टदं नित्यम् ॥ ६२ ॥ वस्तुविक्रय कर्तव्ये क्षुतं विक्रयकारकम् I लाभदं वस्तुनो प्राहे तच स्याद्धयवसायिनाम् || ६३ ॥ नष्टान्वेषे गच्छतां च तच्च नष्टाप्तये भवेत् । नव्यवस्त्रपरिधाने तत्प्राप्ति कुरुते भोज्यहोमधर्मपूजां कुशलान्ते पुनः सविशेषतरं कार्यं पुनर्व्यावृत्य क्षुतं प्रेतक्रियान्ते च पुनः प्रेतक्रियाकरम् । अन्नतरमृतुस्नानात् स्त्रियः कन्या प्रसूयते ॥ ६६ ॥ ऋतुस्नानस्य सम्भोगा -- दन्तरं पुत्रजन्मने बलिनं रिपुमाख्याति चुतं रिपुविनिग्रहे ॥ ६७ ॥ शत्रुस्थानस्थितस्याय हस्ते चटति रोगिणः । कार्ये वैद्याकारणाय गच्छतां रोगिमृत्युदाम् ॥ ६८ ॥ वैद्यस्यागच्छतो रोगं तुतो हन्ति चणादपि । गोक्षुतः सर्वकार्येषु सर्वदैव न शोभनः ॥ ६६ ॥ व्यापारस्या गृहीतस्य क्षुतं व्यापारवृद्धये दत्ते नियोगिनो लेख्ये कुर्याच हरकं पुनः
।
।
1100 11
For Private and Personal Use Only
।। ६४ ।।