________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४६
Acharya Shri Kailassagarsuri Gyanmandir
I
।। ७४ ।।
1
देवकष्टाय विदितं मलस्नातस्य चेत्तुतम् । कस्याप्युदकदानाय भोज्यादौ दृष्टिदोषकृत् ॥ ७१ ॥ जितशत्रोः शत्रुभीत्यै शत्रुभीत्यागतस्य च । उच्चाल्य गेहागमने पुनरुच्चालनाय तत् ॥ ७२ ॥ व्यवहारार्थं ददतो द्रव्यनाशाय सक्षतः 1 कर्पणान्वेषणे यातुः क्षुतं जलदवृष्टये जलदवृष्टये ॥ ७३ ॥ वृष्टया लोकनशकुने क्षुतं जलदसूचकम व्यापारकार्ये व्यापारे निवारयति हानित: हेपादिभूषणे नव्ये घटिते भूषणासये प्रेष्यातिथीन् व्याघुटतः प्राघुणागतये क्षुतम् ॥ ७५ ॥ तदेव दिशि दीप्सायां प्रेषितानां तदा पथि प्राघूर्णानां चौरभीत्यै शान्तायामपरागमः शुभादनन्तरं श्रेष्ट - मशुभादन्तरं क्षुतम् अशुभं सर्वकार्येषु निगद्यन्ते वृका अथ ॥ ७७ ॥ इत्याचार्य श्रीमाणिक्यसूरिविरचिते शाकुनसारोद्धारे लट्टाधिरोलिकाक्षुतप्रकरणं पंचमं समाप्तम् ॥ श्रीरस्तु ॥५॥ यात्रायामुत्तरन् वाम - श्रौरभीतिकरो वृकः 1 दक्षिणे कष्टकृत् सार्थे स्त्री यदि स्यात्तदर्त्तये ॥ १ ॥ वरस्य परिणीतस्य सवधूकस्य गच्छतः उत्तरन्ति यदि वृका निकटे
।
॥ ७६ ॥
|
पितृवेश्मनः ॥ २ ॥
For Private and Personal Use Only