________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यूथादेको वामगश्चेन्मृगः स्या-च्छ्न्यामाशां सार्थमध्यात्स येषाम् तेषामन्तं लाभहन्ता परेषां जीवाङ्गे वा दक्षिणोऽर्थ ददाति ।३।। वामे गत्वा निविष्टश्वे-द्वेगार्तिकृत्सवागुरः । बन्धनादिमयं दत्वा पश्चान्मोचयते मृगः ॥४॥ उत्तीर्य संमुखीभूय तिष्ठत्यतीवसुन्दरम् । मृत्रयत्यथ चेद्रकुः स्वपक्षे लाभदः स्मृतः ॥ ५ ॥ उदकक्रियो विपक्षे कारयत्येक एणकः । पुरीषकृयदोत्तीय विपक्षे कष्टदायकः ॥६॥ लाभदः स्वीयपक्षे चे-दुत्तीर्य प्रविशत्पयः । नेत्ररोगाय यद्येको वामगो मृगमध्यतः ॥७॥ खनत्युत्तीय चेद्भुमि निधानक्षितिलब्धये । स्वपक्षे परपक्षे तुः क्षेत्रपातादिभीतये ॥८॥ उत्तीर्य पृष्ठतो याति वेष्टनं वा करोति चेत् ।। स्वस्थस्य वेष्टनप्राप्ति समयस्य भयं हरेत् ॥६॥ हरिणानामुत्तरता यदि द्वयं वलति मार्गतोऽर्धाच्चेत् । कार्यार्थिनोऽर्धफलदं सर्वेष्वपि कार्यपात्रेषु ॥१०॥ नंतं शृङ्ग विषाणेनो-~-वेगं कुयु प्रवासिनः । सुरतं चेद्विदधते कार्यसिद्धिस्तदोत्तरा ॥११॥ यद्युत्तीर्यात्मनो मध्ये क्रीडां कुर्वन्ति रवः । कन्यात्रयस्य लामादि दधुः शान्तिदिशं गताः ॥१२॥
For Private and Personal Use Only