________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पादाता
राज्ञस्त्र सन्ति कार्य पतति चर्चार्या
३६
Acharya Shri Kailassagarsuri Gyanmandir
1
गलद्घटीकोऽभिमुखो गन्त्रिकं पुरुषाकृष्टं
॥ ५० ॥
1
एकं चक्रं भ्राम्यमाणं शकटस्य विशेषतः यदि सम्मुखमभ्येति तत्फलं कथ्यतेऽग्रतः ॥ ५१ ॥ स्वामिभिस्तस्करै रिभ्यें- विधृत्य गलकन्दले 1 गुप्तौ निक्षिप्यते बद्ध्वा महाकष्टेन मुच्यते ॥ ५२ ॥ युग्मं ॥ मन्त्रमेकं वृषाकृष्टं कुरुते दुःखसञ्चयम् I सम्मुखो महिषारूढः कृतान्त इव मूर्तिमान् ॥ ५३ ॥ खरारूढो जलोत्सारं कुरुते वा विगोपनम् । रासभोऽथ धृतः कर्णे पूर्वोदितफलप्रदः ॥ ५४ ॥ प्रवासरहितस्यापि महोद्वेगकरः खरः 1 शकुनेनानेन पुन - - हे व्यावृत्य गम्यते ।। ५५ ।। फलं द्विविधमुष्ट्रस्य स आरूढनरोऽफलः
1
रज्ज्वा
बद्धस्तथाकृष्टो महाकष्टं प्रयच्छति ॥ ५६ ॥ बहूष्टाः समवायेन सम्मुखा देशविड्वरम् । कुर्वते पथिकक्षेमं प्रवासो द्विगुणो भवेत् ॥ ५७ ॥ उष्ट्रो वस्तुभराक्रान्तः सम्मुखः कुरुतेतराम् । कार्य समाप्तिपर्यन्तं
देहद्रव्यक्षयङ्करः मृतिबन्धवधादिकृत्
सोद्वेगं भूरिलाभदम् ॥ ५८ ॥ उष्ट्रासनदर्शनात् । नियोगिव्यवसायिनोः ॥ ५६ ॥
For Private and Personal Use Only