________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रय द्वितीयं ग्राम्यतित्तिरिपकरणम् ।।
मनोवायोगनुकूल्ये ग्राम्ये च शकुने शुभे । यात्रा कार्या वदाम्यादौ ग्राम्यानारण्यकांस्तथा ॥५३॥ नव्यं सिंहासनं यातुः सम्मुखं कार्यसिद्धये । जीणं तदल्पलाभाय त्रिपादो मचिकाधमा ॥५४॥ भृङ्गारयुगलं यात्रा-कालेऽमिमुखमुत्तमम् । तदेव निष्फलं भग्न--मुझंगाय पयोभृतम् ॥५॥ फलपुष्पाज्यसङ्कीणं विशेषफलदायकम् । दधिपानीयसंपूर्ण श्रेयसे कुङ्कुमोदकैः ॥५६॥ पूरितं कटके यातु--तकद्वयवसायिनः । लाभं विशेषवृद्धिं च रक्तचन्दनसंकुलम् ॥५॥ सुखकृचन्दनव्याप्त--मृद्धिवृद्धिकरं पुनः । मिश्रं मिश्रफलं पुत्र-लाभदं केवलं भवेत् ॥८॥
चतुर्भिः कलापकं ॥ अञ्जनमञ्जनपात्रे शुभं नो कपैरादिषु । मषी हानिकरी हस्ते विक्रतुस्त्वन्यथा शुभा ॥५॥ अचित्रिता चित्रितापि खट्वा कल्याणसम्पदे । मञ्चकः सिन्दुरीस्यूतोऽशुभः शीर्षे विशेषतः ॥६॥
For Private and Personal Use Only