________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राणायामाष्टकं कुर्या-दाद्ये द्विगुणितं द्वये । तृतीये शकुनाभावे तदिने शकुनं न हि ॥४५।। शकुनोबली क्रोशान्तः क्रोशाङ्घ तु निष्फला । न जातः सर्वथा यस्तु स स्यात्प्रोषितमृत्यवे ॥४६॥ शकुनः शकुनं दत्वा दीप्तां यदि दिशं व्रजेत् । तदा तस्यैव पश्चत्वं तत्फलं पथिकस्य न ।।४७। समकालं सजातीया वामदक्षिणराविणः । शकुनास्तोरणाख्यास्ते सिद्धिं कुयु गमागमे ॥४८॥ आसन्ने फलमासन्नं दाजे दूरगं फलम् । मिश्रं मिश्रे तु शकुने फलमाहुर्मनीषिणः ॥४६॥ गृहमित्तिवप्रवाघ्या-द्यन्तरे शकुनो भवेत् । दृश्यते चेदर्धफल-मदृष्टमफलं विदुः ॥५०॥ रुगातः क्षुधितो भीतो बननीडादिसङ्गवान् । नो ग्रायः शकुनः सीमा-शैलाद्यन्तरितः शिशुः ॥५१॥ स्पष्टचेष्टः पटुः श्वाऽपि निर्भीको निकटस्थितः। सर्वार्थसिद्धये ग्राह्यः शकुन: स्पष्टदर्शनः ॥५२॥ इत्याचार्यश्रीमाणिक्यसूरि विरचिते शाकुनसारोद्धारे
दिग्रस्थानप्रकरणं प्रथमम् ।।१।।
For Private and Personal Use Only