________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२
स्थानस्थानां चतुर्दितु समकालविराविणः । वेष्ट भीति समाख्यान्ति सर्वथैवाशुभा दिने ॥३॥ मध्यरात्रि यावदस्ते. घमणौ चोत्सरासु च । उद्वेगाय मध्यरात्रा-- ते शुभकारिणः ॥४॥ मध्यरात्रादुपर्यों-दयं यावन्न शोभनाः । ईशानन्द्रयोदक्षिणस्यां सदैव जम्बुकाः शुभाः ॥५॥ कौबेर्यामपि सन्ध्यायां शुभाः स्युरथ जम्बुकाः ।। यात्रायां व्रजतां वाम--स्वरा श्रेष्ठा शृगालिका ॥६॥ तस्कराणां नृपाणां च विशेषाद्दक्षिणा न तु । गच्छतो देवयात्रायां दीप्तदिक्स्थापि सा शुभा ॥७॥ राजद्वारे दीप्तवाम-गतापि शुभदायिनी । बहुस्वरा सा विफला शुक्लपक्षे शिशूज्झिता ॥ ८॥ शुभा दक्षिणशब्दापि पुनामाद् गृहागमे । स्वदेशे गच्छतो लब्ध--व्यापारस्य न सा शुभा ॥ ॥ शान्ता दक्षिणरावापि राजकार्याय कीतिता । विनाशयति दीप्ता सा राजकार्य नियोगिनम् ॥ १० ॥ स्थानस्थानां शिवा मध्य--राबादधर्व महाभिये । उत्तरेशानयोः सूर्यो--दये ईशानपूर्वयोः ॥११॥ सूर्योदयाद्याममेकं पूर्वाग्नेय्योद्वितीयके । याम्याग्नेय्योस्तृतीये तु यामे नेऋतयाम्ययोः ॥१२ ॥
For Private and Personal Use Only