________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५९
यदि श्वा पललं ज्ञात्वा मुखे नीरं विगाहते 1
।
11 2011
I
॥ २६ ॥
स ग्रामो वह्निना सर्वो दह्यते कथयत्यदः ॥ २६ ॥ अकस्माद्यदि खनत शुनको देहलीतलम् निशि क्षात्रं पातयित्वा गेहं मुष्णन्ति तस्कराः तूलिकोच्छीपैके खट्वां यदि सेवति मण्डलः जार प्रवेशस्तद्गेहे जायते निशि सर्वेदा ॥ २८ ॥ गृहोपरिष्टाद्वर्षासु भषणो रुवन् गोग्रहम् । अथ चौरान् घनं वारि कुरुते सप्तरात्रत, निमज्यापसूत्रेटयति धुनत्यङ्ग रुजो भयम् । aafe सम्भवत्येव यद्यर्को रक्षति स्वयम् ॥ ३० ॥ दक्षिणगो धवलः श्वा प्रवेशे जायते यदि जीवितं तत्समानं को दद्यात्पान्थस्य नापर: ग्रामप्रवेशे दशनान् दर्शयनिति वक्ति सः पथिक त्वं सुखं भूरि लप्स्यसे धनसञ्चयम् ॥ ३२ ॥ प्रवेशे निर्गमे वापि मक्षिकाकुलसङ्कुलम् । ये पश्यन्त्यर्थनाशं ते कष्टमायासमाप्नुयुः ॥ ३३ ॥ शुनो देहं धुनानस्य गमनं ये प्रकुर्वते । धनमानोज्झिताः कष्टा — द्गेहं गच्छन्ति ते नराः ॥ ३४ ॥ विलोक्य सुरतासक्तौ खरश्वानौ प्रयान्ति ये । चित्तचिन्ताधिको लाभ - स्तेषां निश्चयतो भवेत् ॥ ३५ ॥
।
॥ ३१ ॥
1
For Private and Personal Use Only