________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्थिराणां न शुभो मृले चञ्चलानां पुनः पुनः । उन्मूल्यन्ते बद्धमौला राजवह्निभयादिभिः ॥१६।। गृह्णन्त्युन्मूलिता मूतं मृलोच्छशकुनेरिताम् । निवासजं तु शकुनं शुभस्योद्ध्वं शुभाय तत् ।' १७॥ अशुभोद्धमभव्यं स्यात् सर्वत्रैवं विचारणा । नष्टप्राप्तिझटित्येव विशेषोऽयं निवासजः ॥१८॥ शुभो शुभे दक्षिणस्या-मशुभेष्वशुभः पुनः । यदि मध्ये न रोगी स्या-च्छकुनो रोगिमृत्युदः ॥१६॥ प्रमाणं निःप्रमाणानां प्रमाणः कुरुतेतराम् । ध्रुवे ध्रुवा अध्रुवाः स्यु-निश्चलाश्चपलाः पुनः ॥२०॥ सर्व तात्कालिक कार्य-मादशाहात्प्रसिद्धयति । भग्नं तदूर्व कष्टेन साध्यं मासादनन्तरम् ॥२१॥ निश्चये नैव तजातं ध्रु वे कार्य न भज्यते । यनिष्पन्नं कृतं कर्म तत्तथैव शुभाशुभम् ।।२२॥
॥ त्रिभिर्विशेषकं ॥ गुविलस्य प्रमूढस्य परिणामो न बुध्यते । गच्छतो व्यग्रचित्तस्य कार्यस्य फलमाप्नुयात् ॥२३॥ कार्य कृत्वा निवृत्तस्य सुस्थितस्य ध्रु वोदये । विनश्यत्यथ नो चेद्वा तत्पश्चात्सुखदं न हि ॥२४॥
For Private and Personal Use Only