________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दुःखं विदेशगमने राजदण्डे दरिद्रता । नीचकर्मादिकरणे किश्चिद् दुःखं स्वकर्मजम् ॥२६॥ वल्मीकारोहणेक्ष्वेण्डभयं नियतमादिशेत् । रक्तस्य पतने हानिः श्रीनाशो मलवान्तितः ।।२७।। भक्ष्ये श्वाने(शनि) शृगाले च वानसे वानरेऽपि च । स्वप्ने शय्यां समायाते रोगो मृत्युश्च संकटम् ॥२८॥ रक्षोवतालभृतेषु देशय्यागतेषु च । आपन्मरणमादेश्यं छिद्र सूर्यभूवोमृतिः ॥२६।। नेत्रश्रवणयो शे मनोमोहा प्रजायते । विवरादिप्रवेशश्च निधिलामोज्झितोऽशुभः ॥३०॥ मुद्रावजितताम्रायः-सीसवंगादिलाभतः व्ययसायस्य नैष्फल्यं स्वप्ने कथितमुत्तमै ॥३१॥ रोगोत्पत्तौ मनोदुःखं नखनाशे दरिद्रता । शिरोवस्त्रादिपतने भवेदरिपराभव: ॥३२॥ अथान्यधातनास्पापं कार्यभङ्गः स्वपातनात् । देहे शल्यप्रवेशे तु शुलं नाडीव्रणं दिशेत् ॥३३॥ कौलीनं निष्फले चौर्य रोगोऽप्यङ्गारभक्षणे । मृतकादिसमाकर्षे भवेद्मणादिघातनम् ॥३४॥ काष्ठमारे समानीते गृहदाहो न संशयः । इत्याद्यशुभदाः स्वप्ना विबुधैः परिकीर्तिताः ॥३॥
For Private and Personal Use Only