________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युद्धयन्त ओतको वेष्ट---यन्ति सृष्टिं च वेष्टनात् । लाभदा व्यत्यये भीति कुयु भीतस्य तेऽशुभाः ॥११॥ नियोगिनोऽपरस्यापि स्वजनान्तः स्थितस्य चेत् । विडालिकामन्त्रयत ओतुर्वा दीर्घरावकृत् ॥१२॥ शत्रोदर्शनमाख्याति दीप्तदिश्यात्मनोऽशुभम् । शान्तायां शत्रुविद्वष्टि ओतोषं च रोदितम् ॥ १३ ॥युग ।। दीप्तायां नखरी जीवः सम्भोगः कुरुते दिशि । तस्य किश्चिद्वमहानिः शान्तायामफलं पुनः ॥ १४ ॥ वृष्टये किन्तु वर्षासु कोतू दीप्तदिशि स्थितौ । धृतस्य कुरुते विष्टा स विमुच्येत बन्धनात् ॥ १५ ॥ यम्य रोगाभिभूतस्य श्वानोऽकस्माद्गृहाङ्गणे । गृहोद्ध्वं वा स्वरं दीर्घ कुरुते तस्य पञ्चताम् ॥ १६ ॥ देवतावसरे यस्य देवगेहे. गतस्य वा । पटी ज्वलति तस्य स्या-महाकष्टपरम्परा ॥१७॥ गजकुलं प्रस्थितस्य यस्यैकोधिरथ द्वयम् । एडीस्यात्तेन नो गम्यं विज्ञप्तं तत्र निष्फलम् ॥१८॥ प्रभातसमये यस्या-दर्श दृष्टे मुखप्रभा । श्यामा राजभयं वार्ता यशुमा स्वस्थचेतसः ॥१६॥ यस्य रोगं विनाप्यनो--दकमास्वादवर्जितम् । करोति वार्तापशुभा--मथवा राजविड्वरम् ॥२०॥
For Private and Personal Use Only