Page #1
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIH / zAstramuktAvaLI-8 saptabhaGgItaraGgiNI / jaintrkgrnthH| बिमलदास विर्चित्ः| शास्तमुक्तावळ्या मजुभाषिण्याश्च सम्पादकेन श्रीकांची प्रतिवादिभयंकरम् अनन्ताचार्येण परिशोधितः shriisudrshnmudraakssrshaalaayaammudryt| // श्रीकांची // 1901 भस्यपुनर्मुद्रणादिषु prkaashkevaadhikroti| इदानी मेतन्मूल्यम् 0-9-0 For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SASTEDALIUKTHAYALI.-8. SAPTHA BHANGEE THARANGINI BY VIMALA DASA EDITED BY P. B. ANANTHA CHARIAR. PRINTED AT THE Acharya Shri Kailassagarsuri Gyanmandir SRI SUDARSANA PRESS CONJEEVERAM. 1901. (Copy Right Registered.) Price As. 9. For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शास्त्रमुक्तावळी - 8 सप्तभङ्गी त्र्न्ग्गिन्नी। विमल दास विरचिता । श्रीकाञ्ची प्रतिवादि भयङ्करम् अनन्ताचार्येण परिशोधिता श्री सुदर्शन मुद्राक्षरशालायाम् अमुद्यत । ॥ श्री काण्ची॥ इदानी मेतन्मूल्यम् - 0 -9-0 For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
Page #7
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीः । सप्तभंगीतरंगिण्याः भूमिका। " सप्तभंगीतरंगिणी" नामाऽयं जैनग्रन्थः 'तंजा' नगरसमी पर्ति 'वीर' (वीरापुरं) ग्रामवासिना विमलदासेन विरचितेत्य वगम्यते । यद्यपि ग्रन्धान्ते "विमलदासेन सप्तभंगीनाम तर्क ग्रन्धो लिखितः" इति पंक्ति दृश्यते । तथापि प्राचीन ग्रंन्धकारै बहुभि स्स्वनच्यानुसन्धान परै स्स्वकृतग्रन्थे ग्वेवमेव विलेखनस्य बहुशो दृश्यमानत्वा दिदमपि नैच्यमनुसन्दधानेना नेनैवं लिखितमिति निश्चित्यास्य ग्रन्धस्य विमलदासप्रणीतत्वमेव निश्चिनुमहे । स्वस्यवीरनाम ग्रामवासित्वंचायं स्वयमेवान्ते लिखति । अयं कदा कस्य कुले जातैति तु नास्माभि रय निर्णेतुं shkyte। अस्यचैकमेव पुस्तकं-के-सम्परकुमार चक्रवर्तिनाम्ना 9-11-18980 दिने लिखितं चेन्नपुरस्थ राजकीय लिखित प्राचीन पुस्तकशाला(Government Oriental Manuscripts Library Madras ) stha pustaka प्रतिकृतिरूपं श्रीमता नेल्लूविभागान्तर्गत 'ओङ्गोल्' स्थाने उपमाण्डलिक [ सकलेक्टर ] पदभाजा वेणुगोपाल भेष्ठिना प्रहित माश्रित्य तस्यैव श्रेष्ठिनः प्राचीनग्रन्ध प्रचारणोत्साहिनः प्रोत्साहनेन यथाबलं संशोधनं क्वचिदेव टिप्पण्या लंकरणं चाकारि ॥ __ कार्यवशाच्च प्रोषिते ध्वस्मासु ग्रन्थस्यास्य मुद्रणे शोधनादिषु तस्यैव श्रेष्टिनो गुणपक्षपातेना स्मासुच निरतिशयेन सौहृदेन बहुमुख मवहितवतां श्रीमतां श्रीकांचीनगरस्थ ' श्रीशठकोपनिलय' नामक संस्कृतविद्याशालाप्रधानाध्यापकता मासेदुषा मस्मत्प्रियसुहृदां श्री श्रीशैल तातार्याणा मुपकार ममुं सततं स्मराम स्तेषुच वहामः कार्बज्झ्यम् । इति निवेदयति प्र - अनन्ताचार्यः, शास्त्रमुक्तावळ्याः, मंजुभाषिण्याः, न्यायरत्नावळ्या श्व संपादकः ॥ For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shriiH| शास्त्रमुक्तावळी । श्रीम पंचगुरुभ्यो नमः । सप्तभ ङ्गी त र ङ्गिणी । वन्दित्वासुरसन्दोह वन्दितांनिसरोरुहम् । श्रीवीरं कुतुका रकुर्षे सप्तभङ्गीतरंगिणीम् ॥ इहखलु तत्त्वार्थाधिगमोपायं प्रतिपादयितुकामः सूत्रकारः " प्रमाणनय रधिगम " इत्याह । तत्राधिगमो द्विविधः - स्वा. र्थः, परार्थश्चति । स्वार्थाधिगमो ज्ञानात्मको मतिश्रुतादिरूपः । परार्थाधिगम शब्दरूपः । सच द्विविधः - प्रमाणात्मको नयात्मकश्चेति । कात्यंत स्तस्वार्थाधिगमः प्रमाणात्मकः । देशत स्तत्वार्थाधिगमो नयात्मकः । अयं द्विविधोपि भेद स्वप्तधा प्रवर्तते , विधिप्रतिषेधमाधान्यात् । इयमेव प्रमाणसप्तभंगी नयसप्तभंगीतिच कथ्यते । सप्तानां भंगानां - वाक्यानां, समाहा. रः . समूहः, सप्तभंगीति तदर्थः । . तानिच वाक्यानि - " स्या दस्त्येव घटः ॥ 1 ॥ स्या ब्रास्त्येव घटः ॥ 2 ॥ स्या दस्ति नास्तिच घटः ॥ 3 ॥ स्या दवक्तव्य एव ॥ 4 ॥ स्या दस्तिचा vaktavyazca ॥ 5 // For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 6 स्या नास्तित्वा वक्तव्यश्च ॥ 6 ॥ स्या दस्ति नास्तिचा वक्तव्यश्च ॥ 7 ॥ " इति ॥ एतत्सप्तवाक्यसमुदाय स्तप्तभंगीति कथ्यते । तल्लक्षणन्तु ( 1 ) प्रानिकप्रश्नज्ञान प्रयोज्यत्वे सति, एकवस्तुविशेष्यका विरुद्ध विधिप्रतिषेधात्मकधर्मप्रकारक बोधजनक सतवाक्य पर्याप्त समुदायत्वम् । वर्तते वेदं लक्षणं दर्शितवाक्य सप्तके । तथाहि - प्रानिकप्रश्नज्ञान प्रयोज्यत्वंहि परम्परया प्राश्निकप्रश्नज्ञानजन्यत्वम् 1 तथाच प्राश्निकप्रश्नज्ञानेन प्रतिपादकस्य विवक्षा जायते, विवक्षयाच वाक्यप्रयोग, इति - प्रानिकप्रश्नज्ञानप्रयोज्यत्व मुक्त सप्तवाक्यसमुदायस्या क्षतम् ! एवं घटादिरूपैक वस्तुविशेष्यका विरुद्ध विध्यादिप्रकारको यो बोधः घटोस्तीत्यादि रूपो बोधः, तज्जनकत्वंच वर्ततैति । 77 www.kobatirth.org शास्त्रमुक्तावळी । तदिद माहु रभियुक्ताः " प्रभवशा देवत्र वस्तु न्यविरोधेन विधिप्रतिषेधकल्पना सप्तभंगी iti ॥ " 9 Acharya Shri Kailassagarsuri Gyanmandir 6 - * avirodhene bhaya मर्थः प्रश्नवशा ' दित्यत्र पञ्चम्याः प्रयोज्यत्व मर्थः । विधिप्रतिषेधकल्पने त्यस्य विधिप्रतिषेधप्रकारक बोधजनिकेत्यर्थः । ति तृतीयार्थी वैशिष्ट्यं विधिप्रतिषेधयो स्वेति । एकत्र वस्तुनी त्यत्र सप्तम्यर्थो विशेष्यत्वम् । तस्य कल्प नापदार्थबोधजनकत्वैकदेशे बोधेऽन्वयः । 'सप्तभंगी' त्यस्य सप्तवाक्य पर्याप्त समुदायत्वाश्रयोर्थः । तथाचा स्मदुक्तलक्षणमेव पर्यवसन्नम् । ( 1 ) प्राश्निकः - प्रश्नकर्ता । - For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तभंगी त्र्ण्गिन्नी। अत्रच प्रत्यक्षादिविरुद्धविधिप्रतिषेधवाक्ये प्वतिव्याप्तिवारणायाविरुद्धेति । घटोस्ति पटो नास्तीत्यादि समुदायवारणाय - e. कवस्तुविशेष्यकेति । स्यादस्ति घटः, स्यान्नास्ति घटः , इति वाक्यद्धयमात्रे ऽतिव्याप्तिवारणाय सप्तेति । घटमानये स्युदासीन वाक्यवटित निरुक्तवाक्यसप्तके ti'vyAptivAraNAya सप्तवाक्य पर्यातति । यद्यपि सत्यन्तनिवेशस्या तिव्याप्यव्याफ्यादि दोषवारकत्वं नसम्भवति, तथापि (1) प्रतिपाद्यप्रश्नानां सप्तविधानामेव स दावा त्सप्तैव भंगा इति नियमसूचनाय तन्निवेशनम् । ननु- प्रश्नानां सप्तविधत्वं कथं - इतिचेत्, जिज्ञासानां सप्तविधत्वात् । (2) प्रानिकनिष्ठ जिज्ञासाप्रतिपादक वाक्यहि प्रश्नैत्युच्यते । ननु- सप्तधैव जिज्ञासा कुतः, - इतिचेत् ; समधा संशयानामु स्पतेः । संशयानां सप्तविधत्वन्तु तद्विषयीभूत धर्माणां सप्तवि. धत्वात । तादृशधर्माश्च * कथञ्चित्सत्वं, कथञ्चिदसत्वं, क्रमादि (1) प्रतिपाद्यः - यस्मै प्रतिपादनीयं, सः । उत्तरवक्त्रा पुरुषेण प्रश्नकर्तु र्बोधजननायैवो तरवाक्यकथना प्रश्न कतैवात्र प्र. तिपाद्य शब्दनोच्यते । (2) घट मजान पुरुष स्तजिज्ञासया जप्तं कंचि त्पुरुषम् पृच्छति को घट इति । सच कम्बुग्रीवादिमान् घट इत्युत्तरं वक्ति । तत्र को घट इति वाक्येन घट मजानतः पुरुषस्य तजिज्ञासा मवगत्यैवा प्तेनो तर मुक्तमि त्यंगीकार्यम् , अजिज्ञासि तार्थकथनासम्भवात , अन्यथान्यस्यापि यस्य कस्यचि दुक्तिप्रसंगाच्च । तरपुरुषीयघटविषयक जिज्ञासाज्ञानंचा प्तस्य को बट इति वाक्येनैव जातम् । अतः प्रश्नो नाम जिज्ञासाविषयक ज्ञानजनक वाक्यमेव । For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शास्त्रमुक्तावळी । सोभयं , अवक्तव्यत्वं , कथञ्चित्सत्वविशिष्टावक्तव्यत्वं , कश्चिदस त्वविशिष्टावक्तव्यत्वम् , क्रमार्पितोभयविशिष्टावक्तव्यत्वम् , चेति सनैव । एवञ्च दर्शितधर्मविषयका स्सप्तव संशया: / अत्र घट स्स्या दस्त्येववा नवेति कवि त्वत्त्व तदभावकोटिकः prthmkhNshyH। ननुच - कथञ्चित्सत्त्वस्याभावः कथञ्चिदसत्त्वम् , सस्य न सं. शयविषयत्वसम्भवः, कश्चित्सत्वेन साकं विरोधाभावात् । एक धर्मिक विरुद्ध नानाधर्मप्रकारकज्ञानंहि संशयः, नत्वेकर्मिकनानाधर्मप्रकारकज्ञानमात्र , तथासति - अयंघटोद्रव्य मित्यादी दनवावच्छिन विशेष्यक घटत्वद्रव्यत्वरूपनानाधर्मप्रकारकज्ञानस्यापि संशयस्वापत्तेः । तथाच कथं घटस्थादस्त्येव न वेतिसंशयः? इतिचेत् । उच्यते:- (1) दर्शितसंशये कथञ्चिदस्तित्व सर्वधास्तित्वयोरेवकोटिता; तथाच नोक्तानुपपत्तिः, सयोश्च परस्परम् विरुद्धत्वात् । अथ-कुत्रचित्प्रसिद्धयोरेव संशयकोटिता , यथा-स्थाणुत्वपुरुष-- स्वयोः, इह च कथश्चित्सत्त्वस्य प्रसिद्धत्वपि सर्वथासित्त्वस्य कुत्राप्यप्रसिद्धतया कथं संशयकोटित्वम्?-इति चेन्न । वस्तुतोप्रसिद्धस्यापि (1) इदंच भाषद्वयकोटिक संशयांगीकाराभिप्रायेण । भपतिहि भूतलं जलव दग्निमदेति । अतएव स्थाणुर्वा पुरुषोवेति स्थाणुस्व पुरुषत्व कोटिक संशयो प्युपपद्यते । एवंच कथंचि स्तत्त्वस्य किंचित्प्रकारावच्छिन्न सत्त्वरूपस्य सर्वधा सत्त्वस्य सर्वप्रकारावच्छिन्न सत्त्वरूपस्यच कोटित्वसम्भवा तदुभयकोटिक सं shyoppttiH। यदिच सर्वधा भाषद्धयकोटिक संशयो नास्त्येव, सदा सर्वधा सत्त्वस्य किंचिदवच्छिन्न सत्त्वाभावरूपत्वांगीकारण कयंचि संशय निर्वाहः कार्यः । ग्रन्धकारस्त्वयं सर्वधा सत्त्वस्य सर्वप्रकारायच्छिन्न सत्त्वरूपतां वदन् भावद्भयकोटिकमेव संशय मभिप्रेयाय । / For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तभंगी त्र्ण्गिन्नी। प्रसिद्धत्वेन ज्ञातस्य सशंयविषयत्वसम्भवात् । घटत्वावच्छिन्नसत्त्वस्यैकं कोटित्वं सर्वपकारावच्छिन्नत्वप्रकारेण सत्वस्य चापरं कोटित्व. मिति वस्तुत स्सत्त्वे सर्वप्रकारावच्छिन्नत्वस्यासत्त्वेपि नक्षतिः । एवंद्वितीयादिसंशय प्रकारा अप्यूह्याः। निरुक्तसंशयेनच घटे वास्तवसत्त्वनिर्णय स्सम्पादनीय इति जिज्ञासोत्पद्यते; जिज्ञासांप्रति संश. यस्य कारण त्यात तादृशजिज्ञासया घटः किंस्यादस्त्येवेति प्रश्नः, प्रश्नेच जिज्ञाः जाया हेतुत्वात् । तादृशप्रश्नहानाञ्च प्रतिपादकस्य प्रतिपिपादयिषाजायते । प्रतिपिपादयिषयाचोत्तरम् । इत्युक्तपणाळ्या ध. मसप्तविधवाधीनं भंगानां सप्तविधत्वमिति बोधयितुं सत्यन्तनिवे. श इतिध्येयम् । तदक्तम् "भङ्गास्सत्त्वादयस्तप्त संशयास्सप्ततद्गताः । . जिज्ञासास्तप्त समस्युः प्रश्नास्वप्तोत्तराण्यापि ॥ " - इति ॥ नन्विः I सर्व तदोपपद्यते, यदिधर्माणां सप्तविधत्वमेवेति सिद्धस्यात् । तदे का नसंभवति । प्रथमद्वितीयधर्मव त्प्रथमतृतीयादि धर्माणां क्रमाक्रमार्पितानां धर्मान्तरत्वसिद्ध सप्तविधधर्म नियमाभा यावः इति । मामार्पितयोः प्रथमतृतीयधमेयो धर्मान्तरत्वेना प्रतीतेः । स्यादस्तिघट : इत्यादी घटत्वावच्छिन्न सत्त्वद्धयस्यासम्भवात् , मृण्मयस्वाधवच्छिः । सत्त्वान्तरस्य सम्भवेपि दारूमयत्वाचवच्छिन्नस्यापरस्या सत्त्व त्यापि सम्भवेना परधर्मसप्तकसिद्धे स्सप्तभंग्यन्तरस्यैवसम्भवात् । ... एतेन द्वितीय तृतीय धर्मयोः क्रमाक्रमार्पितयो र्धमान्तरत्व मि. सि निरस्त - एकरूपावच्छिन्न नास्तित्वद्भपस्यासम्भवात् । For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शास्त्रमुक्तावळी । नन्वेवं - प्रथमचतुर्थयो दितीयचतुर्थयो स्तृत. पचतुर्थयोश्च स हितयोः कथं धर्मान्तरवम् , अवक्तव्यत्वंहि सहापि तास्तित्वनास्ति स्वोभयम् , तथाच यथा क्रमाप्तिआस्तित्वोभयस्मि बस्तित्वस्य योजनं न सम्भवति , अस्तित्वद्धयाभावात ; तथा सहार्पितोभ यस्मि नपीतिचेन्न । यतोऽवक्तव्यत्वं सहार्पितोभयमेव न , किन्तु, सह पितयो रस्ति त्वनास्तित्वयो स्सर्वधा वक्तुमशक्यत्वरूपं धर्मान्तरमेव तथाच स त्त्वेनसहित मवक्तव्यत्वादिकं धर्मान्तरं प्रतीतिसिद्धमेव । ... प्रथमेभंगे सत्त्वस्य प्रधानभावेन प्रतीतिः, द्वितीयेपुनरसत्त्व. स्य, तृतीय क्रमार्पितयो स्सत्त्वासत्त्वयोः, चतुत्ववर व्यत्वस्य, पश्चमे सत्त्वविशिष्टावक्तव्यत्वस्य , षष्ठेचा सत्त्वविशिष्टावक्त यत्वस्य, सप्तमे क्रमार्पितसत्त्वासत्त्वविशिष्टा वक्तव्यत्वस्ये, तिविवेकः । प्रथ. मभंगादा वसत्त्वादीनां गुणभावमात्र, नतु प्र्तिस्सेध्ः। . ननु - अवक्तव्यत्वं यदिधर्मान्तरं तर्हिवक्तव्यत्वमपि धर्मान्तरंप्राप्नोति , कथं सप्तविक्षएव धर्मः ? तथावाष्टमस्य वक्तव्यत्व धर्मस्य सद्भावेन तेन सहा ष्टभंगीस्थात् , म सप्तभंगी-तिचत्र । सामान्येन वक्तव्यत्वस्या तिरितस्या भावात । सत्त्व, दिरूपेण ध. क्तव्यत्वंतु प्रथमभंगादावे घान्तर्भूतम् । अस्तुवा वक्तव्यंत नाम कश्वन धर्मोतिरिक्तः, तथापि धक्तव्यत्वावक्तव्यत्वाभ्यां विधेइप्रतिषेधकल्पनाविषयाभ्यां सत्त्वासत्त्वाभ्यामिष सप्तभंग्यन्तरमेव प्राप्नोतीति. न सत्त्वासत्त्व प्रमुख सप्तविध धर्मव्याघातः । तथा च धर्माणांसप्तविधत्वा तद्विषयसंशयादीनामपि सप्तविधत्वमिति रप्तभंग्या a. धिकसंख्याव्यवच्छेद स्सिद्ध्ः। नन्वरीत्याधिकसंख्याव्यवच्छेदेपि न्यूनसंख्याव्याच्छेदः कथं सिद्धयति ? तथाहि * यदिघटादा बस्तित्वप्रमुखा सप्त ,धर्माः प्रामा णिका स्स्युः, तदा तद्विषयसंशयातिक्रमण सप्तभंगी siddhayet For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तभंगी तरंगिणी । तदेवन, सत्त्वा तत्त्वयो भेदाभावात् । यत्स्वरूपेण सत्त्वं तदेव पररू पेणा सत्त्वं । साथाच न प्रथमद्वितीयभंगौ घटेते । तयोरन्यतरेणैव गतार्थत्वात् । 5. वंच तृतीयादिभंगाभावा कुतस्तप्तभंगी ? - इतिचेत् । अत्रोच्यते । स्वरूपाद्यवच्छिन्नं सत्त्वम्, पररूपाद्यवच्छिन्नम सत्त्वमित्यवच्छेदेकभेदा तयो भेदसिद्धेः 1 अन्यधा स्वरूपेणेव पररूपेणापि सत्त्वरजंगात् । पररूपेणेव स्वरूपेणा प्यसत्वप्रसंगाच । 7 किंच सत्वं हि वृत्तिमत्वं भूतले घटोस्तीत्यादो भूतलनिरूपित वृत्तित्ववान्घटैति बोधात् । असत्त्वचा भावप्रतियोगित्वम्, भूतलेघटोनास्तीत्यादौ भूतल निष्ठाभावप्रतियोगी घट इतिबोधात् । तथाचसत्वासत्त्वया स्वरूपभेदोऽक्षतएव । अपिच - (1) ये त्रिरूपं हेतु मिच्छन्ति सौगतादयः । येवा (2) पञ्चरूप मिच्छान्तः नैयायिकादयः, तेषामुभयेषामपि देतो स्संपक्षसत्वापेक्षया विपक्षासात्त्वं भिन्नमेवाभिमतं; अन्यथा स्वाभिमतस्य त्रिरूपत्व स्य पंचरूपत्वस्यया व्याघातात् । - इति । अथैवमपि कथञ्चि त्वत्त्वापेक्षया क्रमापिं तोभयस्य कोभेदः? नहि प्रत्येकपटपापेक्षया घटपटोभयंभिन्नम् । - इतिचेन्न; प्रत्येकापेक्षायो भयस्य भिन्नत्वेन प्रतीतिसिद्धत्वात । अतएव प्रत्येक घकार टकारापेक्षया क्रमार्वितोभयरूपं घटपद मतिरिक्त मभ्यु पगम्यते सर्वैः प्रवादिभिः । अन्यथा प्रत्येक घकाराद्यपेक्षया घटपदस्याभिन्नत्वे घकाराद्यच्चारणेनैव घटपदज्ञानसम्भवेन घटत्वावच्छि (1) पक्षसत्त्वं सपक्षसत्त्वं विपक्षासत्त्वं चेति देतो धर्म त्रयमेवसाध्यसाधने ' लमित्ति सौगताः । (2) नैयायिकाः पुन रबाधितत्व मसत्प्रतिपक्षित त्वचेति रूपद्वयं मे. यित्वा पंचरूपोपशमेव लिंग मित्याहुः । For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शास्त्रमुक्तावळी । नोपस्थितिसम्भवा च्छेषोञ्चारण वैयर्य मापयेत । अतएव प्रत्येकपुपापेक्षया मालायाः कथधिद्भेद स्स्र्वानुभ्व्सिद्ध्ः। इत्थंच कथश्चित्सत्त्वास त्त्वापेक्षया क्रमार्पितोभय मतिरिक्तमेव । - स्यादेतत् , क्रमार्पितो भयापेक्षया सहार्पितो भयस्य कथम् भेदः 1 क्रमाक्रमयो शब्दनिष्ठत्वेना थनिष्ठत्वाभावात् । नहि घटादी क्रमार्पितखत्त्वासत्त्वोभयापेक्षया 5 क्रमार्पितसत्त्वासत्वोभय मतिरिक्त मस्ति । घटपटोभयाधिकरणे भूतले मार्पित घटपटोभय मेकं सहार्पितघटपटोभयंचापरमिति नकेनाप्य भूयते । __ अथ क्रमापितसत्त्वासत्त्वोभयापेक्षया ' क्रमापिल सत्यासत्त्वोभयस्य भेदाभावेपि नक्षतिः । भपुनरुक्त वाक्यरूप्तवस्यैष सप्त गीपदार्थत्वेन सप्तधा वचनमार्गप्रवृत्ते निराबाधत्वात । सत्त्वासत्त्वधर्मविषयतया सप्तधैव वचनमार्गाः प्रवर्तन्ते नातिरिक्ताः , पुनरुक्तत्वा दित्यत्र सप्तभंगी तात्पर्यात । स्वजन्यबोधसमानाकार बोधजनक वाक्योत्तरकालीन वाक्यत्वमेवहि पुनरुतत्वम् । प्रकृतेच तृतीयचतुर्थयो नेदृशं पौनरुक्त्यं सम्भवति, तृतीयभंग जन्यवोधे-अस्तित्वविशिष्टनास्तित्वस्य प्रकारतया चतुर्थभंगजन्ययोधे चास्तित्वनास्तित्वोभयस्य प्रकारतया तृतीयचतुर्थजन्यबोधयो स्त मानाकारत्वविरहात् - इति चेन्न । तथास स्यधिकभंगस्य दु. निवारत्वात् । तथाहि - यथा तृतीयचतुर्थयो रौनरुवरयं विल क्षणबोधजनकत्वात् । तथा व्युत्क्रमार्पितस्य स्यास्ति चास्तिचे ति भंगस्य नासपस्तित्वसहिता बक्तव्यत्वप्रतिपादक भंगान्तरस्यच नवृत्तीयसप्तमाभ्यां पौनरुक्त्यम् । भस्तित्वविशिष्टेनास्तित्वप्रकारकयोधस्य तृतीयेन जननात , व्युत्क्रमप्रयुक्तेन, नास्तित्वसहितास्तिस्वप्रकारकबोधस्य : जननाच विशेषणविशेष्यभाषे वपरीत्येन ताहशबोधयो स्समानाकारत्वाभावात् । एवं सप्तमेनापि व्युत्क्रमार्पि For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तभंगी त्र्ण्गिन्नी। तोभयसहितावक्तव्यत्वप्रतिपादक भंगस्येति नवभंगी प्राप्नोति । इति चेत् । अत्राहुः । तृतीयेऽस्तित्व नास्तीत्वोभयस्य प्रधानत्वम् । चतुर्थेचा वक्तव्यत्वरूप धर्मान्तरस्येति न सयो रभेदशंका । अवक्तध्यत्वंचा स्तिस्य नास्तित्व विलक्षणम् । नहि सत्त्वमेव वस्तुनस्स्वरूपं , स्वरूपादिभि स्सस्वस्थेव पररूपादिभि रसत्त्वस्यापि प्र्तिप्त्तेः। नाप्यसत्त्वमेव । स्वरूपादिभि स्तत्त्वस्यापि प्रतीति सिद्धत्वात् । नापि तदुभयमेष , तदुभवधिलक्षणस्यापि जात्यन्तर स्य वस्तुनो नुभूयमानत्वात् । यथा - दधिगुड (1) चातुर्जात कादि द्रव्योद्भवं पानकंहि केवलदधिगुडायपेक्षया जात्यन्तरत्वेन पानकमिदं सुस्वादु सुरभीति प्रतीयते । नचोभय विलक्षणत्वमेववस्तुन स्स्वरूपमिति वाच्यम् ; वस्तुनि कथांचित्तत्त्वस्य कथंचि दसत्त्वस्यच प्रतीतेः । दधिगुड चातुर्जालकाधद्भवे पानके दध्या दि प्रतिपत्तिवत् । एवमुप्तरत्रापि बोध्यम् । तथाच विविक्तस्वभावानां सप्तधर्माणां सिद्धे स्वद्विषय खंशयजिज्ञासादि क्रमेण सप्तम. तिवचनरूपा सप्तभंगी सिद्धेति ॥ इयंच सप्तभंगी द्विविधा - प्रमाणसप्तभंगी नयसप्तभंगीचे. ति । किंपुनः प्रमाणवाक्यम् , किंवा नयवाक्यमिति चेत ? भत्र केचित; - सकलादेशः प्रमाणवाक्यं , विकलादेशो नयवाक्यम् . अनेकधर्मात्मक वस्तुविषयक बोधजनक वाक्यत्वं सकलादेशत्वं , एकधर्मात्मकवस्तुविषयक बोधजनकवाक्यत्वं वि. कलादेशत्वं इत्याहुः । / (1) लवंगत्वक, पत्रकं, नागकेसरः, एलाचेति चतुर्णा वस्तूनां चातुर्जातकमितिनाम । 'सकेसरं चतुर्जातं त्वक्पौल न्त्रिजातक ' मि त्य्स्स्त्ताण्घृद्ये। For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra शास्त्रमुक्तावळी । तेषां प्रमाणवाक्यानां नयवाक्यानांच सप्तविधश्व व्याघातः । प्रथमद्वितीय चतुर्थभङ्गानां सत्त्वासत्त्वाषक्तव्यत्वरूप कैक धर्मात्मकवस्तुविषयक बोधजनकानां सर्वधा विकलादेशत्वेन नयवाक्यत्वापत्तेः तृतीय पंचम पष्ट सप्तमाना मनेकधर्मात्मकवस्तुविषयक बोधजनकानां सदा सकलादेशत्वेन प्रप्राणवाक्यतापत्तेः 1 नच त्रीण्येव नयवाक्यानि चत्वार्येव प्रमाणवाक्यानीति वक्तुं युक्तं । सिद्धान्सविरोधात् । यत्तु धर्मावियषक धर्मिविषयक बोधजनकवाक्यत्वं सकलादेशत्वं धर्म्यविषयक धर्मविषयक बोधजनकवाक्यत्वम् विकलादेशत्वमिति - तन्न । - सत्त्वाद्यन्यतमेनापि धर्मेणा विशेषितस्य धर्मिण शा दबोध विषयत्वासम्भवात् धर्मिवृत्तित्वा विशेषितस्य धर्मस्यापि तथात्वा बुक्तलक्षणस्या सन्भवात् । - www.kobatirth.org नच- स्याज्जीव एवेत्यनेन धर्मिमात्रविषयक बोधस्य जनना त्स्याद स्त्येवेत्यनेन केवलधर्मविषयक बोधस्य जननाच्च नासम्भवैति वाच्यं; यतो जीवशब्देन जीवत्वरूप धर्मावच्छिन्नस्यैव जीवस्याभिधानम् नतु केवलधर्मिणः, अस्तिशब्देन च यत्किचिमिवृत्तित्व विशेषितस्यैवा स्तित्वस्याभिधानम् नतु केवल धर्मस्ये, ति सर्वानुभव - साक्षिकम् । - " , नचैवं द्रव्यशब्दस्य भावशब्दस्यच विभागानुपपत्तिरितिवाच्यम्:- यतो मुख्यतया द्रव्यप्रतिपादकशब्दो द्रव्यशब्दः, यथा जीव शब्दः, जीवशब्देनहि जीवत्वरूप धर्मे गौणतया प्रतिपाद्यते जीवद्र व्यं मुख्यतया । एवं मुख्यतया धर्मप्रतिपादकशब्दो भवशब्दः, अस्त्यादिशब्दः तनहि अस्तित्वरूप धर्मस्य मुख्यतया म गौणतया । इति द्रव्यभावशब्दयो विभाग यथा " तिपादनम धर्मिणश्च upapadyata iti // Acharya Shri Kailassagarsuri Gyanmandir - For Private and Personal Use Only --- -
Page #19
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 सप्तभंगी त्र्ण्गिन्नी। यदपि - पाचकोपर्मिति द्रव्यशब्दः, पाचकत्वमस्येति भावशब्दः, इति व्यभावशब्दयो विभाग निरूपणम्; तदपि न संगच्छते । पाचकशब्देनापि पाचकत्वधर्म विशिष्टस्यैव पुरुषस्याभिधानात् । पाचकत्वमित्यनेनापि पाचकवृत्तित्व विशेषितस्यैव धर्मस्य बो. धनात् ; - इति । / 'अपरेतु - स्यादस्तीत्यादिवाक्यं सप्तविधमपि प्रत्येक विकलादेशः, समुदितं सकलादेशः; - इतिवदन्ति । अत्र चिन्त्यते - कुत स्स्यादस्तीत्यादिवाक्यम् प्रत्येकम् विकलादेशः? ननु - सकलार्थ प्रतिपादकत्त्वाभाषा द्रिकलादेश इति चेन्न |taadRshvaakysptksyaapi विकलादेशत्वापत्तेः, समुदितस्यापि सदा दिवाक्यसप्तकस्य सकलार्थ प्रतिपादकत्वाभायात, सकलनुतस्यैव स कलार्थ प्रतिपादकत्वात् । एतेन . सकलार्थ प्रतिपादकत्वा त्सप्तभंगीवाक्यम् समुदितं सकलादेशः, इति निरस्तन्; समुदितस्यापि तस्य सकलार्थप्रतिशद कत्वासिन्द्रेः, सदादिसप्तवाक्येन एकानेकादि लप्तवाक्यप्रतिपाद्य धर्माणा मप्रतिपादनात् । / सिद्धान्तविदस्तु " एकधर्मबोधन मुखेन तदात्मकानेकोशेष धर्मा त्मक वस्तुविषयक बोधजनकवाक्यत्वम् सकलादेशत्वम् । तदुक्तन् । एकगुणमुखेना शेषवस्तु रूपसंग्रहा त्सकलादेशः' इति । तस्यार्थः - यदा - अभिन्नवस्तु एकगुणरूपेणोच्यते । . गुणिना. गुणरूपमन्तरेण विशेषप्रतिपत्ते रसम्भवात ; सदासकलादेशः, एको. हि जीवो ऽस्तित्दादि बकस्य गुणस्य रूपेण अभेद वृत्त्या, अभेदोपचारेणवा, निरंश स्समस्तो वक्तु मिष्यते विभागनिमित्तस्य तत्प्रतियो गिनों गुणान्तरस्या विवक्षितत्वात् । कथममेदवृत्तिः ? कथं वा भदोपचारः इशिचत । दृध्यायलाश्रयणे तदनतिरेका dabhedabu. . . . . / For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 शास्त्रमुक्तावळी । त्तिः, पर्यायार्थत्वेनाश्रयणे परस्परध्यतिकेरे प्येकत्वाध्यारोपा दभेदोपचारः । इति । अभेदवृत्त्यभेदोपचारयोरनाश्रयणे - एकधर्मात्मकवस्तु विषयबोधाजनकं वाक्यं विकलादेशः" / इतिमाहुः ॥ तत्र धर्मान्तराप्रतिषेधकत्वे सति विधिविषयकबोधजनकवाक्यं प्रथमो भङ्गः ) सच स्या दस्त्येव घट इति वचनरूपः । ध. र्मान्तराप्रतिषेधकत्वे सति प्रतिषेधविषयक बोधजनकवाक्यं द्वितीयो भङ्गः । सच स्या नास्त्येव घट इत्याकारः तत्र प्रथमवाक्ये घटशब्दो द्रव्यवाचकः, विशेष्यत्वात् । अस्तीति गुणवाचकः, विशेषणत्वात । ननु - घटस्य रूपम् । फलस्य माधुर्यम् । पुष्पस्य गन्धः । जलस्य शैत्यम् । वायोः स्पर्शः । इत्यादौ गुणस्यापि विशेष्यत्वं दृश्यते ; द्रव्यस्यापि विशेषणत्वं ; इति चेत्सत्यम् । तथापि - स मानाधिकरणवाक्ये - नीलमुत्पालं, शुक्लः पटः , सुरभि युः , इत्यादौ द्रव्यवाचकस्यैव विशेष्यत्वं गुणवाचकस्यैव विशेषणत्व मिति नियमात ॥ तत्र स्वरूपादिभि रस्तित्व मिव नास्त्विमपि स्या दित्यनिष्टार्थस्य निवृत्तये स्या दस्त्येवेत्येवकारः । तेनच स्वरूपादिभिरस्तित्वमेव न नास्तित्व मित्यवधार्यते । तदुक्तम् - "वाक्ये ऽवधारणं ताव दनिष्टानिवृत्तये । / कर्तव्य मन्यथा नुक्त समत्वा तस्य कुत्रचित् ॥ " इति । ननु नानार्थस्थले गौरवेत्यादौ सत्य प्यवधारणे ' निष्टार्थनिवृत्ते रभावात् , गा मानयेत्यादा वसत्य प्यवधारणे प्रकरणादिना निष्टार्थनिवृत्ते भीवाञ्च , नावधारणाधीना 5 न्यनिवृत्तिः । किश्च - अन्यनिवृत्ति कुर्ष नेवकार एवकारान्तर मपेक्षतवा ? नवा ? / आये 5 नवस्थापत्तिः । द्वितीये यथै वकारमयोग एवकारान्तराभावेपि प्रकरणादिना 'न्यनिवृत्ति लभ्यते । तथा sarvazabdaprayogapi praka For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 13 रणादिना 'न्यनिवृत्ते छभिसम्भवा देवकारप्रयोगो ऽनर्थकैति ॥ मैवम् यत शब्दाम्नायपरिपाटी विरुद्धयते । तत्रहि ये शब्दा स्वार्थमा नवधारित संकेतिता स्ते तदवधारणविवक्षाया मेवकार मपेक्षन्ते । तत्समुच्चयादिविवक्षायां चकारम् । यथा घटमेघटं वानय इति । य स्ववधारणे संकेतित स्तस्यच 1 यथा वकारस्य समुच्चयदो. वानय, ना वधारणबोधन एवकारान्तरापेक्षा धने न चकारान्तरापेक्षा ॥ 6 7 " www.kobatirth.org " सप्तभंगी तरंगिणी । नव - निपातानां द्योतकरवा देवकारस्य वाचकत्वं न सम्भ वतीति वाच्यम् 1 निपातानां द्योतकत्वपक्षस्य वाचकत्वपक्षस्यच शाखे प्रदर्शनात् । द्योतका श्च भवन्ति निपाताः " इत्यत्र चशब्दा द्वाचकाश्च ' इति व्याख्यानात् ॥ 66 Acharya Shri Kailassagarsuri Gyanmandir te, paretu - "निपातानां द्योतकतया न द्योतकस्य द्योतकान्तरापेक्षे त्यवधारणद्योतने नैवकार स्यैवकारान्तरा पेक्षा ; यथा प्रदीपस्य न प्रदीपान्तरापेक्षा, वाचकस्यच घटादिपदस्य युक्ता 'वधारणबोधनाथै वकारापेक्षा ननु - द्योतकस्यापि द्योतकान्तरापेक्षा दृश्यएव मेवेत्यादौ - एवमिति मान्तनिपात स्यैवकारापेक्षणात् ; तथाच सर्वोपि द्योतको द्योत्यार्थे द्योतकान्तरापेक्ष स्स्यादि त्यनवस्था दुर्निवारेति चेन, तत्र एवं शब्दस्य स्वार्थवाचकत्वा दन्यनिवृत्तौ द्योतकापेक्षोपपत्तेः निपातानां वाचकत्वस्यापि शास्त्रसम्मतत्वात्, अतएव - उपकुंभ मित्यादा वुपशब्देन कुंभशब्दस्य समास स्संगच्छ त अन्यथा उपशब्दस्य द्योतकत्वेन समासो नस्यात्, द्योत. केन समासासम्भवात इत्याहुः ॥ 7 39 - अत्र सौगताः - ' सर्षशब्दाना मन्यव्यावृत्तिवाचकत्वात् घटादिपदै रेव घटेतरव्यावृत्तिबोधनान्न तदर्थ मवधारणम् yuktam' iti vadanti / For Private and Personal Use Only तन्नः - घटादिशब्दा द्विधिरूपतया प्यर्थबोधस्या नुभवसिद्ध तर । यदि शब्दा द्विधिरूपतया bodho nA nubhavasiddha iti
Page #22
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14 शास्त्रमुक्तावळी । मन्यते । तदा कथ मन्यव्यावृनिशब्दो विधिरूपेणा न्यव्यावृत्ति को धयति । नच * भन्यन्यावृत्तेरपि तदितरव्यावृत्तिरूपेणैवा न्य व्यावृत्तिशब्दा दोधैति वाच्यम् । तथा सति तदन्यव्यावृत्ते रपि तदितरव्यावृत्तिरूपेण बोधस्य वक्तव्यतया 5 नवस्थापत्तेरिति । तथाच * षाक्ये 'वधारणं ताव दनिष्टार्थनिवृत्तथे' इति सिद्धम् ॥ अयं चैवकारस्त्रिविधः , अयोगव्यवच्छेद बोधकः अन्ययोग व्यवच्छेद बोधकः अत्यन्ता योग व्यवच्छेद बोधकश्च । इति । तत्र विशेषणसंगतैवकारो ऽयोगव्यवच्छेद बोधकः : यथा - शंखः पाण्डरएवेति । अयोगव्यवच्छेदो * नाम - उद्देश्यतावच्छेदक समानाधिकरणा भावा प्रतियोगित्वं । प्रकृतचो द्देश्यतावच्छेदक शंखत्वं , शंखत्वावच्छिन्न मुद्दिश्य पाण्डरत्वस्य विधानात , तथाच - शंखत्वसमानाधिकरणो योऽत्यन्ताभावः, न ताव पाण्डरत्वाभावः , किन्त्वन्याभावः , तदप्रतियोगित्वं पाण्डरवे वर्तत इति शंखत्वसमानाधिकरणाभावाप्रतियागिपाण्डरत्ववान् शंख इत्युक्त स्थले बोध्ः। विशेष्य संगतैव कारो ऽस्य योगव्यवच्छेदबोधकः । यथा - पार्थएव धनुर्धरैति । अन्ययोगव्यवच्छेदो नाम विशेष्यभिन्नतादात्म्यादि व्यवच्छेदः । तत्रैवकारण पार्थान्य तादात्म्याभावो धनुर्धरे बो. ध्यते । तथाच पार्थान्य तादात्म्याभावव धनुर्धराभिन्नः पार्थ इतिवोधः ॥ क्रियासंगतवकारो त्यन्तायोग व्यवच्छेदबोधकः , यथा - नीलं सरोजं भवत्ये वेति । भत्यन्तायोगव्यवच्छेदो नाम - उद्देश्य तावच्छेदक व्यापकाभावा प्रतियोगित्वं । प्रकृतेचो द्देश्यतावच्छेद के सरोजत्वम् , तद्धमावच्छिन्ने नीलाभेदरूप धात्वर्थस्य विधा नात् । सरोजत्वव्यापको योऽत्यन्ताभावः, न ताव नीलाभदा भावः, कस्मिन् श्चित्सरोजे नीलाभेदस्थापि सत्वात् , अपि स्वन्याभावः, ta. For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तभंगी तरंगिणी दप्रतियोगित्वं नीलाभेदे वर्तत इति सरोजत्वव्यापकात्यन्ताभावा प्रतियोगि नीलामेदव सरोज मि त्युक्तस्थले बोध्ः। नन्वेवं - स्यादस्त्येव घट इत्यादा वत्यन्तायोग व्यवच्छेदयो धके नैव कारेण भवितव्यम् , क्रियासंगतत्वात् ; एवंच विवक्षिता सिद्धिः , कस्मिश्चिद्धटे : स्तित्वस्याभावपि तादृशप्रयोग सम्भ वात् । यथा कस्मिन्श्वित्सरोजे नीलत्वस्या भावपि नीलसरोज भवत्येवेति प्र्योग्ः। इति चेन्न्। -- प्रकृते 5 योगव्यवच्छेद वो धकस्यै वैवकारस्य स्वीकृतत्वात , क्रियासंगत स्यैवकारस्यापि कचि दयोगव्यवच्छेद बोधकत्व दर्शनात् । यथा - ज्ञानमर्थ ग्रहात्ये वेत्यादौ ज्ञानत्वसमानाधिकरणा त्यन्ताभावा प्रतियोगित्वस्या र्थग्राहकत्वे धात्वर्थे बोधः । तत्राप्य त्यन्तायोग व्यवच्छेदबोधस्योप गमे ज्ञानमर्थ गृहात्येतिव ज्ज्ञानं रजतं गृहात्येवेति प्रयोगप्रसंगः । सकलज्ञानेषु रजतग्राहकत्वस्याभावेपि यत्किचिज्ञाने रजतग्राहक त्व सत्त्वेनैव ज्ञानं रजतं गृहात्येवे त्यत्यन्ता योगव्यवच्छेद बोध कैवकारप्रयोगस्य निधित्वात् । तद्ध प्रकृते क्रियासंगतोऽप्ययोगव्य वच्छेद बोधक एवकारः । स्यादस्त्येवघट इत्यादी घटत्वसमानाधिकरणात्यन्ताभावा प्रतियोगित्वस्यै वकारार्थस्य धात्वर्थे ऽस्तित्वे. न्वयेन घटत्वसमानाधिकरणो त्यन्ताभावाप्रतियो ग्यस्तित्ववान् घट. इति बोधः । घटत्वसमानाधिकरणो योत्यन्ताभावः , न ताव दस्तित्वा त्यन्ता भावः, किन्त्वन्याभावः, तदप्रतियोगित्वस्या स्ति त्वं सत्वात ॥ अथ - घटत्वसमानाधिकरणो योऽत्यन्ताभाव इत्युक्ते : स्ति. त्वात्यन्ताभावोपि भवितु महति , अस्तित्वात्यन्ताभावस्य नास्ति त्वस्य घटे सत्त्वात ; तादृशाभावाप्रतियोगित्वंचा स्तित्वे बाधितं, इति निरुक्तवाक्येना स्तित्वाभावस्य नास्तित्वस्य घटे निषेधः प्रा प्नोतीति चत् । - उच्पते , प्रतियोगिव्यधिकरणाभावा pratiyo For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 16 उद्देश्यतावच्छेदक सामानाधि गिरव मेषकारार्थः, तादृशाभावे करण्यंचो देश्यबोधकपद समभिव्याहार लभ्यम् । शंखः पाण्डर एवेत्यादौ प्रतियोगिव्यधिकरणाभावा प्रतियोगित्वरूप वकारार्थैकदे शे ऽभावे शंखत्वसामानाधिकरण्यस्य शंखपद समभिव्याहार लभ्यत्वात् । एवंच प्रकृते प्येवकारार्धः प्रतियोगिव्यधिकरणाभावा प्रतियोगित्वं अभावे घटत्वसामानाधिकरण्यन्तु घटपद समभि व्याहारलभ्यं । तथाच घटत्वसमानाधिकरणः प्रतियोगि व्यधिक रणो योऽभावः न ताव दस्तित्वाभावरूपं नास्तित्वं ह्रस्य प्रतियोगिता 'स्तित्वेन समानाधिकरणत्वात् । किन्त्वन्याभावः तद प्रतियोगित्वं चास्तित्वे निर्वाधमिति ॥ , तदुक्तम् पथा अत्र प्रतियोगि वैयधिकरण्याप्रवेशे पूर्वोक्तरीत्या सर्वप्रकारेणाप्यस्तित्वप्रसत्त्या नास्तित्वनिषेधे प्राप्ते ऽस्तित्वैकान्त्यमिवृत्तिपूर्वक मनैकान्न्यद्योतनाय स्यात्कारः 1 स्यात्कारप्रयोगाधीनमे वैवकारार्थे प्र तियोगि वैयधिकरण्यं पूर्व प्रवेशितम् । "L www.kobatirth.org शास्त्रमुक्तावळी । स्याच्छन्दस्य चानेकान्त विधिविचारादिषु बहुष्वर्थेषु सम्भव - त्सु इहविवक्षायशा दनकान्तार्थो गृह्यते 1 अमेकान्तत्वं नामानेक धर्मात्मकत्वं । अन्तशब्दस्य घटादा वभेदेनान्वयः । तथाचानेक धर्मात्मको घट स्तादृशास्तित्ववा नितिबोध: | - नच - स्याच्छब्देनैवा नेकान्तस्य बोधने ऽस्त्यादिवचन मनर्थक मितिवाच्यम् । स्याच्छब्देन सामान्यतोऽनेकान्तबोधनेपि विशेषरूपेणबोधनाया स्त्यादिशब्दप्रयोगात् ॥ - - Acharya Shri Kailassagarsuri Gyanmandir dhanepi nyagrodhatvena रूपेण स्या च्छन्दा दप्यनेकान्त सामान्यस्या वबोधने । शब्दान्तरप्रयोगोत्र विशेषप्रतिपत्तये ॥ " इति ॥ " , वृक्षोम्यग्रोधः इति वृक्षत्वेन रूपेण न्यग्रोधस्य बो न्यग्रोधबोधनाय न्यग्नोधपदप्रयोगः । For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सतगंगी तरंगिणी । 17 स्वा च्छन्दस्य द्योतकत्वपक्षेतु न्यायप्राप्तएवा स्त्यादिप्रयोगः । अस्त्यादिशब्दे नोक्तस्या नेकान्तस्य स्याच्छब्देन द्योतनाव । स्या च्छन्दाप्रयोगे सर्वधैकान्तव्यवच्छेदेना नेकांत प्रतिपत्ते रसम्भवात्, एवकारावचने विवक्षितार्था प्रतिपत्तिवत् । तदुक्तम् 9 न न्वभयुक्तोपि स्था च्छन्दो वस्तुनो ऽनेकांतस्वरूपत्वसामर्थ्या स्प्रतीयते, सर्वत्रैवकारवत् इति चे स्वत्यं ; प्रतिपाद्यानां स्या द्वादन्याय कौशलाभावे वस्तुसामर्थ्या तदप्रतीत्या तेषां प्रतिपत्त्यर्थं तदावश्यकत्वात् 1 प्रतिपाद्यानां स्याद्वादकौशलेच स्था स्कारा प्रयोग इष्टएव । प्रमाणादिना 'नेकान्तात्मके समस्तवस्तुनि सि द्धे कुशलाना मस्ति घट इति प्रयोगेपि स्या दस्त्येव घट इति प्रतिपत्तिसम्भवात् । 61 Acharya Shri Kailassagarsuri Gyanmandir sosyuktapi vA तज्ज्ञै स्सर्वत्रार्थात्प्रतीयते । यथैवकारोऽयोगादि व्यवच्छेदप्रयोजनः ॥ इति ॥ 93 ननु तरैः; योस्तिदादि स्स सर्वोपि स्वायत्तद्रव्यक्षेत्र कालभावेः, : / तेषा ममस्तुतत्वादेव निराससम्भवात । तथाच स्यात्कारप्रयोगो व्यर्थ इतिचे त्सत्यम् । सतु तादृशोऽर्थ शब्दा प्रतीयमानः किशा स्प्रतीयत इति चिन्तायां स्यात्कारः प्रयुज्यते । सच लिङन्त प्रतिरू पको निपातः । ननु स्याच्छन्दस्य द्योतकत्वपक्षे केनपुनशब्देनो कोनकान्तरस्या च्छब्देन चोत्यते इतिचेत - अस्त्येवट इत्यादिवाक्येना भेद वृत्त्या 'भेदोपचारेणवा प्रतिपादि वोऽनेकान्त स्याच्छब्देन द्योत्यतैति ब्रमः । सकलादेशोहि यौगपद्येना शेषर्मात्मकं पटादिरूप सर्व काळादिभिरभेदत्य भेदोपचारेणवा For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 18 www.kobatirth.org शास्त्रमुक्तावली । .) प्रतिपादयति सकलादेशस्य प्रमाणरूपत्वात् । विकलादेशस्तु क्रमेण भेदप्राधान्येन भेदोपचारेणवा सुनयैकान्तात्मकं घटादिरूप मर्थ प्रतिपादयति । विकलादेशस्य नयस्वरूपत्वात् । Acharya Shri Kailassagarsuri Gyanmandir कः पुनः क्रमः? किंवा यौगपद्यम् ? इतिचेदुच्यते । यदाताव दस्ति त्वादिधर्माणां कालादिभिर्भेदविवक्षा, तदा सत्यदिरूपैकशब्दस्य नास्ति त्वाद्यनेक धर्मबोधने शक्यभावा त्क्रमः । यदातु तेषामेव धर्माणां कालादिभि रभेदेन वृत्त मात्मरूप मुच्यते तदैकेना प्यस्त्यादिशब्देनास्तित्वादिरूपैक धर्मबोधनमुखेन तदात्मकता मापत्रस्य सकलधर्मस्वरूपस्य प्रतिपादन सम्भवा द्यौगपद्यम् ॥ , केपुन: कालादयः ? इति चेदुच्यते । कालः , आत्मरूपम्, अर्थः, सम्बन्धः उपकारः, गुणिदेशः, संसर्गः, शब्दः, इति । तत्र स्या दस्त्येव घट इत्यत्र यादृशकालावच्छेदेन घटादा वस्तिस्वं वर्तते तत्कालावच्छेदेन शेषानन्तधर्मा अपि घटे वर्तन्त इति तेषा भेककालावच्छिन्नैकाधिकरणनिरूपितवृत्तित्वं कालेना भेदवृत्तिः । . देवास्तित्वस्य घटगुणत्वं स्वरूपं तदेवा न्या नन्तगुणानामपि स्वरू पमि त्येकस्वरूपत्वमात्मरूपेणा भेदवृत्तिः । यएवच घटद्रव्यरूपो थस्तित्वस्या धार स्वएवान्वधर्माणाम प्याधारै त्येकाधारवृत्तित्व मर्थेना भेदवृत्तिः । यएवचा विष्वग्भः वः कथंचि तादात्म्यलक्षणो स्तित्वस्य सम्बन्ध स्सएवानन्तधर्माणामपी त्येक सम्बन्धप्रतियोगित्वं सम्बन्धेना भेदवृत्तिः । एवोपकारो स्तित्वस्य स्वानुरक्तत्वकरंगम् - ( 1 ) पच्च स्ववैशिष्ट्यसम्पादनं यथा नीलरक्तादि अस्तित्वेन ( 1 ) एककार्यजनकत्व सुपकारेणा भेदवृत्तिः ग्रं त्वानुरक्तत्वकरणरूपं कार्य क्रिवतं, तदेव नास्तित्वादिभिरपि क्रियतैत्येवकार्यजनकत्वं मुपपन्नम् 1 स्वानुरक्तत्वकरणं ca sva For Private and Personal Use Only I
Page #27
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तभंगी तरंगिणी । , गुणानां नीलरक्ताधुप रंजनं नीलरक्तत्वादिगुणवैशिष्टयसम्पादनमेव तदपि स्वप्रकारकधर्मिविशेष्यक ज्ञानजनकत्व पर्यवसन्नम् स्वस्य स्वानुरक्तत्वकरणंहि अस्तित्वप्रकारक घटविशेष्यकज्ञानजनकत्वम् तादृशो नकारएव नास्तित्वादिभि रशेषधर्मैः क्रियत इलेककार्यजनकत्व मुपकारेणा भेदवृत्तिः । यद्देशावच्छेदेन घटादा वस्तित्वं वर्तते तद्देशावच्छेदेनेव घंटे नास्तित्वादिधर्माः नतु कण्डावच्छेदेना स्तित्वं - पृष्ठावच्छेदेन नास्तित्वमिति देशभेदः, इत्येकदेशावच्छिन्नवृत्तित्वं गुणिदेशेना भेदवृत्तिः । यएव चैकवस्वात्मना स्तित्वस्य संसर्ग स्सएवा परधर्माणामपीत्येकसंसर्गप्रतियोगित्वं संसर्गेणा भेदवृत्तिः " ननु सम्बन्ध संसर्गयोः को विशेषः ? इति ने दुच्यते । कथंचि तादात्म्यलक्षणे सम्बन्धे भेदः प्रधानं भेदो गौणः, संसर्गेतु भेदः प्रधान मभेदो गौगः इति विशे घः 1 कथंचि तादात्म्यहि कथंचि द्भेदाभेदोभयरूपम् । तत्र भेदविशिष्टाभेद सम्बन्ध इत्युच्यते । अभेदविशिप्रभेदश्व संसर्ग ityu - 3 For Private and Personal Use Only 1 , 19 bhasti c वैशिष्ट्यसम्पादन रूपम् । नीलादिगुणै र्घटादिषु क्रियमाणस्य स्वा नुरंजनरूपस्य स्वानुरक्तत्वकरणस्य नीलादिगुणवैशिष्ट्य सम्पादनरूपतादर्शनात् । स्ववैशिष्टयसम्पादनमपि स्वप्रकारकधर्मिविशेष्यक ज्ञानजनकत्वरूपं पर्यवस्यति । घटादिषु क्रियमाणस्य नीलाविगुणवैशिष्ट्यसम्पादनस्य घटादिविशेष्यक नीलादिगुणप्रकारक ज्ञानजनकत्वापेक्षयातिरिक्तत्वादर्शनात् । एवंच स्वानुरक्तत्वकरण मन्तत स्स्वप्रकारकधविशेष्यक ज्ञानजनकत्वरूपमेव निष्पन्नम् । तथाचा स्तित्वेना स्तित्वपकारक घटविशेष्यकज्ञानस्यैव नास्तित्वेन नास्तित्वप्रकारक घटविशेष्यकज्ञानस्य जनना दस्तित्वनास्तित्वाद्यो स्स्वप्रकारकधर्मिविशेष्यक ज्ञानजनकस्वपर्यवसन स्वानुरक्तत्वकरण रूपैककार्यजनकत्वा दुपकारणाभेदवृत्ति रुपपद्यते ॥
Page #28
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org zAstrAvaLI | 20 cyate / यएवास्तीति शाब्दो स्तित्वधर्मात्मकस्य वस्तुनो वाचक स्सएवा शेषानन्त धर्मात्मकस्यापि वस्तुनो वाचकैत्येकशब्द वाच्यत्वं शब्देना भेदवृत्तिः । एवं कालादिभिरष्टविधा 'भेदवृत्तिः पर्यायार्थिक नयस्य गुणभावे द्रव्यार्थिकनयप्राधान्या dupapadyate । TH Acharya Shri Kailassagarsuri Gyanmandir द्रव्यार्थिकगुणभावे पर्यायार्थिकप्राधान्येतु नेयं गुणाना मभेदवृत्ति स्थसम्भवति । तथादि तत्र कालेन ताव दभेदवृत्ति नंसम्भवति, समकाल मेकत्र नानागुणानां परस्परविरुद्धाना मलम्भवा त; प्रतिक्षणं वस्तुनो भेदात् । सम्भवे वा तावदाश्रयस्य तावत्प्र कारेण भेदप्रसंगात् ॥ ना प्यात्मरूपेणा भेदवृत्ति स्सम्भवति नाना गुणानां स्वरूपस्य भिन्नत्वात् ; स्वरूपाभेदे तेषां परस्परभेदस्य विरोधात् ॥ नाप्यर्थेनाभेदवृत्तिः, स्वाश्रयार्थस्यापि नानात्वात, अन्यधा नानागुणाश्रयं स्यैकत्व विरोधात् ॥ नापि सम्बन्धेना भेदवृत्तिः, सम्बन्धस्यापि सम्बन्धिभेदेन भेददर्शनात ; यथा दण्डदेवदत्त सम्बन्धा दन्य 2छदेवदवदत्त सम्बन्धः ॥ नाप्युपकारेणाभेदः, अनेक गुणैः क्रियमाणस्य चोपकारस्य प्रतिनियत रूपस्था नेकत्वात्; अनेकै रुपकारिभिः क्रियमाणस्योपकारस्यैकत्व विरोधात ॥ नापि गुणिदेशाभेदः, गुणिदेशस्यापि प्रतिगुणं भेदात्, तदभेदे भिन्नार्थगुणानामपि गुणिदेशाभेदप्रसंगात् ॥ नापि संसर्गेणाभेदः संसर्गस्यापि संसर्गिभेदेन भेदात, तदभेदे संसर्गि भेदविरोधात् ॥ नापि शब्देनाभेदः, शब्दस्यार्थभेदेन भि. न्नत्वात्, सर्वगुणाना मेकशब्दवाच्यतायां सर्वार्थाना मेकशब्द वाच्यता पत्त्या शब्दान्तरवैफल्यापत्तेः ॥ एवं तत्वतो स्तित्वादीना मेकत्र वस्तु न्य भेदवृत्ते रसम्भवकालादिभि भिन्नानामपि गुणाना मभेदोपचारः क्रियते । एवं निरूपिताभ्या मभेदवृ त्त्यभेदोपचाराभ्या मेकेना स्तिनात्या दिशब्देनो पात्तस्या शेषधर्मात्मकस्य घटादिवस्तुनः स्वात्कारो द्योतकस्वति । इत्येवं पदार्थोनिरूपितः ॥ For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तभंगी त्र्ण्गिन्नी। वाक्यार्थों निरूप्यते । स्थादस्त्येव घटः, स्यावास्येव घटः, इत्य स्य स्वरूपाद्यवच्छिन्नास्तित्वाश्रयोघटः, पररूपाद्यवच्छिन्न नास्तित्वाश्र योवटः, इतिच बोधः । घटादिरूपे वस्तुनि स्वरूपादिना सत्त्वम् परक पादिनाऽसत्त्वञ्चां गीकरणीयम् । अन्यथा वस्तुत्वस्यैव विलयापतेः स्वपररूपोपादानापोहन व्यवस्थाप्यांह वस्तुनो वस्तुत्वम् ! तत्र घटस्य किं स्वरूपम् ? किंवा पररूपम् ? इतिचेत् ; - घट इत्यादिबुद्धौ प्रकारतया भासमानो घटपदशक्यतावच्छेदकीभूत सष्टशपरिणामलक्षणो यो घटत्वनामको धर्म स्सघटस्य स्वरूपं, पटत्वादिके पररूपम् । तत्र घटत्वादिरूपेणेव पटत्वादिरूपेणापि घटस्य स. त्वे घटस्य पटात्मकत्वमसंगः, पटत्वादिनव घटत्वादिना प्यसत्त्वे सर्वधा शून्यत्वापत्तिः, शशविषाणवत् । अथवा-नामस्थापनाद्रव्यभावानां मध्ये यो विवक्षित स्तत्स्वरूपं, इतर स्पररूपम् । तत्र विवक्षितेन रूपेणास्ति अविवक्षितेननास्ति । यदि विवक्षिते नापि रूपेण नास्ति , तर्हि शशविषाणव दसत्त्वमेव घटस्य प्राप्नोति । यदिचा विवक्षितेनापि रूपेणास्ति, तदा नामादीनां परस्परभेदो नस्यात् । अथवा - घटत्वावच्छिन्नेषु मध्ये यादृशघटः परिगृहाते, तनिष्ठस्थौ ल्यादि धर्मः स्वरूप, इतरघटादिव्यक्ति वृत्ति धर्मएव पररूपम् । तत्र तादृशस्वरूपेगास्ति, पररूपेणनास्ति । स्वरूपेणा प्यस्तित्वानंगीकारेऽसत्वप्रसंगः पूर्ववत । एवमग्रेपि । तादृशोघटो यदि निरुक्त पररू. पेणाप्यस्ति, तदा सर्वघटाना मैक्यप्रसंगा सामान्याश्रय व्यवहार विलोपापत्तिः । अथवा - तस्मिन्नेव घटविशेषे कालान्तरावस्थायिनि पूर्वोत्तर कुसूलान्त कपाला द्यवस्थाकलापः पररूपं, तदन्तराल वृत्ति घट पर्याय स्स्वरूपं , तेन रूपेणास्ति । इतररूपणनास्ति । yadi ku For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shaastrmuktaavlii| सूलान्तकपालाद्यात्मनापि घटोस्ति, तदा घटावस्थायां घटपर्यायस्ये. व कुसूलादिपर्यायस्था प्युपलब्धिप्रसंगः । कुसूलाद्यवस्थायामपि घ. टसत्त्वे घटपर्यायोत्पत्ति विनाशार्थ गुरुप्रयत्न वैफल्यंच । एवं - अन्त राळवृत्ति घटपर्यायात्मनापि यदि घटो नास्ति, तदा तत्काले जलाहरणादिरूपं तत्कार्य नोपलभ्येत । __ अथवा - घटादौ प्रतिक्षणं सजातीयपरिणामो जायत इति. तात्र सिद्धान्तसिद्धम् । तत्र ऋजुसूवनयापेक्षया वर्तमानक्षणवृत्ति घट. पर्यायः स्वरूपं , अतीतानागत घटपर्यायएव पररूपं । तत्क्षणवृत्ति स्वभावेन सता घटोस्ति , क्षणान्तरवृत्ति स्वभावेन नास्ति , तथा प्र्तीतेः। तत्क्षणवृत्तिस्वभावेनेव क्षणान्तरवृत्ति स्वभावना प्यस्तित्वे एकक्षणवृत्त्येव सर्व स्यात । क्षणान्तरबृत्तिस्वभावेन तन्क्षण: ति स्वभावेना प्यस्तित्वाभावे घटाश्रयव्यवहारस्यैव विलोपापत्तिः । विनष्टानुत्पन्न घटव्यवहाराभावात् । ___ अथवा - तस्मिन्नेव तत्क्षणवर्तिनि रूपादिसमुदायात्मके घटे पृधुबुनोदराद्याकारः स्वरूपं, इतराकारः पररूपं । तेन पृथुबुनोदराद्या कारण घटोस्ति , इतराकारेणनास्ति; पृथुबुनादराद्याकारसत्त्वे घट व्यवहारसत्त्वं तदभावेतदभावैति तादृशाकारनियतत्वा त्द्व्य्व्हार्स्य्। पृथुचुनोदराकारेणा प्यस्तित्वाभावे घटस्या सत्त्वापत्तिः, इतराकारणा प्यस्तित्वे तादृशाकारशून्ये पटादावपि घटव्यवहारप्रसंगः ॥ ___अथवा - रूपादिविशिष्टो घट श्चक्षुभगृह्यते इत्यस्मि व्यवहारे रूपमुखन घटागृह्यतैति रूपं स्वरूपं, रसादिःपररूपं । तब रूपामनास्ति , चक्षु रिन्द्रियमात्र ग्राह्यत्वात् । यदि चक्षु ज. न्यज्ञानविषय रतम्या प्यंगीक्रियते , तदा रसनाई न्द्रियकल्पना व्यर्था । यदिच रसादेरिव रूपस्यापि ca rindriya For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तभंगी त्र्ण्गिन्नी। जन्यज्ञानविषयता नस्या त्तदा घटस्यैवा ग्रहणप्रसंगः , रूपादिज्ञान नियतत्वात् घटादिज्ञानस्य । अथवा - शब्दभेदे ध्रुवोऽर्थभेदैति घटकुटादिशब्दानाम प्यर्थभे द स्लमभिरू ढनयार्पणात् । घटनात घटः - कौटिल्या स्कुट - इति त क्रियापरिणतिक्षणएव: शब्दस्य वृत्ति युक्ता । तत्र घटनक्रिया विषयकर्तृत्वं स्वरूपं , इतरत्पररूपं । तवाद्येना म्ति , इतरेण नास्ति । इत्यादिरीत्या स्वरूपपररूपभंदा ऊह्माः ॥ एवं घटम्य स्वव्यं मृदृष्यं , परद्रव्यं सुवर्णादि । घटो मृदात्मनास्ति, सुवर्णाद्यात्मना नगस्ति । घटस्य स्वद्रव्यात्मनेव परद्रव्यात्मनापि सत्त्वे घटो मृदामको नसुवर्णात्मक इति नियमो नस्यात् । तथाच द्रव्य प्रतिनियम विरोधः । ननु संयोगविभागादे रनेकद्रव्याश्रयत्वपि नद्रव्यप्रतिनियमो विरुद्धयत इति चेत्र । तस्या नेकद्रव्यगुणत्वेना नेकद्रव्यस्यैव स्वद्रव्यत्वात् , स्वानाश्रयद्रव्यान्तरस्यैव परद्रव्यत्वात् । स्वाना श्रयद्रव्यात्मनापि संयोगादे स्सत्वे स्वाश्रयद्रव्यप्रतिनियमव्यावातस्य तदवस्थत्वात । तथा परद्रव्यात्मनेव स्वंद्रव्यात्मनापि घटम्या सत्त्वे सकलद्रव्यानाश्रयत्वमसंगन निराश्रयत्वापत्तिः । एवं घटस्य स्वक्षेत्रं भूतलादि , परक्षेत्रं कुड्यादि । घटः स्व. क्षेबेस्ति, परक्षेत्रे नास्ति । घटस्य स्वक्षेत्रैव परक्षेत्रपि सत्त्वे प्रतिनियतक्षेत्रत्वानुपपत्तिः । परक्षेवैव स्वक्षेत्रे प्यसत्त्वेच निराधारत्वापत्तिः । तथा घटस्य स्वकालो वर्तमानकालः , परकालोऽतीतादिः । तत्र. स्वकालेस्ति, परकालेनास्ति । घटत्य स्वकालैव परकालेप सस्वे प्रात नियतकालवाभावेन नित्य वमेव स्यात् । परकालैव स्वकालेप्यसत्त्वे For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शास्त्रमुकावळी । सकलकालासम्बन्धित्वप्रसंगेना वस्तुत्वापत्तिः । कालसम्बन्धित्वमेव हि वस्तुत्वं । एवञ्च घटो घटत्वेनास्ति , पट वेन नास्ति, मृद्रव्ये णास्ति, सुवर्णद्रव्येण नास्ति , स्वक्षेत्रादस्ति, परक्षेत्रानास्ति, स्वकालादस्ति, परकालानास्तीति पर्यवसन्नं । अवार्य बोधप्रकारः - घटत्वेनेति तृतीयार्थोऽवच्छिन्नत्वं , धात्वर्थे न्वेति । असधात्वर्थोऽस्तित्वं सत्त्वपर्यवसनं । आख्यातार्थ माश्रयत्वं । तथाच-घटवावच्छिन्नास्तित्वाश्रयो घट इति प्रथमवाक्या दोधः । अवाना मधिकरणात्मकतया पटवावच्छिन्नाभावम्य घटस्वरूपत्वा त , तत्र नतमभिव्याहृता सधातोरभावोर्थः , माश्रयत्वमाख्याताथः , इति रीत्या तादृशाभावाश्रयो घट इति बोधेपि तादृशाभावा त्मकत्वमेव घटस्य सिद्धयति, अभावाना मधिकरणात्मकस्यात् । सू. तीयवाक्ये मृव्यपदोत्तर तृतीयाया भवच्छिन्नत्व मर्थः । एवमग्रेपि बोधा ऊह्याः ॥ ननु - सर्वपदार्थानामपि स्वरूपादिचतुष्टय पररूपादिचतुष्टयाभ्यां व्यवस्थाया मंगीक्रियमाणायां स्वरूपादीनां स्वरूपाद्यन्तरस्थाभावा कथं व्यवस्था स्यात् ? तेषामपि स्वरूपान्तरसद्भावे । नवस्था प्रसंगात , सुदूरमपि गत्वा स्वरूपाद्यन्तराभावेपि कस्यचिव्यवस्थायां किं स्वररूपाद्यपेक्षया सत्त्वासत्त्वसमर्थनरूपया स्वगृ हमान्यया प्रक्रियया ? यथा प्रतीति वस्तु व्यवस्थोपपत्तेः ॥ इति - चेत् - अनभिज्ञो भवान् वस्तुस्वरूपपरीक्षायाः । वस्तुस्वरूप प्रतीतिरेव स्वपररूपाचवच्छिन्न सत्त्वासत्त्वादिकं विषयी करोतीति निरूपयितु मुपक्रान्तत्वात् । अन्यथा नानानिरंकुशविप्रतिपत्तीनां निवार यितु मशक्तः । वस्तुनोहि यथैवा बाधितप्रतीति स्तथैव स्वरूपव्यवस्था , ' मानाधीनामेयसिद्धिः । इतिवचनात । एवञ्च - स्वरूपादीनां For Private and Personal Use Only
Page #33
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 25 सप्तभंगी त्र्ण्गिन्नी। स्वरूपायन्तरं प्रतीयतेवा नवा ? अन्त्ये स्वरूपान्तरं नांगीक्रियतएव । एवमपि तेषा मस्तित्व नास्तित्व व्यवस्था 'ग्रे प्रपञ्चयिष्यते । आधे स्वरूपादीनामपि स्वरूपान्तर मंगीक्रियते , प्रतीत्यनुरोधात् । न. चैव मनवस्था, यत्र स्वरूपाद्यन्तरस्य प्रतीति स्तत्र व्यवस्थोपपत्तेः । तत्र जीवस्य ताव दुपयोगसामान्यं स्वरूपं , सस्य तल्लक्षणत्वात् । ' उपयोगो लक्षण ' मिति वचनात् । तसोऽन्यो ऽनुपयोगः पररूपं । ताभ्यां सदसत्त्वे प्र्तीयेते। उपयोगसामान्यस्य च ज्ञानदर्शनान्यतरत्वं स्वरूपम् , इतर पररूपम् । उपयोगविशेवस्य ज्ञानस्य स्वाआकारनिश्चयात्मकत्वं स्वरूपम् , दर्शनस्थ किंस्विदित्यादिरूपेणा का. रग्रहणम् स्वरूपम् । ज्ञानस्यापि परोक्षस्या वैशयं स्वरूपं । प्रत्यक्ष स्य वैशचं स्वरूम् । दर्शनस्यापि चक्षुरचक्षुनिमित्तस्य चक्षुरादि जन्यार्थ ग्रहणं स्वरूपं । भवधिदर्शनस्या वधिविषयीभूतार्थ ग्रह णं स्वरूपम् । परोक्षस्यापि मतिज्ञानस्ये द्रियानिन्द्रियजन्यत्वेसति स्वार्थाकारव्यवसायात्मकत्वं स्वरूपम् । भनिन्द्रियमात्रजन्यत्वं श्रुत स्थ स्वरूपम् । प्रत्यक्षस्यापि विकलस्या वधिमनःपर्यायलक्षणस्ये न्द्रियानिन्द्रियानपेक्षत्वेसति स्पष्टतया स्वार्थव्यवसायात्मकत्वं स्वरूपम् । सकलप्रत्यक्षस्य केवलज्ञानलक्षणस्य सकलद्रव्यपर्यायसाक्षात्करणं स्वरूपम् । ततोन्य सत्त्वंतु पररूपम् । ताभ्यां सदप्तत्त्वे प्रतिपत्तव्ये । एव मुत्तरोत्तर विशेषाणामपि स्यरूपपररूपे बुद्धिमा द्भिको । तद्विशेष प्रतिविशेषाणा मनन्तत्वात् । ..ननु-प्रमेयस्य किं स्वरूपं किंवा पररूपम्? याभ्यां प्रमेयं स्यादस्ति स्यानास्तीति व्यपदिश्यतेति चेत् ? उच्यते । प्रमेयस्य प्रमेयावं sva For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शास्त्रमुक्तावळी । रूपं , घटत्वादिकं पररूपम् । प्रमेयं प्रमेयत्वेनास्ति , घटत्वादिना नास्ति ॥ __अन्येतु - "प्रमेयस्य स्वरूपं प्रमेयत्वं , अप्रमेयत्वं पररूपम् । नच - अप्रमेयत्वं प्रमेयत्वाभाव स्तचाप्रसिद्ध इति वाच्यम् ; प्रमेय. स्वाभावस्प शशविषाणादी प्रसिद्धत्वात् । नच - शशविषाणा. दीनां प्रमेयत्वाभावस्य च व्यवहारविषयत्वेन प्रमेयत्वापत्ति रिति वाच्यम् ; तत्साधकप्रमाणाभावेन प्रमेयत्वासिद्धेः । प्रमेयत्वंहि प्र माणजन्यप्रमितिविषयत्वम् , तच्च प्रमाणाभावे नोपपद्यते । एवञ्च निरुक्त स्वरूप पररूपाभ्याम् प्रमेयस्या स्तित्व्नास्तित्वोप्प्त्तिः|" इत्याहुः ॥ ननु - जीवादिद्रव्याणां षण्णां किं स्वद्रव्यं किंवा परद्रव्य m ? याभ्या मस्तित्वनास्तित्वे व्यवतिष्ठते , द्रव्यान्तरस्या सम्भवात् , इतिचे दुच्यते । तेषामपि शुद्धं सद्रव्य मपेक्ष्यास्तित्वम् तत्प्रतिपक्षं सदभाव मशुद्धद्रव्य मपेक्ष्य नास्तित्व श्चोपपद्यते ॥ ननु - महासत्त्वरूपस्य शुद्धद्रव्यस्य स्वपरद्रव्यादिव्यवस्था कथं ? तस्य सकलद्रव्यक्षेत्रकालभावात्मकत्वात् , तद्व्यतिरेकेणा न्यद्रव्याद्यभावात् । इति चेन्न; - शुद्ध द्रव्यस्यापि सकलद्रव्यक्षेत्रकालाद्यपेक्षया सत्त्वस्य, विकलद्रव्याद्यपेक्षया : सत्त्वस्यच, व्यवस्थि तेः । ' सत्ता सप्रतिपक्षका ' इति वचनात् । ___ एतेन सकलक्षेत्रकालव्यापिनो गगमस्य सकलकालक्षेत्रापेक्षया सत्वं यत्किश्चि क्षेत्रकालापेक्षया । सत्वश्च निरूपितम् pratipattavyam । For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तभंगी त्र्ण्गिन्नी। ननु - अस्तित्वमेव वस्तुनस्स्वरूपं, नपुन नास्तित्वं , तस्य पररूपाश्रयत्वात् । यदिच पररूपाश्रितमपि नास्तित्वं वस्तुनः स्वरूपं , तदा पटगतरूपादिकमपि घटस्य स्वरूपं स्यात् ; इति चेन्न उभयस्यापि स्वरूपत्वे प्रमाणसद्भावात् । तथाहि - घटस्य स्व रूपाचवच्छिन्नास्तित्वं पररूपाद्यवच्छिन्न नास्तित्वंच प्रत्यक्षेणैव गृह्यते । घटो घटत्वेनास्ति पटत्वेननास्ती त्यबाधित प्रतीतेः । अनुमानप्रयोगश्च - अस्तित्वं स्वभावेना विनाभूतं- विशेषणत्वात , सा धर्म्यवत् । यथा साधर्म्य वैधह्णा विनाभूतं - तथास्तित्वं वभावेन नास्तित्वेना विनाभूतम् । अविनाभूतत्वंच नियमेनै काधिकरणवृत्तित्वम् ॥ ननु - घटो ऽभिधेयः प्रमेयत्वा दित्यादिहेतौ वैधर्माविरहेपि सा. धर्म्यम् दृश्यतैति साधर्म्यस्य वैधाविनाभूतत्वाभावा न दृष्टान्तसंग तिः, इतिचेदुच्यते । साधर्म्यन्नाम साध्याधिकरणवृत्तित्वेन निश्चितत्वं । वैधयंच साध्याभावाधिकरणावृत्तित्वेन निश्चितत्वम् । एवंचा भिधेयत्वाभावाधिकरणे शशशृंगादा ववृत्तित्वेन निश्चितत्वं प्रमेयत्वस्य वर्त त इति तादृशतो वैध मक्षत मिति । एवं-नास्तित्वं स्वाभावेना स्तित्वेना विनाभूतम् , विशेषणत्वात् । वैधर्म्यवत् , इत्यनुमानेनापि तयो रविनाभावसिद्धिः । - ननु-पृथिवी तरेभ्योभिद्यते, गन्धवत्त्वा दित्यादि केवल व्यतिरोकि हेतौ वैधयं साधर्येण विनापि वर्ततैति निरुक्तानुमाने दृष्टान्तासंगतिरितिचेन्न । केवलव्यतिरेकिहेतावपि साधर्म्यस्य घटादावेव सम्भधात । इतरभेदाधिकरणे घटे गन्थवत्त्वरूपहेतो निश्चितत्वेन साध म्यस्या क्षतत्वात् । पशभिन्न एव साधयं न पक्ष इति नियमाभावात् । For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28 शास्त्रमुक्तावळी । भथ-शशविषाणादौ नास्तित्व मस्तित्वेन विनापि दृश्यते, इति घेत ? अत्र वदामः । गोमस्तकसमवायित्वेन यदस्तीति प्रसिद्धम् विषा पं, त च्छशादिमस्तकसमवायित्वेन नास्तीति निश्चीयसे । मेषादिसम वायित्वेन यानि रोमाणि सन्तीति प्रसिद्धानि- तान्येव कूर्मादिसमवाधिखेन न सन्तीति निश्चीयन्ते । वनस्पति सम्बन्धित्वेन यदस्तीति प्रसिद्धं कुसुमं - तदेव गगनसम्बन्धित्वेन नास्तीति निश्चीयते । तथाचा स्तित्वं नास्तित्वंच परस्पर मविनाभूतमेव वर्तते । - अपरेतु . " यथा देवदत्तादिशब्दानां देवदत्तशरीरावच्छिन्नात्म न्येव शक्तिः, (1) देवदत्तो जानाति सुखमनुभवतीत्यादि प्रयोगानुरोधात् , तथा मण्डूकादिशब्दानामपि मण्डूकादिशरीरावच्छि. ना त्मन्येव शक्ति अंगीकरणीया । एवंच कर्मादेशवशा नानाजाति (1) देहसम्बन्ध मन्तरा 'त्मनो ज्ञानाद्यसम्भवात , शरीरस्य ज्ञानसुखाद्यवच्छेदकत्वात् शरीरस्य ज्ञानाश्रयत्वासम्भवाच्चेति भावः । अत्रच यद्यपि शरीरसंयोगमन्तरा 'ऽत्मनो ज्ञानसुखाचसम्भवेन शरीर स्य तदवच्छेदकत्वपि देवदत्तादिशब्दानां शरीरावच्छिन्नात्म चाचित्व मावश्यकम् , नहि देवदत्त स्सन्ध्या मनुतिष्ठतीत्यादौ सन्ध्या वन्दनस्य द्विजत्वमन्तरा 5 सम्भवात् द्विजत्वादिकमपि देवदत्तशब्दस्या। भवति । तथापि देवदत्तादिशब्दानां शरीरमात्रपरत्व वादिमत खण्डनेन आत्मवाचिवस्थापने तात्पर्या न दोषः । उक्तमयोगयो देवदलशब्दस्या ममात्र बाचित्येपि देवदतो गौर इत्यायनुरोधेन शरीरस्यापि तगादवाच्यत्व माययमिति dhyeyam । For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तभंगी त्र्ण्गिन्नी। सम्बन्ध मापन्नस्य जीवस्य (1) मण्डूकभवावाप्ती तत्पदषाच्यता मास्कन्दतः पुन युवतिजन्म न्यवाप्ते यशिखण्डक स्सएवायमिति प्रत्यभिज्ञानविषयै कजीव सम्बन्धित्वा त्सएव मण्डूकशिखण्ड इति तस्य प्रसिद्धत्वा मण्डूक शिखण्डस्या स्तित्वम् । मण्डूकशरीरावच्छि नात्मसम्बन्धिनो मण्डूकशरीर समानकालीन शिखण्डस्याभावाच्च । नास्तित्वम् । यदिच देवदत्तादिशब्दो मण्डूकादिशब्दश्च तत्त. च्छरीरवाचकएव , देवदत्तौत्पन्नो विनष्ट इत्यादि व्यवहारात्, सच बन्धम्प्र त्येकत्वेन वर्तमानस्य जीवस्यापि बोधको भवतीति मतं । तदा मण्डूकशरीराकारेण परिणत पुद्गल (2) द्रव्यस्या प्यनाद्यन्त. परिणामस्य क्रमेण युवतिभुक्ताहारादि केशभावान्त परिणामा च्छि खण्डक निष्पत्ते मण्डूकशिखण्डस्थास्तित्वम् , मण्डूकशरीररूपेण परिणतपुद्गलद्रव्यस्थ तत्काले केशपरिणामाभावाञ्च नास्तित्वं सि. यति । एवं वन्ध्यापुत्र शशनरखरविषाण कूर्मरोमादिष्वपि योज्यम् । आकाशकुसुमेतु - अस्तित्व नास्तित्वो पपत्तिरित्थम् । यथा - वनस्पतिनाम कर्मोदयापादित विशेषस्य वृक्षस्य पुष्पमिति व्यपदिश्यते , पुष्पभावेन परिणतपुद्गलद्रव्यस्य तादृशवृक्षापेक्षया भि. नत्वेपि तेन व्यानत्वात् ; तथाऽऽकेशेनापि पुप्पस्य व्याप्तत्वं समान मि त्याकाश कुसुम मिति व्यपदेशो युक्त्ः॥ अथ मल्लिका तो पकारापेक्षया मल्लिकाकुसुम मिति व्यपदिश्यते , नत्वाकाशकुसुम (1) मण्डूकभवावाप्तिः - मण्डूकजन्मप्राप्तिः । (2) एतन्मते परमाणुस्थानीयं पुद्गलाख्यं द्रव्य म्ण्गीक्रिय्ते। परमाणुरेव vaa। For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org W शास्त्रमुक्तावळी । मिति : कुलुमस्याकाशेनोपकाराभावात् शकृता वगाहनरूपो पकार मादाय काशकुसुम मिति व्यपदेशस्य दु वरत्वात् ॥ किंच - वृक्षा स्प्रच्युतमपि कुसुम माकाशा न प्रच्यव त इति नित्य मेवा काश sambandho vartate " 93 " - Acharya Shri Kailassagarsuri Gyanmandir yadica मल्लिकालता जन्यत्वा न्मल्लिका कुसुम मित्युच्यते, तदा ष्स्काशस्यापि सर्वकार्ये व्ववकाशप्रदत्वेन कारणत्वा दाकाश कुसुममिति व्यवहारो दुर्वारः ॥ अथा काशापेक्षया पुष्पस्य भिन्नत्वा नाकाश कुसुममिति व्यवहार इतिचेत् - भिन्नत्वं किं कथंचित् ? सर्वधावा? आधे मल्लिका कुसुम मित्यपि व्यवहारो माभूत, मल्लिकापेक्षया कथञ्चिद्भित्वात्पुष्पस्य । अन्त्ये त्वाकाशापेक्षया पुष्पस्य सर्वधा भिन्नत्व मसि द्धम् । द्रव्यत्वादिना कथंचि दभेदस्यापि सद्भावात् । तस्मान्मल्लिकाकुसुम माकाश कुसुम मित्यनयो कोपि विशेषैति सिद्धान्तस्या स्तिनास्त्या त्मकत्वम् ॥ इत्याहुः ॥ ; iti cetra ; For Private and Personal Use Only B atha अस्त्येवजीव इत्यत्रा स्तिशब्दवाच्या दर्शा द्विन्नस्वभावो जीव शब्दवाच्योऽर्थस्स्यात ? अभिन्नस्वभावेवा ? यद्यभिन्नस्वभाव स्तदा जीवशव्दार्थोऽस्तिशब्दार्थ चैकएवेति सामानाधिकरण्य विशेषणविशेष्यभा वादिकं नस्यात् । घटःकलश इत्यादि सामानाधिकरण्या द्यभाववत् । तदन्यतरपदाप्रयोगप्रसंगश्च । किंच सत्त्वस्य सर्वद्रव्यपर्याय विषयत्वा तदभिन्नस्वभावस्यापि जीवस्य तथात्वं प्राप्तमिति सर्वस्य तत्वस्य जी : वत्वप्रसंगः । यदिन रस्तिशब्द वाच्या दर्शा द्विन्नएव जीवशब्द वा च्योऽर्थः कल्प्यते, तदा जीवस्था सद्रूपत्वप्रसंग: / अस्तिशब्दवाच्या दर्थान्नित्वात् । प्रयोगश्च नास्ति जीवः अस्तिशब्दवाच्यापेक्षया आका
Page #39
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तभंगी त्र्ण्गिन्नी। भिन्नत्वात् , शशविषाणवत् । अस्तित्वस्य जीवाद्भिनत्वव त्सकलार्थेभ्योपि भिन्नत्वा निराश्रयत्वा दभावप्रसंगः । नच - जीवादिभ्योभिन्नम प्यस्तित्वं समवायेन जीवादिषु वर्ततैति वाच्यं, तम्यान्यत्रनिराकरणात् । इतिचेत् , अत्रोच्यते । अस्तिशब्दवाच्य जीवशब्द. वाच्यार्थयो व्यार्थादेशा दभिन्नत्वम् , तयोः पर्यायार्थादेशा द्भिवत्वमि त्यनेकान्तवादिनां न कोपिदोषः , तथा प्रतीतेः । इत्यने व्यक्ती भविष्यति ॥ इति प्रथमद्रिईयभंग दयं निरूपितम् । अथ तृतीय भंगस्तु निरूप्यते । घट स्स्यादस्तिच नास्तिचेति तृतीयः । घटादिरूपैक धर्मिविशे ध्यक क्रमार्पित विधिप्रतिषेधप्रकारक बोधजनकवाक्यत्वं तल्लक्षणम् । क्रमार्पित स्वरूप पररूपाद्यपेक्षया 5 स्तिनास्त्यात्मको घट इति निरूपित प्राय्म्। सहार्पितस्वरूप पररूपादिविवक्षायां स्या दवाच्यो घट इति चतु. र्थः । घटादिविशेष्यका वक्तव्यत्वप्रकारक बोध जनकवाक्यत्वम् तल्लक्षणम । - ननु-कथ मवक्तव्यो घटः, इति चे दवबूमः । सर्वोपि शब्दः प्रधानतया न सत्त्वासत्त्वे युगप प्रतिपादयति , तथा प्रतिपादने शब्द स्य शक्त्यभावात् , सर्वस्य पद स्यैक पदार्थविषयत्वसिद्धेः । अस्तीतिपदंहि सत्तावाचकं नासत्त्वं प्रतिपादयति , तथा नास्तीतिपद mala For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शान्त्रमुक्तावळी । त्ववाचकं न सत्तां बोधति । अस्त्यादिपदस्या स्तित्व नास्तित्वोभय धर्मवाचकावेच तदन्यतरपदाप्रयोगप्रसंगः । ____ ननु - सर्वेषां पदाना मेकार्थत्वनियमे नानार्थकपदोच्छेदापत्तिः, इति चेन्न, - गवादिपदस्यापि स्वर्गा बनेकार्थविषयतया प्रसिद्धस्य तत्त्वतो । नेकत्वात् , सादृश्योपचारादेव तस्यकत्वन व्यवहरणात । भन्यथा * सकलार्थस्या प्येकशब्दवाच्यत्वापत्ते रर्थभेदेना नेकशब्दप्रयोग वैफल्यात् । यथैवहि समभिरूर्3हनयापेक्षया शब्दभेदा ढुवोऽर्थ भेद स्तथाऽर्थभेदादपि शब्दभेद सिद्धएव । अन्यथा वाच्यवाचक नियमव्यवहार विलोपात् । एतेन - एकस्य वाक्यस्य युगप दनेकार्थविषयत्वं प्रत्याख्यातम्, स्यादस्तिनास्त्येव घटः- स्वरूप पररूपादि चतुष्टयाभ्यामिति वाक्य. स्यापि क्रमार्पितोभय विषय धर्मतयो ररीकृतस्य उपचारादेवैकत्वांगीकाराव ॥ अथवा - तत्र क्रमशो विवक्षितम् य दुभयप्राधान्य मेकं , तदेवा स्तिनास्तिशब्दाभ्या मभिहितमिति तादृश वाक्य स्यैकार्थाभिधायित्वादेव कवाक्यत्वमिति नदोषः । सर्वस्य वाक्य स्यैकक्रियाप्रधानतयै कार्थविषयत्वप्रसिद्ध रेकार्थबोधनशक्ति शब्दस्य सिद्धा । नहि शब्दानां वचनसामर्थ्य सूचनसामर्थ्यवा 'तिक्रम्या र्थबोधने प्रवृत्ति स्तम्भवति । भस्तिशब्दस्यहि सत्त्वमात्रवचने सामर्थ्य विशेषो ना सत्त्वा धनेकधर्म वचने । निपातानां वाच. कत्वपक्षे स्यादिति शब्दस्या नेकान्तसामान्यवचने सामर्थ्यविशेषो न पुन रेकान्तवचने, ना प्यनेकान्त विशेषवचने, तेषां द्योतकत्वपक्षे चा नेकान्तसूचने सामर्थ्यविशेषो नान्यत्रेति वचनसूचनसामर्थ्य मतिक्रम्य शब्दप्रयोगो वृद्धव्यवहारेषु कापि न दृष्टचरैति ॥ For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तभंगी तरंगिणी । ननु - यथासङ्केतं शब्दप्रवृत्तिदर्शना शुगप त्सदसत्त्वयो स्तले तित शब्द स्तद्वाचकोऽस्तु , शशानचो यो स्संकेतित सनितिसंझाशब्दघर ; युगप चन्द्रसूर्ययो स्संकेतितपुष्पवन्तादिपदवद्वा । इतिचेन्न । - संकेतस्यापि वाच्यवाचकशक्त्यनुरोधेनैव प्रवृत्तेः । नहि वाच्यवाचकशक्त्यतिलंघनेन संकेतप्रवृत्ति दृष्टचरी । यथा - कर्तु रयसो दारुलेखने शक्ति तथा वज्रलेखनेस्ति , यथावा वनलेखने तस्या शक्ति नेतथा दारुलेखने , यथाच दारुणः कर्मणो 5 यसा लेख्यत्वे शक्ति तथा वज्रस्यास्ति , यथावा वज्रस्य तत्राशक्ति नतथा दारुणोपीति , निश्चयः । एवं शब्दस्यापि सकृ देकस्मि नेवार्थे प्रतिपादनशक्ति रनेकस्मि बर्थे पुनः प्रतिपादना शक्तिः , तथा - एकस्यैवा र्थस्यै कपदवाच्यताशक्ति नपुन रनेकस्यापीति निश्चयः । पुष्पवन्तादिशब्दानामपि क्रमेणा र्थद्धयप्रतिपादन एव सामर्थ्य मिति न दोषः ॥ __ जनु - सेना वन युद्ध पंक्ति माला पानक ग्राम नगरादि शब्दाना मनेकार्थप्रतिपादकत्वं दृष्ट मिति चेत्र ; - करि तुरग रथ पदाति समूहस्यैवै कस्य सेनाशब्देनाभिधानात , वृक्षसमूहस्य वनशब्देन , पुष्पसमूहस्य मालाशब्देन , गुडादिद्रव्यसमूहस्य पानकशब्देन, प्रासादादिसमूहस्य नगरशब्देन , चाभिधाना, नै कशब्देना नेकार्थ प्रतिपादनं दृश्यते । नन्नेवं - वृक्षावितिपदं वृक्षद्वयबोधकं वृक्षाइतिच बहुवृक्षवोधकं कथ मुपपद्यतैति धेत ? पाणिन्यादीना मेकशेषारम्भा जैने न्द्राणा मभिधानस्य स्वाभाविकत्या दिति ब्रमहे । तत्रैकशेषपक्षे For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शास्त्रमुक्तावळी । द्वाभ्यामेव वृक्षशब्दाभ्यां वृक्षद्वयस्य बहुभिरेव वृक्षशब्दै बहूनां वृक्षाणा मभिधाना कशब्दस्य सकृ दनेकार्थ बोधकत्वम् । लुप्तावशिष्टशब्दयो स्लाम्या दक्षरूपार्थस्य समानत्वा चैकत्वो पचारात्त बेकशब्द प्रयोगोपपत्तिः । अभिधानस्य स्वाभाविकत्वपक्षेच वृक्षशब्दो द्विबहुवचनान्त स्स्वभावत एव द्वित्वबहुत्व विशिष्टं वृक्षक पार्थ मभिदधाति । वृक्षावित्यत्रहि वृक्षत्वावच्छिन्नो वृक्षशब्दार्थः, द्वित्वंच द्विवचनार्थः, प्रत्ययार्थस्य प्रकृत्यर्थेऽन्वयात् द्वित्वविशिष्टौ वृक्षाविति बोध्ः। वृक्षाइत्यत्रच बहुवचनार्थों बहुत्वमिति बहुत्वविशिष्टा वृक्षा इति बोधः । यद्यपि द्वितीयपक्ष एकस्यैव वृक्षपदस्या नेक वृक्षबोधकत्वं प्रामम् । तथा प्यनेकधर्मावच्छिन्नार्थबोधकत्व मेकपदस्य नास्तीति - नियमः । एवंच वृक्षा इति बहुवचनान्तेनापि वृक्षपदेन वृक्षरूपैक धर्मावच्छिन्नस्यैव बोधो नान्यधर्मावच्छिन्नस्य । तथाचा स्त्यादि पदेना प्यस्तित्वादि रूपै कधर्मावच्छिन्नस्य बोध स्सम्भवति , नतु - नास्तित्वादि धर्मान्तरावच्छिन्नस्येति ॥ ननु - वृक्षा इति प्रत्ययवती प्रकृतिः पदम् , ". प्तिङन्तं पदम् " इति वचनात् । तथाच - वृक्षाइति बहुवचनान्तेन बहुत्व वृक्षत्वरूपानेक धर्मावच्छिन्नस्य बोधा देकपदस्था नेक धर्मा वच्छिन्नबोधकत्वं नास्तीति नियमस्य भंगप्रसंगः । तदुक्तम्" अनेकमेकंच पदस्य वाच्यं वृक्षा इति प्रत्ययव प्र्कृत्या|" इति । इतिचेत्सत्यम्, एकपदस्य प्रधानतयाऽनेकधर्मावच्छिन्नबोधकत्वं. नास्तीति नियमस्यो क्तत्वात् । प्रकृतेच प्रथमती वृक्षशब्दो वृक्षवरूप. For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सतभंगी तरंगिणी । जात्यवच्छिन्नं द्रव्यं बोधयति । ततो लिंग संख्यां चेति शाब्दबोधः क्रमे गैव जाय्ते। ततुक्तम् " स्वार्थ मभिधायशब्दो निरपेक्षो द्रव्य माह समवेतम् । समवेतस्यतुवचने लिंगसख्यां विभक्तियुक्तस्सन् । " इति । एवं प्रधानभावेन वृक्षत्वावच्छिन्नस्य प्रतीति र्गुणभावेन बहुत्वसंख्याया इति न कश्चिदोषः । अथैकस्य पदस्य वाक्यस्यवा प्रधानभावेना नेक धर्मावच्छिन्न वस्तु बोधकत्वानंगीकारे प्रधानभावना शेषधर्मात्मकस्य वस्तुनः प्रकाशकं प्रमा णवाक्यं कथ मुपपद्यते? इतिचेत्-कालादिभि रभेदवृत्त्या भेदोपचारेणवा द्रव्यपर्यायनयार्पितेन सकलस्य वस्तुनः कथनात् । इति निरूषितं praash। ननु 'सत्त्वासत्त्वे' इतिद्धन्द्धतमासपदं सत्त्वासत्त्वयोः प्राधान्येन बोधकम् । " उभयपदार्थप्रधानोद्वन्द्वः" इतिवचनात् , एवंच कथ भवाच्यत्वं सदसत्त्वात्मकवस्तुनः ? इतिचेन्न - इन्द्रस्यापि क. मेणैवा र्थद्वयप्रत्यायन समर्थत्वेन गुणप्रधानभावस्य तत्रापि सत्त्वात् । अतएव - " अभ्यर्हितं पूर्वम् " इतिप्रधानभूतार्थस्य पूर्वनिपातानुशासनं संगच्छते । अस्तुवा - द्वन्द्व उभयस्यापि प्राधान्येनबोधः । अथापि प्रधानभावना स्तित्व नास्तित्वोभयावच्छिन्नस्य धर्मिणः प्रति पादक शब्दाभाषा दवाच्यत्व मक्षतम् । नच - ' सदसत्त्वविशिष्टं वस्तु ' इत्यनेन द्वंदर्भित तत्पुरुषेग सदसत्त्वविशिष्टपदेन तदुभयधर्मावच्छिन्नस्य वस्तुनो बोधसम्भवा For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शास्त्रमुक्तावळी । दिति वाच्यं , तत्र सदसत्त्ववैशिष्टयस्यैव प्रधानतया तयो रप्रधानत्वात् । " उत्तरपदार्थप्रधान स्तत्पुरुषः" इति वचनात । सस्मा त्सकलवाचक रहितत्वा त्स्या दवक्तव्यो घटैति सिद्धम् ॥ तच्च न सर्वधैवा वक्तव्यं , अवक्तव्यशब्देना स्य वक्तव्यस्यात् । अत स्स्यादवक्तव्यो घट इति चतुर्थ भंगः । इति केचि याचक्षते । तत्रेदं चिन्त्यं , अवक्तव्यशब्दस्या भिधेयं किमिति । नच - प्रधानभूत सदसत्त्वरूपधर्मावच्छिन्नं वस्तु भवक्तन्यशब्देना भिधीयत इति वाच्यम् ; तथा सति तस्य सकलवाचकरहितत्वक्षतेः, अवक्तव्यशब्दस्य तद्भाचकस्य सत्त्वात् , एकपदस्य प्रधानभूता नेकधर्मावच्छिन्न वस्तुबोधकत्वं नास्तीति नियमस्य भंगप्रसंगाच्च । किश्च - यथा 5 वक्तव्यमिति पदं सांकेतिकं तादृशोभयधर्मा वच्छिन्नस्य वाचकं, तथा सांकेतिक मन्यदपि तद्धाचकं कुतो नभवति ? ननु - अन्यस्य सांकेतिकपदस्य क्रमेणे सादृशधर्मावच्छिन्नवस्तुबोधकत्वमितिचेत् ; अवक्तव्यपदस्यापि युगप तद्बाचकत्वं माभूत् । यथा - सांकेतिकपदान्तरेण सत्त्वासत्त्वादिधर्मावच्छिन्नं वस्तु क्रमेण प्रतीयते , तथा 5 वक्तव्यपदेनापि , उभयो विशेषाभावात् । अवक्तव्यपदेनहि वक्तव्यत्वाभावरूपधर्मावच्छिन्नं वस्तु प्रतीयते , नतु सत्त्वासत्त्वादिरूपानेकधर्मावच्छिन्नं वस्त्विति सर्वानुभवसाक्षिक मेतत् ! ..... अथैवम् - " उक्तिचा वाच्यतैकान्ते ना वाच्यमिति युज्यते । " इति स्वामिसमन्तभद्राचार्यवचनं कथं संघटते ? सत्त्वासत्त्वविशिष्टस्य बस्तुन सर्वधा 5 वाच्यत्वे तस्या वाच्यशब्देनापि vA. For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तभंगी त्र्ण्गिन्नी। ध्यत्वं नस्यादिति तत्र प्रतिपादनात् , इति चेन्न; तदर्थापरिज्ञानाव । भयंखलु तदर्थः, सत्त्वायकैकधर्ममुखेन वाच्यमेव वस्तुयुगप प्रधानभूत सत्त्वासत्त्वोभयधर्मावच्छिन्नत्वेना पाध्यम , ताश धस्तुनः सत्त्वायेकधर्ममुखेनाप्य वाच्यत्वे पाच्यत्वाभावधर्ममुखेना वाच्यशब्देनापि वाच्यत्वं नस्या दिति । एतादृशव्याख्या मपहाय सवासत्त्वोभयरूपेणा वाच्यं वस्तु तादृशरूपेणैवा वाच्यशब्देन वाच्यं भवतीति व्याख्याने येन रूपेणा वाच्यम् वस्तु - तेनैव रूपेण वाच्यम् प्राप्तमिति येन रूपेण सत्त्वं तेनैव रूपेणा सत्त्व मप्यंगीक्रियताम् । तथाच -. " विरोधा नोभयकान्यं स्या दादन्यायवेदिनाम् । " इति तदीयवचनमेव विरुद्धयते । सिद्धान्तविदस्तु - भवक्तव्यएष घट इत्युक्ते सर्वधा घटस्या वक्तव्यत्वं स्यात् , तथाचा स्तित्वादिधर्ममुखेनापि घटस्य प्रथमादिभंगै रभिधानं नस्यात् , अतः स्यादिति निपातप्रयोगः । तथाच सत्त्वादिरूपेण वक्तव्यएव घटो युगप प्रधानभूत सत्त्वासत्त्वोभय रूपेणा वक्तव्यदति चतुर्थभंगार्थ निष्कर्ष इति माहुः ॥ व्यस्तसमस्तद्रव्यपर्याया वाश्रित्य चरमभंगत्रय मुपपादनीयम् । तथाहि - व्यस्तं द्रव्यं समस्तो सहार्पितो द्रव्यपर्याया वाश्रित्य स्या दस्ति चावक्तव्यएव घट iti pNcmbhNgH। घटादिरूपैक धर्मिविशेष्यक सत्त्वविशिष्टावक्तत्वप्रकारक बोधजनकवाक्यत्वं तल्लक्षणम् । तत्र द्रव्यापणा दस्तित्वस्य युगप व्यपर्यायार्पणा दवक्तव्यत्वस्यच विवक्षितत्वात । -TANI2rs - For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शास्त्रमुक्तावळी । . सथा व्यस्तं पर्यायं समस्तौ द्रव्यपर्यायो चाश्रित्य स्या नास्ति चावक्तव्यएव घट इति षष्ठः । तल्लक्षणंच घटादिरूपैक धर्मिविशेष्यक नास्तित्वविशिष्टा वक्तव्यत्व प्रकारक बोधजनक वाक्यत्वम् । एवम् व्यस्तो क्रमर्पितौ समस्तौ सहार्पितौच द्रव्यपर्याया वाश्रित्य स्या दस्ति नास्ति चावक्तव्यएव घट इति सप्तमभंगः । घटादिरूपैकवस्तुविशेष्यक सत्त्वासत्त्वविशिष्टावक्तव्यत्व प्रकारक बोधजनक वाक्यत्वं तल्लक्षणम् । इति संक्षेपः ॥ भत्र - द्रव्यमेव तत्त्वं , अतस्स्यादस्तीति भंग एकएवेति सांख्य मत मयुक्तम् ; - पर्यायस्यापि प्रतीतिसिद्धत्वात । तथा - पर्यायएव सत्वं, अत स्स्या नास्तीति. भंगएवेति सौगतमतमपि युक्तिदुर्गतम् ; द्रव्यस्यापि प्रतीतिसिद्धत्वात् । एव मवक्तव्यमेव वस्तुतत्वमि त्यव क्तव्यत्वैकान्तोपि स्ववचनपराहतः , सदा मौनव्रतिकोह मितिवत् । एवमेवा न्येषा मेकान्तानां प्रतीतिपराहतत्वा दनेकान्तवादएघा वतिष्ठते । ननुच - अनेकान्तेपि विधिप्रतिषेधरूपा सप्तभंगी प्रवर्ततेवा नवा ? यदि प्रवर्तते - तदा' नेकान्तस्य निषेधकल्पनाया मेकान्तएव प्राप्तैति तत्पक्षोक्त दोषानुषंगः । अनवस्थाच । तादृशैकान्तस्या प्य परानेकान्त कल्पन या विधिप्रतिषेधयो वक्तव्यत्वात् । यदि सा न प्रवर्तते- तदा सर्व वस्तुजातं सप्तभंगी संवलित मिति सिद्धान्तव्या घात्ः। इति चन्न , - प्रमाणनयार्पणाभेदा तत्रापि तदुपपतेः । तथाहि - एकान्तो द्विविधः - सम्य गेकान्तो मिथ्र्यकान्त इति । अनेकान्तोपि द्विविधः , सम्य गनेकान्तो मिथ्यानेकान्त iti । tatra For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तभंगी त्र्ण्गिन्नी। सम्य गेकान्त स्ताव प्रमाणविषयीभूता नेक धर्मात्मक वस्तुनिष्ठे कधभगोचरो धर्मान्तराप्रतिषेधकः । मिथ्यकान्त स्त्वेकधर्ममात्रावधार णेना न्याशेषधर्मनिराकरणप्रवणः । एव मेकत्र वस्तु न्यस्तित्व नास्तित्वादि नानाधर्मनिरूपणप्रवणः प्रत्यक्षानुमानागमाविरुद्ध स्सभ्य गनेकान्तः । प्रत्यक्षादिविरुद्धा नेक धर्मपरिकल्पनं मिथ्याने कान्तः । इति । तत्र सभ्यगेकान्तो नयः, मिथ्यकान्तो नया भासः । सम्य गनेकान्तः प्रमाणं ; मिथ्यानेकान्तः प्रमाणाभा सः । इति व्यपदिश्यते । तथाच- सम्यगेकान्त सम्यगनेकान्ता वाश्रित्य प्रमाण नयार्पणाभेदात , स्यादेकान्तः, स्यादनेकान्तः, स्यादुभयः, स्यादवक्तव्यः, स्या देकान्तश्चावक्तव्यश्च, स्यादनेकान्तश्चावक्तव्यश्च, स्यादेकान्तोनेकान्तश्चा घक्तव्य श्चेति सप्तभंगी योज्या । तत्र नयार्पणा देकान्तो भवति , एकधर्मगोचरत्वा वयस्य । प्रमाणा दनेकान्तोभवति , अशेषधर्मनिश्चयात्मकत्वा प्रमाणस्य । य धनेकान्तो ऽनेकान्तएव न त्वेकान्तैतिमतम् । सदा - एकान्ताभावे तत्समूहात्मकस्या नेकान्तस्या प्यभाव प्रसंगः, शा. खाद्यभावे वृक्षाद्यभाववत । इत्येवं मूलभंगद्वयोसिद्ध उत्तरेच भंगा. एवमेव योजयितव्याः ॥ इयंच सप्तभंगी नित्यत्वा नित्यत्वैकत्वानेकत्वादि धर्मेष्वपि नि. रूपयितव्या । यथा स्यानित्योघटः, स्यादनित्योघट इतिमूलभंगद्ध यं, घटस्य द्रव्यरूपेण नित्यत्वा पर्यायरूपेणा नित्यत्वात् । तदुक्तम् । " समुदेति विलयमृच्छति भावोनियमेन पर्ययनयेन । नोदेति नोविनश्यति द्रव्यनयालिङ्गितोनित्यम् ॥ " iti । For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शास्त्रमुक्तावळी । ननु- स्यानित्योपटैत्यत्र स्याच्छन्दः कथञ्चिदर्थकः, अवच्छिन्न. स्वं संसर्गः, द्रव्यरूपावच्छिन्न नित्यत्ववान् घट इसिबोधश्च प्रथमवाक्यस्य युक्तः । द्वितीयवाक्येचा नित्यपदस्य नित्यभेदोऽर्थः, एवंच पर्यायरूपावच्छिन्न नित्यभेदवान् घटैति बोधः प्राप्नोति । सचायुक्तः । द्रध्यरूपेण नित्ये घटे नित्यभेदस्य बाधितत्वात् ; भेदस्य व्याप्यवृत्तित्वात् । इति चेदुच्यते :- मूले वृक्ष संयोगीने त्यबाधित प्रतीत्या भेदस्या प्यव्याप्यवृत्तित्व मंगीक्रियत एव । भव्याप्यवृत्तित्वंच प्रकृते प्रतियोगिवृत्तित्वम् । संयोगिभेदस्य प्रतियोगी संयोगवान् वृक्षः, तवृत्तित्वं संयोगिभेदस्या क्षतम् । वृक्षे मूलावच्छेदेन संयोगिभेदस्य सत्त्वात् । तथाच घटेपि पर्यायावच्छेदेन नित्यभेदो वर्तत इति पर्यायरूपावच्छिन्न नित्यभेदवान् घट इति बोधे न कापि क्षतिरिति बोध्यम् । . . एकत्वानेकत्व सप्तभंगी यथा - स्या देको घटः , स्या दने को घटैति मूलभंगद्धयम् । द्रव्यरूपेणैको घटः , स्थासकोशकु. सूलादिषु मृव्यस्यैकस्या नुगतत्वात् , तस्योलता सामान्यरूपस्वात् । पर्यायरूपेणा नेको घटः, रूपरसाधनेकपर्यायात्मकत्वात् घटस्य । . नन्वेवमपि सर्व वस्तु स्था देकं स्या दनेकमिति कथं संग. च्छते ? सर्वस्य वस्तुनः केनापि रूपेणे क्याभावात् । नच - सत्त्वादिरूपेण सर्वस्यैक्यं सम्भवतीति वाच्यम् ; सत्वस्यापि सकलवस्तुव्यापिन एकस्य सिद्धान्त विरुद्धत्वात । सदृशपरिणामस्यैकैकव्यक्तिगतस्य ततद्वयक्त्यात्मकस्य प्रतिव्यक्ति भिन्नस्यैव सिद्धान्त सिद्वत्वात् । तदुक्तम् - " उपयोगोलक्षणम्" इति सूत्रे तत्वार्थश्लोकवाति ke - For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तभंगी त्र्ण्गिन्नी। " नहि वयं सदृशपरिणाम मनेकव्यक्तिव्यापिनं युगप दुपगच्छामो ऽन्यत्रोपचारात् " इति । सूवितंच माणिक्यनन्दिस्वामिभिः - " सदृशपरिणाम स्तिर्यक् खण्डमुण्डादिषु गोत्ववत् " इति । विवृतंचैत मार्ताण्डे - ___" सदृशपरिणामात्मक मनेकं तिर्य सामान्यं " इति । तस्मा त्सत्त्वस्यापि तिर्यक्सामान्यरूपस्य प्रतिव्याक्ति भिन्नत्वात् कथं सर्वस्य वस्तुन स्सत्त्वेन रूपे गैक्यम् ? इतिचेत् ;- अत्रब्रमः । सतासामान्य मेका नेकात्मकमेव सिद्धान्ते स्वीकृतम् । सत्त्वंहि व्य - त्यात्मनाऽनेकमपि स्वात्मनैकंभवति । पूर्वोदाहसपूर्वाचार्य वचनानां च सर्वधैक्य निराकरणपरत्वात् । अन्यथा उत्तासामान्यस्य सर्वधा नेकत्वे पृथक्त्वैकान्तपक्षएवा दृतस्यात । तथाच " पृथक्त्वैकान्त प. क्षेपि " इत्यादि स्वामिसमन्तभद्राचार्यवचनं तद्व्याख्यानभूत मकळं कादिवचनंच विरुद्धयते । अनेक व्यक्यनुगतस्यै क धर्मस्यानंगी. कारे सादृश्यमेव दुर्वचनम् , यत स्तद्भिवत्वेसति तद्गत भूयो ध व. त्वम् सादृश्यम् । यथा - चन्द्रभिन्नत्वेसति चन्द्रगतालादकरत्यादि मुखे चन्द्रसादृश्यम् , एवं घटयोरपि परस्परसाययं घटत्वरूपैकधर्म मादायैवोपपद्यते । अन्यथा साधारणधर्मा साधारणधर्म व्यवस्थैव न घटते । अनेकव्यक्ति वृत्तित्वमेव हि साधारणत्वम् । तस्मा सत्त्वादिना सर्वस्यैक्यम् जीवादिद्रव्यभेदेना नेकत्वम् चोपपत्रम् । तदिदमाहुः स्वामिसमन्तभद्राचार्याः " सरसामान्यातु सर्वैक्यं पृध्ग्द्र्व्यादिभेद्त्ः। For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 42 शास्त्रमुक्तावळी । . भेदाभेद विवक्षाया मसाधारणहेतुवत् ॥ " इति । यथा-हेतुः पक्षधर्मवादिभेद विवक्षाया मनेकः, हेतुवनकश्च । तथा सर्व सत्त्वादिभि रेकं जीवद्रव्यादिभेदेना नेकमिति तदर्थः । प्र पंचित श्वाय मर्थो देवागमालंकार इति नेहो च्यते । अत्रा प्यनेक पदस्यैक भिन्नार्थकतया एकस्मिन् घटादा वेकभेदः कथं वर्तत इतिचोद्ये, पर्यायावच्छेदेन वर्तते- यथा वृक्षे मूलावच्छेदेन संयोगिभेद इतिः, पूर्वव परिहारो बोध्य्ः। .. एवं अयं स्याजीवः स्यादजीव इति मूलभंगद्वयम् । तत्रोपयो गात्मनाजीवः, प्रमेयत्वाद्यात्मना जीव इति तदर्थः । तदुक्तं भट्टाकळंकदेवः - " प्रमेयत्वादिभि धमै रचिदात्मा चिदात्मकः । ज्ञानदर्शनत स्तस्मा चेतनाऽचेतनात्मकः ॥ " इति । अजीवत्वंच प्रकृते जीववृत्तिप्रमेयत्वादि धर्मवत्वम् , जीवत्खंच ज्ञानदर्शनादिमत्त्व मिति द्रष्टव्यम् । - नन्वय मनेकान्तवाद श्छलमात्रमेव , तदेवास्ति तदेव नास्ति, तदेव नित्यं तदेवानित्यमिति प्ररूपणारूपत्वा दनेकान्त वादस्य । इति चेन्न; -- छललक्षणाभावात । अभिप्रायान्तरेण प्रयुक्तस्य शब्दस्या र्थान्तरं परिकल्प्य दूषणाभिधानं छलमिति छलसामान्य लक्षणम् ! यथा नवकम्बळोयं देवदत्तैति वाक्यस्य नूतनाभिप्रायेण प्रयुक्तस्या थान्तर माशंक्य कश्चिद्दषयति , नास्य नवकम्बळा स्सन्ति दरिद्रत्वात ; नस्य द्विकम्बळवश्वमपि सम्भाव्यते ; ku For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सप्तभंगी तरंगिणी । 43 प्रसक्तिरेव ' तो नवेति । प्रकृतेचा नेकान्तवादे तादृश छलद्धक्षणस्य नास्ति, अभिप्रायान्तरेण प्रयुक्तस्य शब्दस्या र्थान्तर परिकल्पनाभावात् ॥ , अथ संशयहेतु रनेकान्तवादः एकस्मिन्वस्तुनि विरुद्धाना मस्तित्व नास्तित्वादि धर्माणा मसम्भवात ; एकवस्तुविशेष्यकविरुद्ध नानाधर्मत्रकारक ज्ञानंहि संशयः । यथा स्थाणुवी नवे त्याकारकज्ञानं एकधर्मिविशेष्यक स्थाणुत्व तद्भावप्रकारक ज्ञानत्वात्संशयः । तथाचा स्तित्व नास्तित्वादिरूप विरुद्ध नानाधर्मप्रकार क घटादिरूपैक वस्तुविशेष्यक ज्ञानजनकत्वा त्संशयहेतु रनेकान्त वादः । इतिचेन्न ; विशेषलक्षणोपलब्धेः । संशयोहि सा मान्यप्रत्यक्षाद्विशेषाप्रत्यक्षा द्विशेषस्मृतेश्व जायते । यथा स्थाणु पुरुषोचिते देशे नातिप्रकाशा न्धकारकलुषायां वेळाया मूर्ध्व मात्रं सामान्यं पश्यतः वक कोटर पक्षिनीडादीन् स्थाणु गला विशेषा न्वख संयमन शिरः कण्डूयन शिखा बन्धनादीन्पुरुषगतां चानुपलभमानस्य तेषां च स्मरतः पुरुष स्यायं स्था गुर्वा पुरुषोवेति संशय उपपद्यते 1 अनेकान्त वादे च विशेषोपल-for cafada स्वरूप पररूपादि विशेषाणां प्रत्यर्थ मुपलम्भात । तस्माद्विशेषेओपलब्धे रनेकान्तवादी न संशयहेतुः । भथैवमपि संशयदुर्वार:, तथाहि घटादावस्तित्वादि धर्माणां साधकाः प्रतिनियता हेतव स्लन्तिवा नवा ? नचे द्विप्रतिपन्नं प्रति प्रतिपादनासम्भवः । सन्तिचे देकत्र वस्तुनि परस्परांवरुद्धास्ति त्व नास्तित्त्वादिसाधक हेतुसद्भावा त्संशयो दुर्वारः । इतिचेन्न अस्तित्वनास्तित्वयो रवच्छेदकभेदेनाप्यमाणयो विरोधाभावात । यथा एकस्यैव देवदत्तस्यै कांपेक्षया पितृत्व मन्यापेक्षया पुत्रत्वंच , , Acharya Shri Kailassagarsuri Gyanmandir - For Private and Personal Use Only -
Page #52
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44 शास्त्रमुक्तावळी । परस्परमविरुद्धम् । ययाचा न्वयव्यतिरेकि धूमादिहेतौ सपक्षे महानसादी सत्त्वं विपक्षे महाह्रदादा वसत्त्वंच परस्पर मविरुद्धम् । तथा स्तित्व नास्तित्वयो रपि । तयो विरोध श्चानुपदमेव स्पष्टं परिहरिष्यते ॥ ननु * अनेकान्तवादे विरोधादयो ऽष्टदोषा सम्भवन्ति । तथाहि . एकत्रार्थे विधिप्रतिषेधरूपा वस्तित्व नास्तित्वधर्मी नसम्भवतः, शीतोष्णयोरिव भावाभावयोः परस्परं विरोधात् । अस्तित्वंहि भावरूपं, विधिमुखप्रत्ययविषयत्वात् । नास्तित्वंच प्रतिषेधरूपं , नझुल्लिखितप्रतीतिविषयत्वात् । यत्रास्तित्वं तत्र नास्तित्वस्य विरोधः , यत्रच नास्तित्वं तत्रास्तित्वस्य विरोधः , इति विरोधः ॥ अस्तित्वस्या धिकरण मन्य नास्तित्वस्या धि. करण मन्य दि त्यस्तित्व नास्तित्वयो वैयधिकरण्यम् , / तच्च विभिन्नाधिकरणवृत्तित्वम् ॥ येन रूपेणा स्तित्वं येनच रूपेण ना. स्तित्वं ताशरूपयो गपि प्रत्येक मस्तित्वनास्तित्वात्मकन्वं वक्त व्यम् , तच्च स्वरूपपररूपाभ्यां , तयोरपि प्रत्येक मस्तित्वनास्तित्वात्मकत्वं स्वरूपपररूपाभ्या मित्यनवस्था , / अप्रामाणिकपदार्थ परम्परापरिकल्पना विश्रान्त्यभाव श्चानवस्थे त्युच्यते ॥ येन रूपेण सत्त्वं तेन रूपेणा सत्त्वस्यापि प्रसंगः , येन रूपेण चा. सत्त्वं तेन रूपेण सत्त्वस्यापि प्रसंगः, इति संकरः । " सर्वषां युगपत्प्राप्ति स्संकरः । " इत्यभिधानात् ॥ येन रूपेणसत्त्वं तेनरूपेणा सत्त्वमेव स्या नतु सत्त्वं , येन रूपेणचासत्त्वं तेन सत्त्वमेव स्या न विसत्त्वं , इति व्यतिकरः परस्परविषयगमनं For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तभंगी त्र्ण्गिन्नी। व्यतिकरः" इति वचनात ॥ सत्त्वासत्त्वात्मकत्वेच वस्तुन इदमित्थमेवोति निश्चेतु मशक्ते स्संशयः ॥ ततश्चानिश्चयरूपा प्रतिपत्तिः ॥ तत स्सत्त्वासत्त्वात्मनो वस्तुनो ऽभावःता इति ॥ ___ अब बदन्त्यभिज्ञाः । कथंचि त्प्रतीयमाने स्वरूपाद्यपेक्षया वि वक्षितयो स्सत्त्वासत्त्वयोः प्रतीयमानयो ने विरोधः । अनुपलम्भसाध्योहि विरोधः । नहि स्वरूपादिना वस्तुन स्सत्त्वे तदैव पररूपादिभि रसत्वस्या नुपलम्भोस्ति । स्वरूपादिभि स्सत्त्वस्येव पररूपादिभि रतत्त्वस्यापि प्रतीतिसिद्धत्वात । न खलु वस्तुन स्सर्वधा भाषएव स्वरूपं, स्वरूपेणेव पर रूपेणापि भावप्रसंगात् । नाप्यभावएव , पररूपेणेव स्वरूपेणा प्यभावप्रसंगात् । - ननु - पररूपेणालत्वं नाम पररूपासत्त्वमेव । नहि घटे - पटस्वरूपाभावे घटो नास्तीति वक्तुं शक्यम् । भूतले घटाभावे भूतले घटो नास्तीति वाक्यप्रवृत्तिवत् घटे पटस्वरूपाभावे पटो नास्तीत्येव वक्तुमुचितत्वात । इति चेन्न; - विचारासहत्वात् । घटादिषु पररूपासत्वं पटादिधर्मो घटधर्मोवा ? नाद्यः , व्याघा तात् । नहि पटरूपासत्त्वं पटेस्ति । पटस्य शून्यत्वापत्तेः । नच स्वधर्भः स्वस्मिन्नास्तीति वाच्यम् , तस्य स्वधर्मत्व विरोधात् । पटधर्मस्य घटाद्याधारकत्वायोगाच । अन्यथा वितानविविताना कारस्यापि तदाधारकत्व प्रसंगात । अन्त्यपक्षस्वीकारेतु विवादो विश्रान्तः , भावधर्मयोगा भावात्मकत्वव दभावधर्मयोगा दभावा स्मकत्वस्यापि स्वीकरणीयत्वात् , एवंच घटो नास्तीति prayoga For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शास्त्रमुक्तावळी । उपपन्नः । अन्यथा यथैवा भावधर्मयोगे प्यस वस्या तथैव भावधर्म योगेपि सन्नस्यात् । ननु -- घटे पटकपासत्वं नाम घट निष्ठाभाव प्रतियोगित्वम् । तच्च पट धर्मः । यथा भूतले घटो नास्ती स्यत्र भूतलनिष्ठाभाव प्रतियोगित्वमेव भूतले नास्तित्वं, तच्च घटधर्मः । इतिचेन्न; - तथापि पररूपाभावस्य घटधर्मत्वाविरोधात, घटाभावस्य भू. तल धर्मत्ववत् । तथाच घटस्य भावाभावात्मकत्वं सिद्धम् । कथंचि तादात्म्य लक्षणसम्बन्धेन सम्बन्धिन एव स्वधर्मत्वात् । नन्वेवरात्या घटस्य भावाभावात्मकत्वे सिद्धपि घटोस्ति पटो नास्तीत्येव वक्तव्यम् । पटाभाव प्रतिपादनपर वाक्यस्य तथा प्र. वृत्तेः । यथा भूतले घटोनास्तीति घटाभावप्रतिपादन परं वाक्यम् प्रवर्तते - नतु भूतलं नास्तीति , तथा प्रकृते पटाभावस्य घटास्मकत्वेपि पटोनास्तीत्येव प्रयोगो युक्तः । अभावबोधकवाक्यस्य प्र तियोगिप्रधानत्वात् । यथा घटप्रागभावस्य कपालात्मकत्वेपि कपालदशायां घटोभविष्यतीत्येव प्रागभाव प्रतिपादकः प्रयोग दृष्टः, नतु कपालोभविष्यतीति । यथा च घटध्वंसस्यो तर कपालात्मकत्वीप घटानष्टैत्येव प्रयोगः, तथा प्रकृतेपि । इतिचेदुच्यते; - घटस्य भावाभावात्मकत्वे सिद्धे ऽस्माकं विवादो विश्रान्तः, समाहि तसिद्धेः ! शब्दप्रयोगस्तु पूर्वपूर्वप्रयोगानुसारेण भविष्यति । नहि पदार्थ सत्ताधीन शब्दप्रयोगः । तथाहि - देवदत्तः पचती. ति प्रयोगोवर्तते । तब देवदत्तपदार्थ शरीरंवा ? आत्मावा? शरीर विशिष्टामावा ? आये देवदत्तस्थ शरीरं पचतीति प्रयोगापत्तिः । For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तभंगी त्र्ण्गिन्नी। द्वितीये देवदत्तस्यात्मा पचतीति प्रयोगापत्तिः । शरीरविशिष्टात्मापचतीति प्रयोगाभावा तृतीयपक्षेपि नोपपत्तिः । तथाच प्रतिपादितप्रयोगाभावे पूर्वपूर्वप्रयोगाभाव एव शरणम् । तथाच पूर्वपूर्व प्रयोगानुगुण्येन प्रयोगप्रवृत्ते शब्दप्रयोगस्य पर्यनुयोगानहत्वात । किश्च-घटादौ वर्तमानः पररूपाभावो घटा द्भिन्नोऽभिन्नोवा? यदि भिन्न स्तस्यापि परत्वा तदभाव स्तत्र कल्पनीयः । अन्यथा तस्य परत्वानुपपत्त्या घटादेः कथंचि दसद्रूपत्वासि । तदभावकल्पनायां चानवस्था , तस्यापि परत्वात् । घटादिषु पररूपस्या तानवितानाकारस्या भावाभावपरिकल्पनायां तेषां घंट-- त्वापत्तिश्च, निषेधद्धयेन प्रकृतरूपसिद्धेः । यद्यभिन्न स्तर्हि सिद्धं स्वस्मा दभिन्न भावधर्मेण घटादौ सत्त्वव दभावधर्मेण तादृशेना सत्त्वमपि स्वीकरणीयमिति । ननु - स्वरूण भावएव पररूपेणाभावः , पररूपेणा भावएवच स्वरूपेण भावैति भावाभावयो रेकत्र वस्तुनि भेदाभावा दस्तुनः कुत स्तदुभयात्मकता , इतिचेत ; भावाभावापेक्षणीयस्य निमित्तस्य भेदा. दिति ब्रमः । स्वद्रव्यादिकंहि निमित्त मपेक्ष्य भावप्रत्ययं जनय. त्यर्थः, परद्रव्यादिकंचा भावप्रत्ययं , इत्येकत्वद्वित्वादि संख्याव देकवस्तुनि भावाभावयो भेदः । नोकत्र द्रव्ये द्रव्यान्तर मपेक्ष्य द्वित्वादिसंख्या प्रकाशमाना स्वात्ममात्रापेक्ष्यैकत्वसंख्यातो न्या न प्रतीयते । नाप्येकत्व द्वित्वरूपोभयसंख्या तद्वतो भिन्नैव, द्रव्य स्या संख्येयत्वप्रसंगात् । संख्यासमवाया द्रव्यस्य संख्येयत्व मि. लिनु न , कथंचि तादाम्यव्यतिरेकेण समवायासम्भवात । तस्मा For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शास्त्रमुक्ताकळी । सिद्धो' पेक्षणीयभेदा संख्याव सत्वासत्वयो भेंदः । भिन्नयो श्चा. नयो रेकवस्तुनि प्रतीयमानत्वा त्को विरोधः । ननु - सत्त्वासत्त्वयो रेकवस्तुनि प्रतीति मिथ्यति चेन्न; बाधकाभावात् । विरोधो बाधकैति चेन्न; परस्पराश्रयापत्तेः , सतिहि विरोधे प्रतीते स्तेन बाध्यमानत्वा मिथ्यात्वसिद्धिः, तत. श्व सत्स्वासत्त्वयो विरोधसिद्धिः । इति । / ... किश्च - विरोध स्ताव विधा व्यवतिष्ठते, वध्यघातकभावेन , सहानवस्थानात्मनावा , प्रतिबद्धय प्रतिबन्धक रूपेणवा । तत्राये त्वहिनकुला न्युदकादि विषयः । सचैकस्मिन् काले वर्तमानयो संयोगे सति भवति , संयोगस्यानेकाश्र यत्वात् द्वित्ववत् । नासंयुक्त मुदक मनिं नाशयति, सर्वत्राग्नयभा व प्रसंगात् । तत स्सति संयोगे बलीयसो तरकाल मितर द्वाध्यते । नहि तथा 'स्तित्व नास्तित्वयोः क्षणमात्रम प्येकस्मि वृत्ति रस्तीतिभवता भ्युपगम्यते , यतो वध्यघातकभावरूपो विरोध स्तयोः क - ल्प्येत्त । यदिचैकस्मिं स्तयो वृत्ति रभ्युपगम्यते, तदा तयो स्तु ल्यवलत्वा न वध्यघातक भावः ॥ नापि सहानवस्थान लक्षणो विरोधः , सचैकत्र कालभेदेन वर्तमानयो भवति , यथा - आम्रफले श्यामतापीततयोः । उत्पद्यमानाहि पीतता पूर्वकालभावि नीं श्यामतां नाशयति । नहि तथाऽस्तित्वनास्तित्वे पूर्वोत्तरकालभा विनी। यदि स्यातां - अस्तित्वकाले नास्तित्वाभावा जीवसत्तामात्र सर्व प्राप्नुवीत । नास्तित्वकाले चास्तित्वाभावा तदाश्रयो बन्धमोक्षादि व्यवहारो विरोध मुपगच्छेत । सर्वधैवासतः पुनरा त्मलाभाभावात् , सर्वधाच सतः पुन रभाव प्राप्त्यनुपपते naitayo For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra धः सप्तभंगी तरंगिणी । 49 तथास्तित्वनास्तित्वयोः प्रतिबध्य प्रति सहानवस्थानं युज्यते ॥ बन्धक भावरूप विरोधोपि न सम्भवति । यथा - सति मणिरूपप्रति बन्धके वह्निना दाहो न जायतैति मणिदाहयोः प्रतिबध्य प्रतिषन्धकभावो युक्तः, नहि तथा 'स्तित्वकाले नास्तित्वस्य प्रतिबंस्वरूपेणास्तित्वकालेपि पररूपादिना नास्तित्वस्य प्रतीति , सिद्धत्वात् iti ॥ , www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 yattu शीतोष्णस्पर्शयोरिवेति दृष्टान्तकथनम् 7 तदसत्, एकव धूपघटादा ववच्छेदकभेदेन शीतोष्णस्पर्शयो रुपलम्भा तयोरपि विरोधासिद्धेः । यथैकत्र चलाचलात्मनो वृक्षादौ रक्तारक्तात्मनो घंटादा वावृत नावृतात्मनो शरीरादौ चोपलम्भा दविरोध स्तथा सत्त्वासत्त्वयोरपि ॥ एतेन वैयधिकरण्य मपास्तम्, सत्त्वासत्त्वयो रेकाधिकरणतया प्रतीति सिद्धत्वात् ॥ , यच्चानवस्थानदूषणमुक्तम्, तदपि ननिकान्तवादिनां दोषः । अनन्तधर्मात्मकस्य वस्तुनः स्वयं प्रमाण प्रतिपन्नत्वेनाभ्युपगमात्, अ प्रामाणिकपदार्थ परम्परा परिकल्पनाविरहात् । एतेन संकरव्यतिकरावपि निरस्तौ, प्रतीति सिद्धेर्थे कस्यापि दो पस्याभावात दोषाणां प्रतीत्यसिद्ध पदार्थ गोचरत्वात् । संशयादयश्च पूर्वमेव निरस्तमायाः । इत्यन्यत्रविस्तरः । For Private and Personal Use Only athaiva मुपपत्त्या विरोधादि दोषाभावे प्रतिपादितेपि मिथ्यादर्शनाभि निवेशा तत्व मप्रतिपद्यमानं पुरुषं प्रति सार्वलौकिक हेतुवाद मात्रित्योच्यते । स्वष्टार्थ सिद्धिमिच्छताप्रवादिना हेतुः प्रयोक्तव्यः, 7
Page #58
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शास्त्रमुक्तावळी । प्रतिज्ञामात्रेणा र्थसिद्ध रभावात् । सचहेतुः स्वपक्षस्य साधकः प. रपक्षस्य दूषकश्च । येनरूपेण हेतो स्साधकत्वम् येनच रूपैदषकत्वं न तादृशे रूपे हेतो रत्यन्तभिन्ने , तयो हैं तुधर्मत्वेन हेत्वपेक्षयाकथञ्चि दभिन्नत्वात् । नहिं तयो 3त्वपेक्षया 'नन्यत्वा थेन रूपेण खा धकत्वम् तेन रूपेण दूषकत्वं च सम्भवतीति संकरः, येन रूपेणसाधकत्वं तेन रूपेण दूषकत्वमेवेति व्यतिकरोवा , साधकत्वदूष. कत्वयो विरोधोवा सम्भवति ; ( 1 ) तथा : नेकान्त प्रक्रियाया मपि विरोधादिदोषानवतारः । वस्तुतस्तु- अनेकान्तप्रक्रियायां सर्वेषां प्रवादिनामपि प्रतिपत्तिरेव । एकाने कात्मकस्य वस्तुन सर्वसम्मतत्वात् । सांख्यास्तावत् - सत्वरजस्तमसा साम्यावस्था प्रधानमित्याहुः । तेषां मते प्रसादलाघव शोषतापवारणादि भिन्नस्वभावाना मनेकात्मना मेकप्रधानात्मकत्व स्वीकारेण कान कात्मकवस्तुतः स्वीकृतत्वात् । ननु प्रधान नामकं वस्तु नास्ति, साम्यावस्था मापन्ना स्सत्व रजस्तमोगुणाएव प्रधानम् , सत्त्वरजस्तमसां समूहे प्रधानपदशक्ते स्वीकारादिति चेन्न तथा प्येकानेकात्मकवस्तुस्वीकारस्था क्षतत्वात् । समुदायसमुदायिनो रभेदा समुदायिनां गुणाना मनेकेषां समुदायस्य चैकस्या भेदाभ्युपगमात् । (1) यथै कस्यैव हेतो रेकरूपेण स्वपक्षसाधकत्वं तदन्यरूपेण परपक्षदूषकत्व मित्यंगीकारेपि तादृशहेतौ वर्तमानयोः कथंचि द्भिन्नाभिन्नयो स्तादृशरूपयो स्लंकरो व्यतिकरो. विरोधश्च नसम्भवन्ति , तथैव सत्त्वासत्त्वयो रप्यकत्र वर्तमानयो स्तदभावो निर्वाश्य इति भावः । ( इतिटिप्पणी) For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तभंगी त्र्ण्गिन्नी। नैयापिकास्तु - द्रव्यत्वादिकं सामान्यविशेष मभ्युपगच्छन्ति । भनुवृत्तिव्यावृत्तिप्रत्यय विषयत्वा द्रव्यत्वादिकं सामान्यविशेषः । द्रव्यं द्रव्य मित्यनुगत बुद्धिविषयत्वा त्सामान्यम् । गुणो नद्रव्यं कर्म नद्रव्यमिति व्यावृत्तिबुद्धिविषयत्वा द्विशेषाति । एवंच सामान्यविशेषात्मकत्व मेकस्पाभ्युपगतम् । एवं गुणत्वं कर्मत्वं च सामान्यविशेषैति बोध्यम् । - सौगतास्तु - मेचकज्ञान मेक मनेकाकार मभ्युपगच्छन्ति । पञ्चवर्णात्मकं रत्नं मेचकम् । तज्ज्ञानं नैकप्रतिभासात्मकमेव , चित्रज्ञानत्वविरोधात । नीलपीतादि नानाकारज्ञानहि चित्रज्ञानं , नवेकाकारमेव । नापि मेचकज्ञान मनेकमेव , मेचकज्ञान मिद मित्यनुभवविरोधात् , इमानि मेचकज्ञानानी त्यनुभवप्रसंगाच्च । ततश्च सदेकानेकात्मकं चित्रज्ञानं सौगतादीना मभिमतम् । चार्वाकास्तु . " पृथिव्यापस्तेजोवायुरिति चत्वारि तत्वानि, तेभ्य श्चैतन्यं , किण्वादिभ्यो मदशक्तिवत् " इति पार्हस्पत्यसूत्रानुरोधा त्प्रथिव्यादिभूतचतुष्टयपरिणाम चैतन्यमिति वदन्ति । तन्च न पृथिव्याद्यपेक्षया अतिरिक्त मेकं ते रभ्युपगम्यते, तत्वान्तर प्रसंगात् , भूतचतुष्टयवादव्याघातात । नापि पृथिव्यादिक मेकैक मेव तत, घटादेरपि चेतनत्वापत्तेः । किन्तु पृथिव्या द्यनेकास्मक मेकं चैतन्यमिति । . मीमांसकास्तु - प्रमाप्रमिति प्रमेया कारमेकं ज्ञानम् , घटमहमानामीत्यनुभवात ; ज्ञानानां स्वतः प्रकाशत्वात् , इतिवदन्ति । तत्रानेक पदार्थ निरूपित विषयताशा ल्येकं ज्ञाने स्वीकृतम् । विषय. तानां च ज्ञानस्वरूपत्वा ताशविषयतात्रयात्मकमेकं ज्ञानं स्वीकृत miti । For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra 62 शास्त्रमुक्तावळी । एवंरीत्या मतान्तरे वनेकान्त प्रक्रिया बुद्धि मद्भि होति सर्व म्स्स्दात्म्। भनेकभंगै राक्रान्ता सिद्धान्ताम्बुधिसंगता । करोतु विद्धदानन्द सप्तभंगीतरंगिणी ॥ . श्रीम पचगुरु देवेभ्यो नमः । प्लवंगसंवत्सरे वैशाख शुद्ध अष्टम्यांतिथौ ब्रहस्पतिवासरे पुष्यनक्षत्रे सुकर्मनामयोगे रजिवाकरणे एवंविधगशुभमुहूर्ते ' संजा ' नगरे श्रीमदादितिर्थेश्वरस्वामिसन्निधौ कटकलने वीरनामग्रामवासिनाश्रीमदनन्तसेन देवस्वामिनां प्रियाग्राशप्येण घिमलदासेन सप्तभंगीनाम तर्कग्रन्थो लिखितः । करकृतमपराध क्षन्तुमर्हन्ति सन्तः । जिनागमेभ्योजिनमुनिभ्यो नमोनमः ॥ For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only