________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तभंगी तरंगिणी। भिन्नत्वात् , शशविषाणवत् । अस्तित्वस्य जीवाद्भिनत्वव त्सकलार्थेभ्योपि भिन्नत्वा निराश्रयत्वा दभावप्रसंगः । नच - जीवादिभ्योभिन्नम प्यस्तित्वं समवायेन जीवादिषु वर्ततइति वाच्यं, तम्यान्यत्रनिराकरणात् । इतिचेत् , अत्रोच्यते । अस्तिशब्दवाच्य जीवशब्द. वाच्यार्थयो व्यार्थादेशा दभिन्नत्वम् , तयोः पर्यायार्थादेशा द्भिवत्वमि त्यनेकान्तवादिनां न कोपिदोषः , तथा प्रतीतेः । इत्यने व्यक्ती भविष्यति ॥
इति प्रथमद्रिीयभंग दयं निरूपितम् ।
अथ तृतीय भंगस्तु निरूप्यते ।
घट स्स्यादस्तिच नास्तिचेति तृतीयः । घटादिरूपैक धर्मिविशे ध्यक क्रमार्पित विधिप्रतिषेधप्रकारक बोधजनकवाक्यत्वं तल्लक्षणम् । क्रमार्पित स्वरूप पररूपाद्यपेक्षया 5 स्तिनास्त्यात्मको घट इति निरूपित प्रायम्।
सहार्पितस्वरूप पररूपादिविवक्षायां स्या दवाच्यो घट इति चतु. र्थः । घटादिविशेष्यका वक्तव्यत्वप्रकारक बोध जनकवाक्यत्वम् तल्लक्षणम । - ननु-कथ मवक्तव्यो घटः, इति चे दवबूमः । सर्वोपि शब्दः प्रधानतया न सत्त्वासत्त्वे युगप प्रतिपादयति , तथा प्रतिपादने शब्द स्य शक्त्यभावात् , सर्वस्य पद स्यैक पदार्थविषयत्वसिद्धेः । अस्तीतिपदंहि सत्तावाचकं नासत्त्वं प्रतिपादयति , तथा नास्तीतिपद मल
For Private and Personal Use Only