________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
W
शास्त्रमुक्तावळी ।
मिति : कुलुमस्याकाशेनोपकाराभावात्
शकृता वगाहनरूपो पकार मादाय काशकुसुम मिति व्यपदेशस्य दु वरत्वात् ॥ किंच - वृक्षा स्प्रच्युतमपि कुसुम माकाशा न प्रच्यव त इति नित्य मेवा काश सम्बन्धो वर्तते "
93
"
-
Acharya Shri Kailassagarsuri Gyanmandir
यदिच मल्लिकालता जन्यत्वा न्मल्लिका कुसुम मित्युच्यते, तदा Ssकाशस्यापि सर्वकार्ये व्ववकाशप्रदत्वेन कारणत्वा दाकाश कुसुममिति व्यवहारो दुर्वारः ॥ अथा काशापेक्षया पुष्पस्य भिन्नत्वा नाकाश कुसुममिति व्यवहार इतिचेत् - भिन्नत्वं किं कथंचित् ? सर्वधावा? आधे मल्लिका कुसुम मित्यपि व्यवहारो माभूत, मल्लिकापेक्षया कथञ्चिद्भित्वात्पुष्पस्य । अन्त्ये त्वाकाशापेक्षया पुष्पस्य सर्वधा भिन्नत्व मसि द्धम् । द्रव्यत्वादिना कथंचि दभेदस्यापि सद्भावात् । तस्मान्मल्लिकाकुसुम माकाश कुसुम मित्यनयो कोपि विशेषइति सिद्धान्तस्या स्तिनास्त्या त्मकत्वम् ॥ इत्याहुः ॥
;
इति चेत्र ;
For Private and Personal Use Only
B
अथ अस्त्येवजीव इत्यत्रा स्तिशब्दवाच्या दर्शा द्विन्नस्वभावो जीव शब्दवाच्योऽर्थस्स्यात ? अभिन्नस्वभावेवा ? यद्यभिन्नस्वभाव स्तदा जीवशव्दार्थोऽस्तिशब्दार्थ चैकएवेति सामानाधिकरण्य विशेषणविशेष्यभा वादिकं नस्यात् । घटःकलश इत्यादि सामानाधिकरण्या द्यभाववत् । तदन्यतरपदाप्रयोगप्रसंगश्च । किंच सत्त्वस्य सर्वद्रव्यपर्याय विषयत्वा तदभिन्नस्वभावस्यापि जीवस्य तथात्वं प्राप्तमिति सर्वस्य तत्वस्य जी : वत्वप्रसंगः | यदिन रस्तिशब्द वाच्या दर्शा द्विन्नएव जीवशब्द वा च्योऽर्थः कल्प्यते, तदा जीवस्था सद्रूपत्वप्रसंग: । अस्तिशब्दवाच्या दर्थान्नित्वात् । प्रयोगश्च नास्ति जीवः अस्तिशब्दवाच्यापेक्षया
आका