SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तभंगी तरंगिणी। व्यतिकरः” इति वचनात ॥ सत्त्वासत्त्वात्मकत्वेच वस्तुन इदमित्थमेवोति निश्चेतु मशक्ते स्संशयः ॥ ततश्चानिश्चयरूपा प्रतिपत्तिः ॥ तत स्सत्त्वासत्त्वात्मनो वस्तुनो ऽभावःता इति ॥ ___ अब बदन्त्यभिज्ञाः । कथंचि त्प्रतीयमाने स्वरूपाद्यपेक्षया वि वक्षितयो स्सत्त्वासत्त्वयोः प्रतीयमानयो ने विरोधः । अनुपलम्भसाध्योहि विरोधः । नहि स्वरूपादिना वस्तुन स्सत्त्वे तदैव पररूपादिभि रसत्वस्या नुपलम्भोस्ति । स्वरूपादिभि स्सत्त्वस्येव पररूपादिभि रतत्त्वस्यापि प्रतीतिसिद्धत्वात । न खलु वस्तुन स्सर्वधा भाषएव स्वरूपं, स्वरूपेणेव पर रूपेणापि भावप्रसंगात् । नाप्यभावएव , पररूपेणेव स्वरूपेणा प्यभावप्रसंगात् । - ननु - पररूपेणालत्वं नाम पररूपासत्त्वमेव । नहि घटे - पटस्वरूपाभावे घटो नास्तीति वक्तुं शक्यम् । भूतले घटाभावे भूतले घटो नास्तीति वाक्यप्रवृत्तिवत् घटे पटस्वरूपाभावे पटो नास्तीत्येव वक्तुमुचितत्वात । इति चेन्न; - विचारासहत्वात् । घटादिषु पररूपासत्वं पटादिधर्मो घटधर्मोवा ? नाद्यः , व्याघा तात् । नहि पटरूपासत्त्वं पटेस्ति । पटस्य शून्यत्वापत्तेः । नच स्वधर्भः स्वस्मिन्नास्तीति वाच्यम् , तस्य स्वधर्मत्व विरोधात् । पटधर्मस्य घटाद्याधारकत्वायोगाच । अन्यथा वितानविविताना कारस्यापि तदाधारकत्व प्रसंगात । अन्त्यपक्षस्वीकारेतु विवादो विश्रान्तः , भावधर्मयोगा भावात्मकत्वव दभावधर्मयोगा दभावा स्मकत्वस्यापि स्वीकरणीयत्वात् , एवंच घटो नास्तीति प्रयोग For Private and Personal Use Only
SR No.020655
Book TitleSaptabhangi Tarangini
Original Sutra AuthorN/A
AuthorVimaldas, Anantacharya
PublisherSudarshan Mudrakshar Shala
Publication Year1901
Total Pages61
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy