________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
शास्त्रमुक्तावळी ।
भथ-शशविषाणादौ नास्तित्व मस्तित्वेन विनापि दृश्यते, इति घेत ? अत्र वदामः । गोमस्तकसमवायित्वेन यदस्तीति प्रसिद्धम् विषा पं, त च्छशादिमस्तकसमवायित्वेन नास्तीति निश्चीयसे । मेषादिसम वायित्वेन यानि रोमाणि सन्तीति प्रसिद्धानि- तान्येव कूर्मादिसमवाधिखेन न सन्तीति निश्चीयन्ते । वनस्पति सम्बन्धित्वेन यदस्तीति प्रसिद्धं कुसुमं - तदेव गगनसम्बन्धित्वेन नास्तीति निश्चीयते । तथाचा स्तित्वं नास्तित्वंच परस्पर मविनाभूतमेव वर्तते ।
- अपरेतु . " यथा देवदत्तादिशब्दानां देवदत्तशरीरावच्छिन्नात्म न्येव शक्तिः, (१) देवदत्तो जानाति सुखमनुभवतीत्यादि प्रयोगानुरोधात् , तथा मण्डूकादिशब्दानामपि मण्डूकादिशरीरावच्छि. ना त्मन्येव शक्ति अंगीकरणीया । एवंच कर्मादेशवशा नानाजाति
(१) देहसम्बन्ध मन्तरा ऽत्मनो ज्ञानाद्यसम्भवात , शरीरस्य ज्ञानसुखाद्यवच्छेदकत्वात् शरीरस्य ज्ञानाश्रयत्वासम्भवाच्चेति भावः । अत्रच यद्यपि शरीरसंयोगमन्तरा ऽऽत्मनो ज्ञानसुखाचसम्भवेन शरीर स्य तदवच्छेदकत्वपि देवदत्तादिशब्दानां शरीरावच्छिन्नात्म चाचित्व मावश्यकम् , नहि देवदत्त स्सन्ध्या मनुतिष्ठतीत्यादौ सन्ध्या वन्दनस्य द्विजत्वमन्तरा 5 सम्भवात् द्विजत्वादिकमपि देवदत्तशब्दस्या| भवति । तथापि देवदत्तादिशब्दानां शरीरमात्रपरत्व वादिमत खण्डनेन आत्मवाचिवस्थापने तात्पर्या न दोषः । उक्तमयोगयो देवदलशब्दस्या ममात्र बाचित्येपि देवदतो गौर इत्यायनुरोधेन शरीरस्यापि तगादवाच्यत्व माययमिति ध्येयम् ।
For Private and Personal Use Only