________________
Shri Mahavir Jain Aradhana Kendra
१३
रणादिना ऽन्यनिवृत्ते छभिसम्भवा
देवकारप्रयोगो ऽनर्थकइति ॥
मैवम् यत शब्दाम्नायपरिपाटी विरुद्धयते । तत्रहि ये शब्दा स्वार्थमा नवधारित संकेतिता स्ते तदवधारणविवक्षाया मेवकार मपेक्षन्ते । तत्समुच्चयादिविवक्षायां चकारम् । यथा घटमेघटं वानय इति । य स्ववधारणे संकेतित स्तस्यच 1 यथा वकारस्य समुच्चयदो.
वानय, ना वधारणबोधन एवकारान्तरापेक्षा
धने न चकारान्तरापेक्षा ॥
6
7
"
www.kobatirth.org
"
सप्तभंगी तरंगिणी |
नव - निपातानां द्योतकरवा देवकारस्य वाचकत्वं न सम्भ
वतीति वाच्यम् 1 निपातानां द्योतकत्वपक्षस्य वाचकत्वपक्षस्यच शाखे प्रदर्शनात् । द्योतका श्च भवन्ति निपाताः " इत्यत्र
चशब्दा द्वाचकाश्च ' इति व्याख्यानात् ॥
66
Acharya Shri Kailassagarsuri Gyanmandir
ते,
परेतु - "निपातानां द्योतकतया न द्योतकस्य द्योतकान्तरापेक्षे त्यवधारणद्योतने नैवकार स्यैवकारान्तरा पेक्षा ; यथा प्रदीपस्य न प्रदीपान्तरापेक्षा, वाचकस्यच घटादिपदस्य युक्ता ऽवधारणबोधनाथै वकारापेक्षा ननु - द्योतकस्यापि द्योतकान्तरापेक्षा दृश्यएव मेवेत्यादौ - एवमिति मान्तनिपात स्यैवकारापेक्षणात् ; तथाच सर्वोपि द्योतको द्योत्यार्थे द्योतकान्तरापेक्ष स्स्यादि त्यनवस्था दुर्निवारेति चेन, तत्र एवं शब्दस्य स्वार्थवाचकत्वा दन्यनिवृत्तौ द्योतकापेक्षोपपत्तेः निपातानां वाचकत्वस्यापि शास्त्रसम्मतत्वात्, अतएव - उपकुंभ मित्यादा वुपशब्देन कुंभशब्दस्य समास स्संगच्छ त अन्यथा उपशब्दस्य द्योतकत्वेन समासो नस्यात्, द्योत. केन समासासम्भवात इत्याहुः ॥
7
39
-
अत्र सौगताः - ' सर्षशब्दाना मन्यव्यावृत्तिवाचकत्वात् घटादिपदै रेव घटेतरव्यावृत्तिबोधनान्न तदर्थ मवधारणम् युक्तम्' इति वदन्ति ।
For Private and Personal Use Only
तन्नः - घटादिशब्दा द्विधिरूपतया प्यर्थबोधस्या नुभवसिद्ध tara | यदि शब्दा द्विधिरूपतया बोधो ना नुभवसिद्ध इति