________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शास्त्रमुक्तावळी । सोभयं , अवक्तव्यत्वं , कथञ्चित्सत्वविशिष्टावक्तव्यत्वं , कश्चिदस त्वविशिष्टावक्तव्यत्वम् , क्रमार्पितोभयविशिष्टावक्तव्यत्वम् , चेति सनैव । एवञ्च दर्शितधर्मविषयका स्सप्तव संशया: । अत्र घट स्स्या दस्त्येववा नवेति कवि त्वत्त्व तदभावकोटिकः प्रथमखंशयः।
ननुच - कथञ्चित्सत्त्वस्याभावः कथञ्चिदसत्त्वम् , सस्य न सं. शयविषयत्वसम्भवः, कश्चित्सत्वेन साकं विरोधाभावात् । एक धर्मिक विरुद्ध नानाधर्मप्रकारकज्ञानंहि संशयः, नत्वेकर्मिकनानाधर्मप्रकारकज्ञानमात्र , तथासति - अयंघटोद्रव्य मित्यादी दनवावच्छिन विशेष्यक घटत्वद्रव्यत्वरूपनानाधर्मप्रकारकज्ञानस्यापि संशयस्वापत्तेः । तथाच कथं घटस्थादस्त्येव न वेतिसंशयः? इतिचेत् ।
उच्यते:- (१) दर्शितसंशये कथञ्चिदस्तित्व सर्वधास्तित्वयोरेवकोटिता; तथाच नोक्तानुपपत्तिः, सयोश्च परस्परम् विरुद्धत्वात् ।
अथ-कुत्रचित्प्रसिद्धयोरेव संशयकोटिता , यथा-स्थाणुत्वपुरुष-- स्वयोः, इह च कथश्चित्सत्त्वस्य प्रसिद्धत्वपि सर्वथासित्त्वस्य कुत्राप्यप्रसिद्धतया कथं संशयकोटित्वम्?-इति चेन्न । वस्तुतोप्रसिद्धस्यापि
(१) इदंच भाषद्वयकोटिक संशयांगीकाराभिप्रायेण । भपतिहि भूतलं जलव दग्निमदेति । अतएव स्थाणुर्वा पुरुषोवेति स्थाणुस्व पुरुषत्व कोटिक संशयो प्युपपद्यते । एवंच कथंचि स्तत्त्वस्य किंचित्प्रकारावच्छिन्न सत्त्वरूपस्य सर्वधा सत्त्वस्य सर्वप्रकारावच्छिन्न सत्त्वरूपस्यच कोटित्वसम्भवा तदुभयकोटिक सं शयोपपत्तिः। यदिच सर्वधा भाषद्धयकोटिक संशयो नास्त्येव, सदा सर्वधा सत्त्वस्य किंचिदवच्छिन्न सत्त्वाभावरूपत्वांगीकारण कयंचि संशय निर्वाहः कार्यः । ग्रन्धकारस्त्वयं सर्वधा सत्त्वस्य सर्वप्रकारायच्छिन्न सत्त्वरूपतां वदन् भावद्भयकोटिकमेव संशय मभिप्रेयाय । ।
For Private and Personal Use Only