________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तभंगी तरंगिणी। प्रसिद्धत्वेन ज्ञातस्य सशंयविषयत्वसम्भवात् । घटत्वावच्छिन्नसत्त्वस्यैकं कोटित्वं सर्वपकारावच्छिन्नत्वप्रकारेण सत्वस्य चापरं कोटित्व. मिति वस्तुत स्सत्त्वे सर्वप्रकारावच्छिन्नत्वस्यासत्त्वेपि नक्षतिः । एवंद्वितीयादिसंशय प्रकारा अप्यूह्याः। निरुक्तसंशयेनच घटे वास्तवसत्त्वनिर्णय स्सम्पादनीय इति जिज्ञासोत्पद्यते; जिज्ञासांप्रति संश. यस्य कारण त्यात तादृशजिज्ञासया घटः किंस्यादस्त्येवेति प्रश्नः, प्रश्नेच जिज्ञाः जाया हेतुत्वात् । तादृशप्रश्नहानाञ्च प्रतिपादकस्य प्रतिपिपादयिषाजायते । प्रतिपिपादयिषयाचोत्तरम् । इत्युक्तपणाळ्या ध. मसप्तविधवाधीनं भंगानां सप्तविधत्वमिति बोधयितुं सत्यन्तनिवे. श इतिध्येयम् ।
तदक्तम्
“भङ्गास्सत्त्वादयस्तप्त संशयास्सप्ततद्गताः । . जिज्ञासास्तप्त समस्युः प्रश्नास्वप्तोत्तराण्यापि ॥" - इति ॥
नन्विः ई सर्व तदोपपद्यते, यदिधर्माणां सप्तविधत्वमेवेति सिद्धस्यात् । तदे का नसंभवति । प्रथमद्वितीयधर्मव त्प्रथमतृतीयादि धर्माणां क्रमाक्रमार्पितानां धर्मान्तरत्वसिद्ध सप्तविधधर्म नियमाभा यावः इति ।
मामार्पितयोः प्रथमतृतीयधमेयो धर्मान्तरत्वेना प्रतीतेः । स्यादस्तिघट : इत्यादी घटत्वावच्छिन्न सत्त्वद्धयस्यासम्भवात् , मृण्मयस्वाधवच्छिः । सत्त्वान्तरस्य सम्भवेपि दारूमयत्वाचवच्छिन्नस्यापरस्या सत्त्व त्यापि सम्भवेना परधर्मसप्तकसिद्धे स्सप्तभंग्यन्तरस्यैवसम्भवात् । ... एतेन द्वितीय तृतीय धर्मयोः क्रमाक्रमार्पितयो र्धमान्तरत्व मि. सि निरस्त - एकरूपावच्छिन्न नास्तित्वद्भपस्यासम्भवात् ।
For Private and Personal Use Only