________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शास्त्रमुक्तावळी । नन्वेवं - प्रथमचतुर्थयो दितीयचतुर्थयो स्तृत. पचतुर्थयोश्च स हितयोः कथं धर्मान्तरवम् , अवक्तव्यत्वंहि सहापि तास्तित्वनास्ति स्वोभयम् , तथाच यथा क्रमाप्तिास्तित्वोभयस्मि बस्तित्वस्य योजनं न सम्भवति , अस्तित्वद्धयाभावात ; तथा सहार्पितोभ यस्मि नपीतिचेन्न । यतोऽवक्तव्यत्वं सहार्पितोभयमेव न , किन्तु, सह पितयो रस्ति त्वनास्तित्वयो स्सर्वधा वक्तुमशक्यत्वरूपं धर्मान्तरमेव तथाच स त्त्वेनसहित मवक्तव्यत्वादिकं धर्मान्तरं प्रतीतिसिद्धमेव । ... प्रथमेभंगे सत्त्वस्य प्रधानभावेन प्रतीतिः, द्वितीयेपुनरसत्त्व. स्य, तृतीय क्रमार्पितयो स्सत्त्वासत्त्वयोः, चतुत्ववर व्यत्वस्य, पश्चमे सत्त्वविशिष्टावक्तव्यत्वस्य , षष्ठेचा सत्त्वविशिष्टावक्त यत्वस्य, सप्तमे क्रमार्पितसत्त्वासत्त्वविशिष्टा वक्तव्यत्वस्ये, तिविवेकः । प्रथ. मभंगादा वसत्त्वादीनां गुणभावमात्र, नतु प्रतिषेधः। . ननु - अवक्तव्यत्वं यदिधर्मान्तरं तर्हिवक्तव्यत्वमपि धर्मान्तरंप्राप्नोति , कथं सप्तविक्षएव धर्मः ? तथावाष्टमस्य वक्तव्यत्व धर्मस्य सद्भावेन तेन सहा ष्टभंगीस्थात् , म सप्तभंगी-तिचत्र ।
सामान्येन वक्तव्यत्वस्या तिरितस्या भावात । सत्त्व, दिरूपेण ध. क्तव्यत्वंतु प्रथमभंगादावे घान्तर्भूतम् । अस्तुवा वक्तव्यंत नाम कश्वन धर्मोतिरिक्तः, तथापि धक्तव्यत्वावक्तव्यत्वाभ्यां विधेिप्रतिषेधकल्पनाविषयाभ्यां सत्त्वासत्त्वाभ्यामिष सप्तभंग्यन्तरमेव प्राप्नोतीति. न सत्त्वासत्त्व प्रमुख सप्तविध धर्मव्याघातः । तथा च धर्माणांसप्तविधत्वा तद्विषयसंशयादीनामपि सप्तविधत्वमिति रप्तभंग्या अ. धिकसंख्याव्यवच्छेद स्सिद्धः।
नन्वरीत्याधिकसंख्याव्यवच्छेदेपि न्यूनसंख्याव्याच्छेदः कथं सिद्धयति ? तथाहि • यदिघटादा बस्तित्वप्रमुखा सप्त ,धर्माः प्रामा णिका स्स्युः, तदा तद्विषयसंशयातिक्रमण सप्तभंगी सिद्धयेत्
For Private and Personal Use Only