________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सतगंगी तरंगिणी ।
१७
स्वा च्छन्दस्य द्योतकत्वपक्षेतु न्यायप्राप्तएवा स्त्यादिप्रयोगः । अस्त्यादिशब्दे नोक्तस्या नेकान्तस्य स्याच्छब्देन द्योतनाव । स्या च्छन्दाप्रयोगे सर्वधैकान्तव्यवच्छेदेना नेकांत प्रतिपत्ते रसम्भवात्, एवकारावचने विवक्षितार्था प्रतिपत्तिवत् ।
तदुक्तम्
9
न न्वभयुक्तोपि स्था च्छन्दो वस्तुनो ऽनेकांतस्वरूपत्वसामर्थ्या स्प्रतीयते, सर्वत्रैवकारवत् इति चे स्वत्यं ; प्रतिपाद्यानां स्या द्वादन्याय कौशलाभावे वस्तुसामर्थ्या तदप्रतीत्या तेषां प्रतिपत्त्यर्थं तदावश्यकत्वात् 1 प्रतिपाद्यानां स्याद्वादकौशलेच स्था स्कारा प्रयोग इष्टएव | प्रमाणादिना ऽनेकान्तात्मके समस्तवस्तुनि सि
द्धे कुशलाना मस्ति घट इति प्रयोगेपि स्या दस्त्येव घट
इति प्रतिपत्तिसम्भवात् ।
61
Acharya Shri Kailassagarsuri Gyanmandir
सोsयुक्तपि वा तज्ज्ञै स्सर्वत्रार्थात्प्रतीयते । यथैवकारोऽयोगादि व्यवच्छेदप्रयोजनः ॥ इति ॥
93
ननु
तरैः;
योस्तिदादि स्स सर्वोपि स्वायत्तद्रव्यक्षेत्र कालभावेः, : । तेषा ममस्तुतत्वादेव निराससम्भवात । तथाच स्यात्कारप्रयोगो व्यर्थ इतिचे त्सत्यम् । सतु तादृशोऽर्थ शब्दा प्रतीयमानः किशा स्प्रतीयत इति चिन्तायां स्यात्कारः प्रयुज्यते । सच लिङन्त प्रतिरू पको निपातः ।
ननु स्याच्छन्दस्य द्योतकत्वपक्षे केनपुनशब्देनो कोनकान्तरस्या च्छब्देन चोत्यते इतिचेत -
अस्त्येवट इत्यादिवाक्येना भेद वृत्त्या ऽभेदोपचारेणवा प्रतिपादि वोऽनेकान्त स्याच्छब्देन द्योत्यतइति ब्रमः । सकलादेशोहि यौगपद्येना शेषर्मात्मकं पटादिरूप सर्व काळादिभिरभेदत्य भेदोपचारेणवा
For Private and Personal Use Only