________________
Shri Mahavir Jain Aradhana Kendra
१६
उद्देश्यतावच्छेदक सामानाधि
गिरव मेषकारार्थः, तादृशाभावे करण्यंचो देश्यबोधकपद समभिव्याहार लभ्यम् । शंखः पाण्डर एवेत्यादौ प्रतियोगिव्यधिकरणाभावा प्रतियोगित्वरूप वकारार्थैकदे शे ऽभावे शंखत्वसामानाधिकरण्यस्य शंखपद समभिव्याहार लभ्यत्वात् । एवंच प्रकृते प्येवकारार्धः प्रतियोगिव्यधिकरणाभावा प्रतियोगित्वं अभावे घटत्वसामानाधिकरण्यन्तु घटपद समभि व्याहारलभ्यं । तथाच घटत्वसमानाधिकरणः प्रतियोगि व्यधिक रणो योऽभावः न ताव दस्तित्वाभावरूपं नास्तित्वं ह्रस्य प्रतियोगिता ऽस्तित्वेन समानाधिकरणत्वात् । किन्त्वन्याभावः तद प्रतियोगित्वं चास्तित्वे निर्वाधमिति ॥
,
तदुक्तम्
पथा
अत्र प्रतियोगि वैयधिकरण्याप्रवेशे पूर्वोक्तरीत्या सर्वप्रकारेणाप्यस्तित्वप्रसत्त्या नास्तित्वनिषेधे प्राप्ते ऽस्तित्वैकान्त्यमिवृत्तिपूर्वक मनैकान्न्यद्योतनाय स्यात्कारः 1 स्यात्कारप्रयोगाधीनमे वैवकारार्थे प्र तियोगि वैयधिकरण्यं पूर्व प्रवेशितम् ।
"L
www.kobatirth.org
शास्त्रमुक्तावळी ।
स्याच्छन्दस्य चानेकान्त विधिविचारादिषु बहुष्वर्थेषु सम्भव - त्सु इहविवक्षायशा दनकान्तार्थो गृह्यते 1 अमेकान्तत्वं नामानेक धर्मात्मकत्वं । अन्तशब्दस्य घटादा वभेदेनान्वयः । तथाचानेक धर्मात्मको घट स्तादृशास्तित्ववा नितिबोध: |
-
नच - स्याच्छब्देनैवा नेकान्तस्य बोधने ऽस्त्यादिवचन मनर्थक मितिवाच्यम् । स्याच्छब्देन सामान्यतोऽनेकान्तबोधनेपि विशेषरूपेणबोधनाया स्त्यादिशब्दप्रयोगात् ॥
-
-
Acharya Shri Kailassagarsuri Gyanmandir
धनेपि न्यग्रोधत्वेन रूपेण
स्या च्छन्दा दप्यनेकान्त सामान्यस्या वबोधने । शब्दान्तरप्रयोगोत्र विशेषप्रतिपत्तये ॥ " इति ॥
"
,
वृक्षोम्यग्रोधः इति वृक्षत्वेन रूपेण न्यग्रोधस्य बो
न्यग्रोधबोधनाय
न्यग्नोधपदप्रयोगः ।
For Private and Personal Use Only