________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तभंगी तरंगिणी दप्रतियोगित्वं नीलाभेदे वर्तत इति सरोजत्वव्यापकात्यन्ताभावा प्रतियोगि नीलामेदव सरोज मि त्युक्तस्थले बोधः।
नन्वेवं - स्यादस्त्येव घट इत्यादा वत्यन्तायोग व्यवच्छेदयो धके नैव कारेण भवितव्यम् , क्रियासंगतत्वात् ; एवंच विवक्षिता
सिद्धिः , कस्मिश्चिद्धटे : स्तित्वस्याभावपि तादृशप्रयोग सम्भ वात् । यथा कस्मिन्श्वित्सरोजे नीलत्वस्या भावपि नीलसरोज भवत्येवेति प्रयोगः। इति चेन्न। -- प्रकृते 5 योगव्यवच्छेद वो धकस्यै वैवकारस्य स्वीकृतत्वात , क्रियासंगत स्यैवकारस्यापि कचि दयोगव्यवच्छेद बोधकत्व दर्शनात् । यथा - ज्ञानमर्थ ग्रहात्ये वेत्यादौ ज्ञानत्वसमानाधिकरणा त्यन्ताभावा प्रतियोगित्वस्या र्थग्राहकत्वे धात्वर्थे बोधः । तत्राप्य त्यन्तायोग व्यवच्छेदबोधस्योप गमे ज्ञानमर्थ गृहात्येतिव ज्ज्ञानं रजतं गृहात्येवेति प्रयोगप्रसंगः । सकलज्ञानेषु रजतग्राहकत्वस्याभावेपि यत्किचिज्ञाने रजतग्राहक त्व सत्त्वेनैव ज्ञानं रजतं गृहात्येवे त्यत्यन्ता योगव्यवच्छेद बोध कैवकारप्रयोगस्य निधित्वात् । तद्ध प्रकृते क्रियासंगतोऽप्ययोगव्य वच्छेद बोधक एवकारः । स्यादस्त्येवघट इत्यादी घटत्वसमानाधिकरणात्यन्ताभावा प्रतियोगित्वस्यै वकारार्थस्य धात्वर्थे ऽस्तित्वे. न्वयेन घटत्वसमानाधिकरणो त्यन्ताभावाप्रतियो ग्यस्तित्ववान् घट. इति बोधः । घटत्वसमानाधिकरणो योत्यन्ताभावः , न ताव दस्तित्वा त्यन्ता भावः, किन्त्वन्याभावः, तदप्रतियोगित्वस्या स्ति त्वं सत्वात ॥
अथ - घटत्वसमानाधिकरणो योऽत्यन्ताभाव इत्युक्ते : स्ति. त्वात्यन्ताभावोपि भवितु महति , अस्तित्वात्यन्ताभावस्य नास्ति त्वस्य घटे सत्त्वात ; तादृशाभावाप्रतियोगित्वंचा स्तित्वे बाधितं, इति निरुक्तवाक्येना स्तित्वाभावस्य नास्तित्वस्य घटे निषेधः प्रा प्नोतीति चत् । - उच्पते , प्रतियोगिव्यधिकरणाभावा प्रतियो
For Private and Personal Use Only