SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तभंगी तरंगिणी। ध्यत्वं नस्यादिति तत्र प्रतिपादनात् , इति चेन्न; तदर्थापरिज्ञानाव । भयंखलु तदर्थः, सत्त्वायकैकधर्ममुखेन वाच्यमेव वस्तुयुगप प्रधानभूत सत्त्वासत्त्वोभयधर्मावच्छिन्नत्वेना पाध्यम , ताश धस्तुनः सत्त्वायेकधर्ममुखेनाप्य वाच्यत्वे पाच्यत्वाभावधर्ममुखेना वाच्यशब्देनापि वाच्यत्वं नस्या दिति । एतादृशव्याख्या मपहाय सवासत्त्वोभयरूपेणा वाच्यं वस्तु तादृशरूपेणैवा वाच्यशब्देन वाच्यं भवतीति व्याख्याने येन रूपेणा वाच्यम् वस्तु - तेनैव रूपेण वाच्यम् प्राप्तमिति येन रूपेण सत्त्वं तेनैव रूपेणा सत्त्व मप्यंगीक्रियताम् । तथाच -. " विरोधा नोभयकान्यं स्या दादन्यायवेदिनाम् ।" इति तदीयवचनमेव विरुद्धयते । सिद्धान्तविदस्तु - भवक्तव्यएष घट इत्युक्ते सर्वधा घटस्या वक्तव्यत्वं स्यात् , तथाचा स्तित्वादिधर्ममुखेनापि घटस्य प्रथमादिभंगै रभिधानं नस्यात् , अतः स्यादिति निपातप्रयोगः । तथाच सत्त्वादिरूपेण वक्तव्यएव घटो युगप प्रधानभूत सत्त्वासत्त्वोभय रूपेणा वक्तव्यदति चतुर्थभंगार्थ निष्कर्ष इति माहुः ॥ व्यस्तसमस्तद्रव्यपर्याया वाश्रित्य चरमभंगत्रय मुपपादनीयम् । तथाहि - व्यस्तं द्रव्यं समस्तो सहार्पितो द्रव्यपर्याया वाश्रित्य स्या दस्ति चावक्तव्यएव घट इति पंचमभंगः। घटादिरूपैक धर्मिविशेष्यक सत्त्वविशिष्टावक्तत्वप्रकारक बोधजनकवाक्यत्वं तल्लक्षणम् । तत्र द्रव्यापणा दस्तित्वस्य युगप व्यपर्यायार्पणा दवक्तव्यत्वस्यच विवक्षितत्वात । -TANI2rs - For Private and Personal Use Only
SR No.020655
Book TitleSaptabhangi Tarangini
Original Sutra AuthorN/A
AuthorVimaldas, Anantacharya
PublisherSudarshan Mudrakshar Shala
Publication Year1901
Total Pages61
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy