________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शास्त्रमुक्तावळी । दिति वाच्यं , तत्र सदसत्त्ववैशिष्टयस्यैव प्रधानतया तयो रप्रधानत्वात् । " उत्तरपदार्थप्रधान स्तत्पुरुषः” इति वचनात । सस्मा त्सकलवाचक रहितत्वा त्स्या दवक्तव्यो घटइति सिद्धम् ॥
तच्च न सर्वधैवा वक्तव्यं , अवक्तव्यशब्देना स्य वक्तव्यस्यात् । अत स्स्यादवक्तव्यो घट इति चतुर्थ भंगः । इति केचि याचक्षते । तत्रेदं चिन्त्यं , अवक्तव्यशब्दस्या भिधेयं किमिति ।
नच - प्रधानभूत सदसत्त्वरूपधर्मावच्छिन्नं वस्तु भवक्तन्यशब्देना भिधीयत इति वाच्यम् ; तथा सति तस्य सकलवाचकरहितत्वक्षतेः, अवक्तव्यशब्दस्य तद्भाचकस्य सत्त्वात् , एकपदस्य प्रधानभूता नेकधर्मावच्छिन्न वस्तुबोधकत्वं नास्तीति नियमस्य भंगप्रसंगाच्च ।
किश्च - यथा 5 वक्तव्यमिति पदं सांकेतिकं तादृशोभयधर्मा वच्छिन्नस्य वाचकं, तथा सांकेतिक मन्यदपि तद्धाचकं कुतो नभवति ?
ननु - अन्यस्य सांकेतिकपदस्य क्रमेणे सादृशधर्मावच्छिन्नवस्तुबोधकत्वमितिचेत् ; अवक्तव्यपदस्यापि युगप तद्बाचकत्वं माभूत् । यथा - सांकेतिकपदान्तरेण सत्त्वासत्त्वादिधर्मावच्छिन्नं वस्तु क्रमेण प्रतीयते , तथा 5 वक्तव्यपदेनापि , उभयो विशेषाभावात् । अवक्तव्यपदेनहि वक्तव्यत्वाभावरूपधर्मावच्छिन्नं वस्तु प्रतीयते , नतु सत्त्वासत्त्वादिरूपानेकधर्मावच्छिन्नं वस्त्विति सर्वानुभवसाक्षिक मेतत् ! ..... अथैवम् -
“ उक्तिचा वाच्यतैकान्ते ना वाच्यमिति युज्यते ।" इति स्वामिसमन्तभद्राचार्यवचनं कथं संघटते ? सत्त्वासत्त्वविशिष्टस्य बस्तुन सर्वधा 5 वाच्यत्वे तस्या वाच्यशब्देनापि वा.
For Private and Personal Use Only