________________
Shri Mahavir Jain Aradhana Kendra
शास्त्रमुक्तावळी |
तेषां प्रमाणवाक्यानां नयवाक्यानांच सप्तविधश्व व्याघातः । प्रथमद्वितीय चतुर्थभङ्गानां सत्त्वासत्त्वाषक्तव्यत्वरूप कैक धर्मात्मकवस्तुविषयक बोधजनकानां सर्वधा विकलादेशत्वेन नयवाक्यत्वापत्तेः तृतीय पंचम पष्ट सप्तमाना मनेकधर्मात्मकवस्तुविषयक बोधजनकानां सदा सकलादेशत्वेन प्रप्राणवाक्यतापत्तेः 1 नच त्रीण्येव नयवाक्यानि चत्वार्येव प्रमाणवाक्यानीति वक्तुं युक्तं । सिद्धान्सविरोधात् ।
यत्तु
धर्मावियषक धर्मिविषयक बोधजनकवाक्यत्वं सकलादेशत्वं धर्म्यविषयक धर्मविषयक बोधजनकवाक्यत्वम् विकलादेशत्वमिति - तन्न । - सत्त्वाद्यन्यतमेनापि धर्मेणा विशेषितस्य धर्मिण शा दबोध विषयत्वासम्भवात् धर्मिवृत्तित्वा विशेषितस्य धर्मस्यापि तथात्वा बुक्तलक्षणस्या सन्भवात् ।
-
www.kobatirth.org
नच- स्याज्जीव एवेत्यनेन धर्मिमात्रविषयक बोधस्य जनना त्स्याद स्त्येवेत्यनेन केवलधर्मविषयक बोधस्य जननाच्च नासम्भवइति वाच्यं; यतो जीवशब्देन जीवत्वरूप धर्मावच्छिन्नस्यैव जीवस्याभिधानम् नतु केवलधर्मिणः, अस्तिशब्देन च यत्किचिमिवृत्तित्व विशेषितस्यैवा स्तित्वस्याभिधानम् नतु केवल धर्मस्ये, ति सर्वानुभव - साक्षिकम् ।
-
"
,
नचैवं द्रव्यशब्दस्य भावशब्दस्यच विभागानुपपत्तिरितिवाच्यम्:- यतो मुख्यतया द्रव्यप्रतिपादकशब्दो द्रव्यशब्दः, यथा जीव शब्दः, जीवशब्देनहि जीवत्वरूप धर्मे गौणतया प्रतिपाद्यते जीवद्र व्यं मुख्यतया । एवं मुख्यतया धर्मप्रतिपादकशब्दो भवशब्दः, अस्त्यादिशब्दः तनहि अस्तित्वरूप धर्मस्य मुख्यतया म गौणतया । इति द्रव्यभावशब्दयो विभाग
यथा
"
तिपादनम धर्मिणश्च उपपद्यत इति ॥
Acharya Shri Kailassagarsuri Gyanmandir
-
For Private and Personal Use Only
---
-